ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       9 Kaṇhajātakaṃ
     yato yato garu dhuranti idaṃ satthā jetavane viharanto yamakapāṭihāriyaṃ
ārabbha kathesi.
     Taṃ saddhiṃ devorohaṇena terasanipāte sarabhaṅgajātake āvibhavissati.
Sammāsambuddhe pana yamakapāṭihāriyaṃ katvā devaloke vasitvā
mahāpavāraṇāya saṅkassanagaradvāre oruyha mahantena parivārena
jetavanaṃ paviṭṭhe bhikkhū dhammasabhāyaṃ sannipatitvā āvuso tathāgato
nāma asamadhuro tena tathāgatena vūḷhadhuraṃ añño vahituṃ samattho nāma
natthi cha satthāro mayameva pāṭihāriyaṃ karissāma mayameva pāṭihāriyaṃ

--------------------------------------------------------------------------------------------- page291.

Karissāmāti vatvā ekampi pāṭihāriyaṃ na akaṃsu aho satthā asamadhuroti satthu guṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Na bhante aññāya kathāya evarūpāya nāma tumhākameva guṇakathāyāti. Satthā na bhikkhave idāneva mayā vūḷhadhuraṃ koci vahissati pubbepi tiracchānayoniyaṃ nibbattopi ahaṃ attanā samadhuraṃ kañci nālatthanti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto goyoniyaṃ paṭisandhiṃ gaṇhi. Atha naṃ sāmikā taruṇavacchakakāleyeva ekissāya mahallikāya ghare vasitvā nivāsavetanaṃ paricchinditvā adaṃsu. Sā taṃ yāgubhattādīhi paṭijaggamānā puttaṭṭhāne ṭhapetvā vaḍḍhesi. So ayyikākāḷakotveva paññāyittha. Vayappatto ca añjanavaṇṇo hutvā gāmagoṇehi saddhiṃ carati sīlācārasampanno ahosi. Gāmadārakā siṅgesupi kaṇṇesupi galepi gahetvā olambanti naṅguṭṭhepi gahetvā kīḷanti kaḍḍhanti piṭṭhiyaṃpi nisīdanti. So ekadivasaṃ cintesi mayhaṃ mātā duggatā maṃ puttaṭṭhāne ṭhapetvā dukkhena posesi yannūnāhaṃ bhatiṃ katvā imaṃ duggatabhāvato moceyyanti. So tato paṭṭhāya bhatiṃ upadhārento carati. Athekadivasaṃ eko satthavāhaputto pañcahi sakaṭasatehi visamatiṭṭhaṃ sampatto. Tassa goṇā sakaṭāni uttāretuṃ na sakkonti. Pañcasu sakaṭasatesu goṇā yugaparamparāya yojitā ekampi sakaṭaṃ

--------------------------------------------------------------------------------------------- page292.

Uttāretuṃ nāsakkhiṃsu. Bodhisattopi gāmagoṇehi saddhiṃ tiṭṭhasamīpe carati. Satthavāhaputtopi gosuttavittako. So atthi nu kho etesaṃ gunnamantare imāni sakaṭāni uttāretuṃ samattho usabhājānīyoti upadhārayamāno bodhisattaṃ disvā ayaṃ ājānīyo sikkhissati mayhaṃ sakaṭāni uttāretuṃ ko nu kho assa sāmikoti gopālake pucchi ko nu kho bho imassa sāmiko ahaṃ imaṃ sakaṭesu yojetvā sakaṭesu uttāritesu vetanaṃ dassāmīti. Te āhaṃsu gahetvā naṃ yojetha natthi imassa imasmiṃ ṭhāne sāmikoti. So taṃ nāsāya rajjukena bandhitvā kaḍḍhanto cāletuṃpi nāsakkhi. Bodhisatto kira bhatiyā kathitāya gamissāmīti na agamāsi. Satthavāhaputto tassādhippāyaṃ ñatvā sāmi tayā pañcasu sakaṭasatesu uttāritesu ekekassa sakaṭassa dve dve kahāpaṇe bhatiṃ katvā sahassaṃ dassāmīti āha. Tadā bodhisatto sayameva agamāsi. Atha naṃ purisā sakaṭesu yojesuṃ. Atha naṃ ekavegeneva ukkhipitvā thale patiṭṭhāpesi etenupāyena sabbasakaṭāni uttāresi. Satthavāhaputto ekekassa sakaṭassa ekaṃ katvā pañca satāni bhaṇḍikaṃ katvā tassa gale bandhi. So ayaṃ mayhaṃ yathāparicchinnaṃ bhatiṃ na deti nadānissa gantuṃ dassāmīti gantvā sabbapurimassa sakaṭassa purato maggaṃ nivāretvā aṭṭhāsi. Apanetuṃ vāyamantāpi naṃ apanetuṃ nāsakkhiṃsu. Satthavāhaputto jānāti maññe esa attano bhatiyā onabhāvanti ekekasmiṃ sakaṭe dve dve katvā sahassaṃ bhaṇḍikaṃ bandhitvā

