ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      10 Muṇikajātakaṃ
     mā muṇikassāti idaṃ satthā jetavane viharanto thullakumārikappalobhanaṃ
ārabbha kathesi.
     Taṃ terasanipāte cullanāradakassapajātake āvibhavissati. Satthā
pana taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchi. Āma
bhanteti. Kiṃ nissāyāti. Thullakumārikappalobhanaṃ bhanteti.
Satthā na idāneva bhikkhu esā tava anatthakārikā pubbepi
tvaṃ imissā vivāhadivase jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ
pattoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāmake ekassa kuṭumbikassa gehe goyoniyaṃ nibbatti

--------------------------------------------------------------------------------------------- page295.

Mahālohitoti nāmena. Kaniṭṭhabhātāpissa cūḷalohito nāma ahosi. Teyeva dve bhātike nissāya tasmiṃyeva kule kammadhuraṃ vattati. Tasmiṃ pana kule ekā kumārikā atthi. Taṃ eko nagaravāsī kulaputto attano puttassa vāresi. Tassā mātāpitaro kumārikāya vivāhakāle āgatānaṃ pāhunakānaṃ uttaribhaṅgo bhavissatīti yāgubhattaṃ datvā muṇikannāma sūkaraṃ posesuṃ. Taṃ disvā cūḷalohito bhātaraṃ pucchi imasmiṃ kule kammadhuraṃ vattamānaṃ amhe dve bhātike nissāya vattati ime pana amhākaṃ tiṇapalāsādīneva denti sūkaraṃ yāgubhattena posenti kena nu kho kāraṇenesa etaṃ labhatīti. Athassa bhātā tāta cūḷalohita mā tvaṃ etassa bhojanaṃ pihayi ayaṃ sūkaro maraṇabhattaṃ bhuñjati etissāpi kumārikāya vivāhakāle āgatapāhunakānaṃ uttaribhaṅgo bhavissatīti ime etaṃ sūkaraṃ posenti ito katipāhaccayena te manussā āgamissanti atha naṃ sūkaraṃ pādesu gahetvā kaḍḍhiyamānaṃ heṭṭhāmañcato nīharitvā jīvitakkhayaṃ pāpetvā pāhunakānaṃ sūpabyañjanaṃ kariyamānaṃ passissasīti vatvā imaṃ gāthamāha mā muṇikassa pihayi āturannāni bhuñjati appossuko bhusaṅkhāda etaṃ dīghāyulakkhaṇanti. Tattha mā muṇikassa pihayīti muṇikassa bhojane pihaṃ mā uppādayi esa subhojanaṃ bhuñjatīti mā muṇikassa pihayi kadā nu kho ahampi evaṃ sukhito bhaveyyanti mā muṇikabhāvaṃ paṭṭhayi

--------------------------------------------------------------------------------------------- page296.

Ayañhi āturannāni bhuñjati. Āturannānīti maraṇabhojanāni. Appossuko bhusaṅkhādāti tassa bhojane nirussukko hutvā attanā laddhaṃ bhusaṅkhāda. Etaṃ dīghāyulakkhaṇanti etaṃ dīghāyubhāvassa kāraṇaṃ. Tato nacirasseva te manussā āgamiṃsu. Muṇikaṃ ghātetvā nānappakārehi paciṃsu. Bodhisatto cūḷalohitaṃ āha diṭṭho te tāta muṇikoti. Diṭṭhaṃ me bhātika muṇikassa bhojanaphalaṃ etassa bhattato sataguṇena sahassaguṇena amhākaṃ tiṇapalāsabhusamattameva uttamañca anavajjañca dīghāyulakkhaṇañcāti. Satthā evaṃ kho tvaṃ bhikkhu pubbepi imaṃ kumārikaṃ nissāya jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ gatoti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā muṇikasūkaro ukkaṇṭhitabhikkhu ahosi thullakumārikā esāeva cūḷalohito ānando mahālohito pana ahamevāti. Muṇikajātakaṃ dasamaṃ. Kuruṅgavaggo tatiyo. ------------


             The Pali Atthakatha in Roman Book 35 page 294-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6072&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6072&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=197              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=196              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]