ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    3 Sammodamānajātakaṃ
     sammodamānāti idaṃ satthā kapilavatthuṃ upanissāya nigrodhārāme
viharanto ñātakakalahaṃ ārabbha kathesi.
     So kuṇālajātake āvibhavissati. Tadā pana satthā ñātake
āmantetvā mahārājāno ñātakānaṃ aññamaññaṃ viggaho nāma
na yutto tiracchānagatāpi hi pubbe samaggakāle paccāmitte
abhibhavitvā sotthimpattā yadā vivādamāpannā tadā mahāvināsaṃ
pattāti vatvā ñātirājakulehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
vaṭṭakayoniyaṃ nibbattitvā anekavaṭṭakasahassaparivāro araññe vasati.
Tadā eko vaṭṭakaluddako tesaṃ vasanaṭṭhānaṃ gantvā vaṭṭakavassitaṃ
katvā tesaṃ sannipatitabhāvaṃ ñatvā tesaṃ upari jālaṃ khipitvā pariyantesu
maddanto sabbe ekato katvā pacchiṃ pūretvā gharaṃ gantvā te
vikkiṇitvā tena mūlena jīvitaṃ kappesi. Athekadivasaṃ bodhisatto
te vaṭṭake āha ayaṃ sākuṇiko amhākaṃ ñātake vināsaṃ pāpesi
ahaṃ ekaṃ upāyaṃ jānāmi yenesa amhe gaṇhituṃ na sakkhissati
itodāni paṭṭhāya etena amhākaṃ upari jāle khittamatte ekekā
ekekasmiṃ jālakkhike sīsaṃ ṭhapetvā jālaṃ ukkhipitvā icchitaṭṭhānaṃ
Haritvā ekasmiṃ kaṇṭakagumbe parikkhipatha evaṃ sante heṭṭhābhāgena
tena ṭhānena palāyissāmāti. Te sabbe sādhūti paṭissuṇiṃsu.
Dutiyadivase upari jāle khitte bodhisattena vuttanayeneva jālaṃ
ukkhipitvā ekasmiṃ kaṇṭakagumbe khipitvā sayaṃ heṭṭhābhāgena tato
tato palāyiṃsu. Sākuṇikassa gumbato jālaṃ mocentassa mocentasseva
vikālo jāto. So tucchahatthova agamāsi. Punadivasato paṭṭhāyapi
te vaṭṭakā tatheva karonti. Sopi yāva suriyassaṭṭhaṅgamanā jālameva
mocento kañci alabhitvā tucchahatthova gehaṃ gacchati. Athassa
bhariyā kujjhitvā tvaṃ divase divase tucchahattho āgacchasi aññampi
te bahi positabbaṭṭhānaṃ atthi maññeti āha. Sākuṇiko bhadde
mama aññaṃ positabbaṭṭhānaṃ natthi apica kho pana te vaṭṭakā
samaggā hutvā vicaranti mayā khittamattaṃ jālaṃ ādāya kaṇṭakagumbe
khipitvā gacchanti na kho panete sabbakālameva sammodamānā
viharissanti tvaṃ mā cintayi yadā te vivādamāpajjissanti tadā
te sabbeva ādāya tava mukhaṃ hāsamāno āgamissāmīti vatvā
bhariyāya imaṃ gāthamāha
          sammodamānā gacchanti     jālamādāya pakkhino
          yadā te vivadissanti      tadā ehinti me vasanti.
     Tattha yadā te vivadissantīti yasmiṃ kāle te vaṭṭakā
nānāladdhikā nānāgāhā hutvā vivadissanti kalahaṃ karissantīti attho.
Tadā ehinti me vasanti tasmiṃ kāle sabbepi te mama vasaṃ
Āgamissanti athāhaṃ te gahetvā tava mukhaṃ hāsayanto āgamissāmīti
bhariyaṃ samassāseti.
     Katipāhaccayena eko vaṭṭako gocarabhūmiṃ otaranto
asallakkhetvā aññassa sīsaṃ akkami. Itaro ko maṃ sīsaṃ akkamīti
kujjhi ahaṃ asallakkhetvā akkamiṃ mā kujjhīti vuttepi kujjhiyeva.
Te punappunaṃ kathentā tvameva maññe jālaṃ ukkhipasīti
aññamaññaṃ vivādaṃ kariṃsu. Tesu vivadantesu bodhisatto cintesi
vivādassa sotthibhāvo nāma natthi idāneva te jālaṃ na
ukkhipissanti tato mahāvināsaṃ pāpuṇissanti sākuṇiko okāsaṃ
labhissati mayā imasmiṃ ṭhāne na sakkā vasitunti. So attano
parisaṃ ādāya aññattha gato. Sākuṇikopi kho katipāhaccayena
āgantvā vaṭṭakavassitaṃ vasitvā tesaṃ sannipatitānaṃ upari jālaṃ
khipi. Atheko vaṭṭako tuyhaṃ kira jālaṃ ukkhipantasseva
matthakalomāni patitāni idāni ukkhipāti āha. Aparo tuyhaṃ
kira jālaṃ ukkhipantasseva dvīsu pakkhesu pattāni patitāni idāni
ukkhipāti āha. Iti tesaṃ tvaṃ ukkhipa tvaṃ ukkhipāti vadantānaṃyeva
sākuṇiko jālaṃ saṅkhipitvā sabbeva te ekato katvā pacchiṃ
pūretvā bhariyaṃ hāsamāno gehaṃ agamāsi.
     Satthā evaṃ mahārājāno ñātakānaṃ kalaho nāma na yutto
kalaho hi vināsamūlameva hotīti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
Ghaṭetvā jātakaṃ samodhānesi tadā apaṇḍitavaṭṭako devadatto
ahosi paṇḍitavaṭṭako pana ahamevāti.
                  Sammodamānajātakaṃ tatiyaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 35 page 311-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6405              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6405              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=225              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=223              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]