--------------------------------------------------------------------------------------------- page293.

Ayaṃ te sakaṭuttāraṇabhatīti gīvāyaṃ laggesi. So sahassabhaṇḍikaṃ ādāya mātu santikaṃ agamāsi. Gāmadārakā kinnāmetaṃ ayyikākāḷassa galeti bodhisattassa santikaṃ gacchanti. So tehi anubandhito dūrato palāyanto mātu santikaṃ gato pañcannaṃ pana sakaṭasatānaṃ uttāritattā rattehi akkhīhi kilantarūpo paññāyittha. Ayyikā tassa gīvāya sahassathavikaṃ disvā tāta idaṃ kahaṃ laddhanti gopāladārake pucchitvā tamatthaṃ sutvā tāta kiṃ ahaṃ tayā laddhabhatiyā jīvitukāmā kiṃkāraṇā evarūpaṃ dukkhaṃ anubhosīti vatvā bodhisattaṃ uṇhodakena nhāpetvā sakalasarīraṃ telena makkhetvā pānīyaṃ pāyetvā sappāyabhojanaṃ bhojetvā jīvitapariyosāne saddhiṃ bodhisattena yathākammaṅgatā. Satthāpi na bhikkhave tathāgato idāneva asamadhuro pubbepi asamadhuroyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā abhisambuddho hutvā imaṃ gāthamāha yato yato garu dhuraṃ yato gambhīravattani tadāssu kaṇhaṃ yuñjanti svāssu taṃ vahate dhuranti. Tattha yato yato garu dhuranti yasmiṃ yasmiṃ ṭhāne dhuraṃ garu bhāriyaṃ hoti aññe balibaddā ukkhipituṃ na sakkonti. Yato gambhīravattanīti vattanti etthāti vattani. Maggassetaṃ nāmaṃ. Yasmiṃ ṭhāne udakacikkhalamahantatāya vā visamacchinnataṭabhāvena vā maggo gambhīro hotīti attho. Tadāssu kaṇhaṃ yuñjantīti assūti

--------------------------------------------------------------------------------------------- page294.

Nipātamattaṃ. Tadā kaṇhaṃ yuñjantīti attho. Yadā dhurañca garu hoti maggo ca gambhīro tadā aññe balibadde apanetvā kaṇhameva yuñjantīti vuttaṃ hoti. Svāssu taṃ vahate dhuranti etthāpi assūti nipātamattameva. So taṃ dhuraṃ vahatīti attho. Evaṃ bhagavā tadā bhikkhave kaṇhova taṃ dhuraṃ vahatīti dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mahallikā uppalavaṇṇā ahosi ayyikākāḷako pana ahamevāti. Kaṇhajātakaṃ navamaṃ. ----------


             The Pali Atthakatha in Roman Book 35 page 290-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5991&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5991&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=29              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=192              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=191              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=191              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]