ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                      5 Vattakajatakam
     santi pakkhati idam sattha magadhesu carikancaramano davagginibbapanam
arabbha kathesi.
     Ekasminhi samaye sattha magadhesu carikam caramano annatarasmim
magadhagamake pindaya caritva pacchabhattam pindapatapatikkanto
bhikkhuganaparivuto maggam patipajji. Tasmim samaye mahadavo utthahi.
Purato ca pacchato ca bahu bhikkhu dissanti. Sopi kho aggi
Ekadhumo ekajalo hutva avattharamano agacchateva. Tattheke
puthujjanabhikkhu maranabhayabhita pataggim dassama tena daddhatthanam
itaro aggi na ottharissatiti aranisahitam niharitva aggim karonti.
Apare ahamsu avuso tumhe kinnama karotha gaganamajjhe thitam
candamandalam pacinalokadhatuto uggacchantam sahassaramsipatimanditam
suriyamandalam velatire thita samuddam sinerum nissaya thita sinerum
apassanta viya sadevake loke aggapuggalam attana saddhim
gacchantameva sammasambuddham anoloketva pataggim demati vadetha
buddhabalam nama na janatha etha satthu santikam gamissamati.
Te purato ca pacchato ca gacchanta sabbepi ekato hutva
dasabalassa santikam agamamsu. Sattha mahabhikkhusanghaparivaro
annatarasmim padese atthasi. Davaggi abhibhavanto viya viravanto
agacchati agantva tathagatassa thitatthanam patva tassa padesassa
samanta solasakarisamattam thanam patto udake opilapitatinukka
viya nibbayati vinibbedhato dvattimsakarisamattatthanam avattharitum
nasakkhi. Bhikkhu satthu gunakatham ahamsu aho buddhanam guna
nama ayanhi nama acetano aggi buddhanam thitatthanam avattharitum
na sakkoti udakena tinukka viya nibbayati aho buddhanam anubhavo
namati. Sattha tesam katham sutva na bhikkhave idam etarahi
mayham balam yam imam bhumippadesam patva esa aggi nibbayati idampana
mayham poranakasaccabalam imasmim hi padese sakalampi imam kappam
Aggi na jalissati kappatthitipatihariyam nametanti aha. Athayasma
anando satthu nisidanatthaya catuggunam sanghatim pannapesi. Nisidi
sattha pallankam abhujitva. Bhikkhusanghopi tathagatam vanditva
parivaretva nisidi. Atha sattha idam tava bhante amhakam
pakatam atitam paticchannam tam no pakatam karothati bhikkhuhi yacito
atitam ahari.
     Atite magadharatthe tasmimyeva padese bodhisatto vattakayoniyam
patisandhim gahetva matukucchito jato andakosampadaletva
nikkhantakale mahabhandasakatanabhippamano vattakapotako ahosi.
Atha nam matapitaro kulavake nipajjapetva mukhatundakena gocaram
aharitva posenti. Tassa pakkhe pasaretva akase gamanabalam
va pade ukkhipitva thale gamanabalam va natthi. Tanca padesam
samvacchare samvacchare davaggi ganhati. So tasmimpi samaye
mahaviravam viravanto tam padesam ganhi. Sakunasangha attano
attano kulavakehi nikkhamitva maranabhayabhita viravanta palayimsu.
Bodhisattassapi matapitaro maranabhayabhita bodhisattam chaddetva
palayimsu. Bodhisatto kulavake nipannakova givam ukkhipitva
avattharitva agacchantam aggim disva cintesi sace mayham pakkhe
pasaretva akase gamanabalam bhaveyya uppatitva annattha
gaccheyyam sace pade ukkhipitva thale gamanabalam bhaveyya
paduddharena annattha gaccheyyam matapitaropi kho me maranabhayabhita mam
Ekakam pahaya attanam parittayanta palata idani me annam
patisaranam natthi attanomhi asarano kim nu kho ajja maya katum
vattatiti. Athassa etadahosi imasmim loke silaguno nama
atthi saccaguno nama atthi atite paramiyo puretva bodhitale
nisiditva abhisambuddha silasamadhipannavimuttivimuttinanadassana-
sampanna saccanuddayakarunnakhantisamannagata sabbasattesu ca
sampavattamettabhavana sabbannubuddha nama atthi tehi ca
patividdha dhammaguna nama atthi mayi vapi ekam saccam atthi
samvijjamano eko sabhavadhammo pannayati tasma atitabuddhe ceva
tehi patividdhagune ca avajjitva mayi vijjamanam saccasabhavadhammam
gahetva saccakiriyam katva aggim patikkamapetva ajja maya
attano ceva sesasakunananca sotthibhavam katum vattatiti. Tena vuttam
        atthi loke silaguno      saccam soceyya nuddaya
        tena saccena kahami     saccakiriyamanuttaram
        avajjitva dhammabalam      saritva pubbake jine
        saccabalamavassaya         saccakiriyamakasahanti.
     Atha bodhisatto atite parinibbutanam buddhanam gune avajjitva
attani vijjamanam saccasabhavam arabbha saccakiriyam karonto imam gathamaha
        santi pakkha  apatana     santipada avancana
        mata pita ca nikkhanta   jataveda patikkamati.
     Tattha santi pakkha apatanati mayham pakkha nama atthi
Upalabbhanti na ca kho sakka etehi uppatitum akasena gantunti
apatana. Santi pada avancanati padapi me atthi tehi
pana vancitum padavaragamanena gantum na sakkati avancana. Mata pita
ca nikkhantati ye ca mam annattha neyyum tepi maranabhayena
matapitaro nikkhanta. Jatavedati aggim alapati. So hi
jatova vedayti pannayati tasma jatavedoti vuccati. Patikkamati
patigaccha nivattati jatavedam anapesi. Iti mahasatto
sace mayham pakkhanam atthibhavo te ca pasaretva akase
apatanabhavo padanam atthibhavo te ca ukkhipitva avancanabhavo
matapitunam mam kulavakeyeva chaddetuva palatabhavo ca sabbo
sabhavabhutoyeva jataveda etena saccena tvam ito patikkamati
kulavake nipannakova saccakiriyam akasi.
     Tassa saha saccakiriyaya solasakarisamatte thane jatavedo
patikkami patikkamanto ca pana jhayamano vane annam gato
udake pana opilapita ukka viya tattheva nibbayi. Tena vuttam
       saha sacce kate mayham      mahapajjalito sikhi
       vajjesi solasa karisani     udakam patva yatha sikhiti.
     Tam panetam thanam sakalepi imasmim kappe aggina anabhibhavaniyatta
kappatthitiyannama  patihariyam jatam. Evam bodhisatto saccakiriyam
katva jivitapariyosane yathakammam gato. Sattha na bhikkhave
imassa panassa aggino anajjhottharanam etarhi mayham
Balam poranam panetam vattakapotakakale mayhameva saccabalanti
imam dhammadesanam aharitva saccani pakasesi. Saccapariyosane
keci sotapanna ahesum keci sakadagamino keci anagamino
keci arahattam pattati. Satthapi anusandhim ghatetva jatakam
samodhanesi tada matapitaro etarahi matapitarova ahesum
vattakaraja pana ahamevati.
                    Vattakajatakam pancamam.
                      ----------



             The Pali Atthakatha in Roman Book 35 page 316-321. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6518&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6518&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=35              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=236              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=233              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=233              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]