ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page284.

7 Abhiṇhajātakaṃ nālaṃ kabalaṃ padātaveti idaṃ satthā jetavane viharanto ekaṃ upāsakañca mahallakattherañca ārabbha kathesi. Sāvatthiyaṃ kira dve sahāyā. Tesu eko pabbajitvā devasikaṃ itarassa gharaṃ gacchati. So tassa bhikkhaṃ datvā sayaṃpi bhuñjitvā teneva saddhiṃ vihāraṃ gantvā yāva suriyassaṭṭhaṅgamā allāpasallāpena nisīditvā nagaraṃ pavisati. Itaropi naṃ yāva nagaradvārā anugantvā nivattati. So tesaṃ vissāso bhikkhūnaṃ antare pākaṭo jāto. Athekadivasaṃ bhikkhū tesaṃ vissāsakathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Te imāya nāma bhanteti kathayiṃsu. Satthā na bhikkhave ime idāneva vissāsikā pubbepi vissāsikāva ahesunti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā bodhisatto tassa amacco ahosi. Tadā eko kukkuro maṅgalahatthisālaṃ gantvā maṅgalahatthissa bhuñjanaṭṭhāne patitāni bhattasitthāni khādati. So teneva bhojanena saṃvaḍḍhamāno maṅgalahatthissa vissāsiko jāto hatthisseva santike bhuñjati. Ubhopi vinā vattituṃ na sakkonti. So hatthī naṃ soṇḍāya gahetvā aparāparaṃ karonto kīḷati ukkhipitvā kumbhepi ṭhapesi. Athekadivasaṃ eko gāmikamanusso hatthigopakassa mūlaṃ datvā taṃ kukkuraṃ ādāya attano gāmaṃ agamāsi. Tato

--------------------------------------------------------------------------------------------- page285.

Paṭṭhāya so hatthī kukkuraṃ apassanto neva khādati na pivati na nhāyati. Tamatthaṃ rañño ārocayiṃsu. Rājā bodhisattaṃ pahiṇi gaccha paṇḍita jānāhi kiṃkāraṇā hatthī evaṃ karotīti. Bodhisatto hatthisālaṃ gantvā hatthissa dummanabhāvaṃ ñatvā imassa sarīre rogo na paññāyati kenaci panassa saddhiṃ mittasanthavena bhavitabbaṃ taṃ apassanto esa maññe sokābhibhūtoti hatthigopake pucchi atthi nu kho imassa kenaci saddhiṃ vissāsoti. Āma sāmi ekena sunakhena saddhiṃ balavavissāsametīti. Kahaṃ so etarahīti. Ekena manussena nītoti. Jānātha panassa nivāsanaṭṭhānanti. Na jānāmi sāmīti. Bodhisatto rañño santikaṃ gantvā natthi deva hatthissa koci ābādho ekena panassa sunakhena saddhiṃ balavavissāso taṃ apassanto na bhuñjati maññeti vatvā imaṃ gāthamāha nālaṃ kabalaṃ padātave na piṇḍaṃ na kuse na ghaṃsituṃ maññāmi abhiṇhadassanā nāgo sinehamakāsi kukkureti. Tattha nālanti na samattho. Kabalanti bhojanakāle paṭhamameva dinnaṃ kabalaṃ. Padātaveti pādātave. Sandhivasena ākāralopo veditabbo. Gahetunti attho. Na piṇḍanti vaḍḍhetvā dīyamānaṃ bhattapiṇḍaṃpi nālaṃ gahetuṃ. Na kuseti khādanatthāya dinnāni tiṇānipi nālaṃ gahetuṃ. Na ghaṃsitunti nhāpiyamāno sarīraṃpi ghaṃsituṃ

--------------------------------------------------------------------------------------------- page286.

Nālaṃ. Evaṃ yaṃ yaṃ so hatthī kātuṃ na samattho taṃ taṃ sabbaṃ rañño ārocetvā tassa asamatthabhāve attanā sallakkhitaṃ kāraṇaṃ ārocento maññāmīti ādimāha. Rājā tassa bodhisattassa vacanaṃ sutvā idāni kiṃ kattabbaṃ paṇḍitāti pucchi. Amhākaṃ kira maṅgalahatthissa sahāyaṃ sunakhaṃ eko manusso gahetvā gato yassa ghare taṃ sunakhaṃ passanti tassa ayaṃ nāma daṇḍoti bheriṃ cārāpetha devāti. Rājā tathā kāresi. Taṃ pavuttiṃ sutvā so puriso sunakhaṃ vissajjesi. So sunakho vegena gantvā hatthissa santikameva agamāsi. Hatthī taṃ soṇḍāya gahetvā kumbhe ṭhapetvā roditvā paridevitvā kumbhā otāretvā tena bhutte pacchā attanā bhuñji. Tiracchānagatassa āsayaṃ jānātīti rājā bodhisattassa mahantaṃ yasaṃ adāsi. Satthā na bhikkhave ime idāneva vissāsikā pubbepi vissāsikāti imaṃ dhammadesanaṃ āharitvā catussaccakathāya vinivaṭṭetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. Idaṃ catussaccakathāya vinivaṭṭanaṃ nāma sabbajātakesupi atthiyeva mayaṃ pana naṃ yatthassa ānisaṃso paññāyati tattheva dassayissāmāti. Tadā sunakho upāsako ahosi hatthī mahallakatthero rājā ānando amaccapaṇḍito pana ahameva ahosīti. Abhiṇhajātakaṃ sattamaṃ. ---------------


             The Pali Atthakatha in Roman Book 35 page 284-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5858&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5858&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=177              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]