ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      5 Vaṭṭakajātakaṃ
     santi pakkhāti idaṃ satthā magadhesu cārikañcaramāno dāvagginibbāpanaṃ
ārabbha kathesi.
     Ekasmiñhi samaye satthā magadhesu cārikaṃ caramāno aññatarasmiṃ
magadhagāmake piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
bhikkhugaṇaparivuto maggaṃ paṭipajji. Tasmiṃ samaye mahādāvo uṭṭhahi.
Purato ca pacchato ca bahū bhikkhū dissanti. Sopi kho aggi
Ekadhūmo ekajālo hutvā avattharamāno āgacchateva. Tattheke
puthujjanabhikkhū maraṇabhayabhītā paṭaggiṃ dassāma tena daḍḍhaṭṭhānaṃ
itaro aggi na ottharissatīti araṇisahitaṃ nīharitvā aggiṃ karonti.
Apare āhaṃsu āvuso tumhe kinnāma karotha gaganamajjhe ṭhitaṃ
candamaṇḍalaṃ pācīnalokadhātuto uggacchantaṃ sahassaraṃsīpaṭimaṇḍitaṃ
suriyamaṇḍalaṃ velātīre ṭhitā samuddaṃ sineruṃ nissāya ṭhitā sineruṃ
apassantā viya sadevake loke aggapuggalaṃ attanā saddhiṃ
gacchantameva sammāsambuddhaṃ anoloketvā paṭaggiṃ demāti vadetha
buddhabalaṃ nāma na jānātha etha satthu santikaṃ gamissāmāti.
Te purato ca pacchato ca gacchantā sabbepi ekato hutvā
dasabalassa santikaṃ agamaṃsu. Satthā mahābhikkhusaṅghaparivāro
aññatarasmiṃ padese aṭṭhāsi. Dāvaggi abhibhavanto viya viravanto
āgacchati āgantvā tathāgatassa ṭhitaṭṭhānaṃ patvā tassa padesassa
samantā soḷasakarīsamattaṃ ṭhānaṃ patto udake opilāpitatiṇukkā
viya nibbāyati vinibbedhato dvattiṃsakarīsamattaṭṭhānaṃ avattharituṃ
nāsakkhi. Bhikkhū satthu guṇakathaṃ āhaṃsu aho buddhānaṃ guṇā
nāma ayañhi nāma acetano aggi buddhānaṃ ṭhitaṭṭhānaṃ avattharituṃ
na sakkoti udakena tiṇukkā viya nibbāyati aho buddhānaṃ ānubhāvo
nāmāti. Satthā tesaṃ kathaṃ sutvā na bhikkhave idaṃ etarahi
mayhaṃ balaṃ yaṃ imaṃ bhūmippadesaṃ patvā esa aggi nibbāyati idampana
mayhaṃ porāṇakasaccabalaṃ imasmiṃ hi padese sakalampi imaṃ kappaṃ
Aggi na jalissati kappaṭṭhitipāṭihāriyaṃ nāmetanti āha. Athāyasmā
ānando satthu nisīdanatthāya catugguṇaṃ saṅghāṭiṃ paññapesi. Nisīdi
satthā pallaṅkaṃ ābhujitvā. Bhikkhusaṅghopi tathāgataṃ vanditvā
parivāretvā nisīdi. Atha satthā idaṃ tāva bhante amhākaṃ
pākaṭaṃ atītaṃ paṭicchannaṃ taṃ no pākaṭaṃ karothāti bhikkhūhi yācito
atītaṃ āhari.
     Atīte magadharaṭṭhe tasmiṃyeva padese bodhisatto vaṭṭakayoniyaṃ
paṭisandhiṃ gahetvā mātukucchito jāto aṇḍakosampadāletvā
nikkhantakāle mahābhaṇḍasakaṭanābhippamāṇo vaṭṭakapotako ahosi.
Atha naṃ mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍakena gocaraṃ
āharitvā posenti. Tassa pakkhe pasāretvā ākāse gamanabalaṃ
vā pāde ukkhipitvā thale gamanabalaṃ vā natthi. Tañca padesaṃ
saṃvacchare saṃvacchare dāvaggi gaṇhāti. So tasmiṃpi samaye
mahāviravaṃ viravanto taṃ padesaṃ gaṇhi. Sakuṇasaṅghā attano
attano kulāvakehi nikkhamitvā maraṇabhayabhītā viravantā palāyiṃsu.
