ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                       9 Kanhajatakam
     yato yato garu dhuranti idam sattha jetavane viharanto yamakapatihariyam
arabbha kathesi.
     Tam saddhim devorohanena terasanipate sarabhangajatake avibhavissati.
Sammasambuddhe pana yamakapatihariyam katva devaloke vasitva
mahapavaranaya sankassanagaradvare oruyha mahantena parivarena
jetavanam pavitthe bhikkhu dhammasabhayam sannipatitva avuso tathagato
nama asamadhuro tena tathagatena vulhadhuram anno vahitum samattho nama
natthi cha sattharo mayameva patihariyam karissama mayameva patihariyam
Karissamati vatva ekampi patihariyam na akamsu aho sattha
asamadhuroti satthu gunakatham kathenta nisidimsu. Sattha agantva
kaya nuttha bhikkhave etarahi kathaya sannisinnati pucchi. Na bhante
annaya kathaya evarupaya nama tumhakameva gunakathayati.
Sattha na bhikkhave idaneva maya vulhadhuram koci vahissati pubbepi
tiracchanayoniyam nibbattopi aham attana samadhuram kanci nalatthanti
vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
goyoniyam patisandhim ganhi. Atha nam samika tarunavacchakakaleyeva
ekissaya mahallikaya ghare vasitva nivasavetanam paricchinditva
adamsu. Sa tam yagubhattadihi patijaggamana puttatthane thapetva
vaddhesi. So ayyikakalakotveva pannayittha. Vayappatto
ca anjanavanno hutva gamagonehi saddhim carati silacarasampanno
ahosi. Gamadaraka singesupi kannesupi galepi gahetva olambanti
nangutthepi gahetva kilanti kaddhanti pitthiyampi nisidanti. So
ekadivasam cintesi mayham mata duggata mam puttatthane thapetva
dukkhena posesi yannunaham bhatim katva imam duggatabhavato moceyyanti.
So tato patthaya bhatim upadharento carati.
     Athekadivasam eko satthavahaputto pancahi sakatasatehi visamatittham
sampatto. Tassa gona sakatani uttaretum na sakkonti.
Pancasu sakatasatesu gona yugaparamparaya yojita ekampi sakatam
Uttaretum nasakkhimsu. Bodhisattopi gamagonehi saddhim titthasamipe
carati. Satthavahaputtopi gosuttavittako. So atthi nu kho
etesam gunnamantare imani sakatani uttaretum samattho usabhajaniyoti
upadharayamano bodhisattam disva ayam ajaniyo sikkhissati mayham
sakatani uttaretum ko nu kho assa samikoti gopalake pucchi
ko nu kho bho imassa samiko aham imam sakatesu yojetva
sakatesu uttaritesu vetanam dassamiti. Te ahamsu gahetva
nam yojetha natthi imassa imasmim thane samikoti. So tam nasaya
rajjukena bandhitva kaddhanto caletumpi nasakkhi. Bodhisatto kira
bhatiya kathitaya gamissamiti na agamasi. Satthavahaputto tassadhippayam
natva sami taya pancasu sakatasatesu uttaritesu ekekassa
sakatassa dve dve kahapane bhatim katva sahassam dassamiti aha.
Tada bodhisatto sayameva agamasi. Atha nam purisa sakatesu
yojesum. Atha nam ekavegeneva ukkhipitva thale patitthapesi
etenupayena sabbasakatani uttaresi. Satthavahaputto ekekassa
sakatassa ekam katva panca satani bhandikam katva tassa gale bandhi.
So ayam mayham yathaparicchinnam bhatim na deti nadanissa gantum
dassamiti gantva sabbapurimassa sakatassa purato maggam nivaretva
atthasi. Apanetum vayamantapi nam apanetum nasakkhimsu.
Satthavahaputto janati manne esa attano bhatiya onabhavanti
ekekasmim sakate dve dve katva sahassam bhandikam bandhitva
Ayam te sakatuttaranabhatiti givayam laggesi. So sahassabhandikam
adaya matu santikam agamasi. Gamadaraka kinnametam
ayyikakalassa galeti bodhisattassa santikam gacchanti. So tehi
anubandhito durato palayanto matu santikam gato pancannam pana
sakatasatanam uttaritatta rattehi akkhihi kilantarupo pannayittha.
Ayyika tassa givaya sahassathavikam disva tata idam kaham laddhanti
gopaladarake pucchitva tamattham sutva tata kim aham taya laddhabhatiya
jivitukama kimkarana evarupam dukkham anubhositi vatva bodhisattam
unhodakena nhapetva sakalasariram telena makkhetva paniyam
payetva sappayabhojanam bhojetva jivitapariyosane saddhim bodhisattena
yathakammangata.
     Satthapi na bhikkhave tathagato idaneva asamadhuro pubbepi
asamadhuroyevati imam dhammadesanam aharitva anusandhim ghatetva
abhisambuddho hutva imam gathamaha
         yato yato garu dhuram        yato gambhiravattani
         tadassu kanham yunjanti     svassu tam vahate dhuranti.
     Tattha yato yato garu dhuranti yasmim yasmim thane dhuram garu
bhariyam hoti anne balibadda ukkhipitum na sakkonti. Yato
gambhiravattaniti vattanti etthati vattani. Maggassetam namam.
Yasmim thane udakacikkhalamahantataya va visamacchinnatatabhavena va maggo
gambhiro hotiti attho. Tadassu kanham yunjantiti assuti
Nipatamattam. Tada kanham yunjantiti attho. Yada dhuranca
garu hoti maggo ca gambhiro tada anne balibadde apanetva
kanhameva yunjantiti vuttam hoti. Svassu tam vahate dhuranti
etthapi assuti nipatamattameva. So tam dhuram vahatiti attho.
     Evam bhagava tada bhikkhave kanhova tam dhuram vahatiti dassetva
anusandhim ghatetva jatakam samodhanesi tada mahallika uppalavanna
ahosi ayyikakalako pana ahamevati.
                     Kanhajatakam navamam.
                      ----------



             The Pali Atthakatha in Roman Book 35 page 290-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5991&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5991&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=29              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=192              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=191              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=191              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]