Bodhisattassāpi mātāpitaro maraṇabhayabhītā bodhisattaṃ chaḍḍetvā
palāyiṃsu. Bodhisatto kulāvake nipannakova gīvaṃ ukkhipitvā
avattharitvā āgacchantaṃ aggiṃ disvā cintesi sace mayhaṃ pakkhe
pasāretvā ākāse gamanabalaṃ bhaveyya uppatitvā aññattha
gaccheyyaṃ sace pāde ukkhipitvā thale gamanabalaṃ bhaveyya
pāduddhārena aññattha gaccheyyaṃ mātāpitaropi kho me maraṇabhayabhītā maṃ
Ekakaṃ pahāya attānaṃ parittāyantā palātā idāni me aññaṃ
paṭisaraṇaṃ natthi attāṇomhi asaraṇo kiṃ nu kho ajja mayā kātuṃ
vaṭṭatīti. Athassa etadahosi imasmiṃ loke sīlaguṇo nāma
atthi saccaguṇo nāma atthi atīte pāramiyo pūretvā bodhitale
nisīditvā abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassana-
sampannā saccānuddayakāruññakhantisamannāgatā sabbasattesu ca
sampavattamettābhāvanā sabbaññubuddhā nāma atthi tehi ca
paṭividdhā dhammaguṇā nāma atthi mayi vāpi ekaṃ saccaṃ atthi
saṃvijjamāno eko sabhāvadhammo paññāyati tasmā atītabuddhe ceva
tehi paṭividdhaguṇe ca āvajjitvā mayi vijjamānaṃ saccasabhāvadhammaṃ
gahetvā saccakiriyaṃ katvā aggiṃ paṭikkamāpetvā ajja mayā
attano ceva sesasakuṇānañca sotthibhāvaṃ kātuṃ vaṭṭatīti. Tena vuttaṃ
        atthi loke sīlaguṇo      saccaṃ soceyya nuddayā
        tena saccena kāhāmi     saccakiriyamanuttaraṃ
        āvajjitvā dhammabalaṃ      saritvā pubbake jine
        saccabalamavassāya         saccakiriyamakāsahanti.
     Atha bodhisatto atīte parinibbutānaṃ buddhānaṃ guṇe āvajjitvā
attani vijjamānaṃ saccasabhāvaṃ ārabbha saccakiriyaṃ karonto imaṃ gāthamāha
        santi pakkhā  apatanā     santipādā avañcanā
        mātā pitā ca nikkhantā   jātaveda paṭikkamāti.
     Tattha santi pakkhā apatanāti mayhaṃ pakkhā nāma atthi
Upalabbhanti na ca kho sakkā etehi uppatituṃ ākāsena gantunti
apatanā. Santi pādā avañcanāti pādāpi me atthi tehi
pana vañcituṃ padavāragamanena gantuṃ na sakkāti avañcanā. Mātā pitā
ca nikkhantāti ye ca maṃ aññattha neyyuṃ tepi maraṇabhayena
mātāpitaro nikkhantā. Jātavedāti aggiṃ ālapati. So hi
jātova vedayti paññāyati tasmā jātavedoti vuccati. Paṭikkamāti
paṭigaccha nivattāti jātavedaṃ āṇāpesi. Iti mahāsatto
sace mayhaṃ pakkhānaṃ atthibhāvo te ca pasāretvā ākāse
apatanabhāvo pādānaṃ atthibhāvo te ca ukkhipitvā avañcanabhāvo
mātāpitūnaṃ maṃ kulāvakeyeva chaḍḍetuvā palātabhāvo ca sabbo
sabhāvabhūtoyeva jātaveda etena saccena tvaṃ ito paṭikkamāti
kulāvake nipannakova saccakiriyaṃ akāsi.
     Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo
paṭikkami paṭikkamanto ca pana jhāyamāno vane aññaṃ gato
udake pana opilāpitā ukkā viya tattheva nibbāyi. Tena vuttaṃ
       saha sacce kate mayhaṃ      mahāpajjalito sikhī
       vajjesi soḷasa karīsāni     udakaṃ patvā yathā sikhīti.
     Taṃ panetaṃ ṭhānaṃ sakalepi imasmiṃ kappe agginā anabhibhavaniyattā
kappaṭṭhitiyannāma  pāṭihāriyaṃ jātaṃ. Evaṃ bodhisatto saccakiriyaṃ
katvā jīvitapariyosāne yathākammaṃ gato. Satthā na bhikkhave
imassa panassa aggino anajjhottharaṇaṃ etarhi mayhaṃ
Balaṃ porāṇaṃ panetaṃ vaṭṭakapotakakāle mayhameva saccabalanti
imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne
keci sotāpannā ahesuṃ keci sakadāgāmino keci anāgāmino
keci arahattaṃ pattāti. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā mātāpitaro etarahi mātāpitarova ahesuṃ
vaṭṭakarājā pana ahamevāti.
                    Vaṭṭakajātakaṃ pañcamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 35 page 316-321. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6518              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6518              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=35              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=236              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=233              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=233              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]