ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                      5 Vattakajatakam
     santi pakkhati idam sattha magadhesu carikancaramano davagginibbapanam
arabbha kathesi.
     Ekasminhi samaye sattha magadhesu carikam caramano annatarasmim
magadhagamake pindaya caritva pacchabhattam pindapatapatikkanto
bhikkhuganaparivuto maggam patipajji. Tasmim samaye mahadavo utthahi.
Purato ca pacchato ca bahu bhikkhu dissanti. Sopi kho aggi

--------------------------------------------------------------------------------------------- page317.

Ekadhumo ekajalo hutva avattharamano agacchateva. Tattheke puthujjanabhikkhu maranabhayabhita pataggim dassama tena daddhatthanam itaro aggi na ottharissatiti aranisahitam niharitva aggim karonti. Apare ahamsu avuso tumhe kinnama karotha gaganamajjhe thitam candamandalam pacinalokadhatuto uggacchantam sahassaramsipatimanditam suriyamandalam velatire thita samuddam sinerum nissaya thita sinerum apassanta viya sadevake loke aggapuggalam attana saddhim gacchantameva sammasambuddham anoloketva pataggim demati vadetha buddhabalam nama na janatha etha satthu santikam gamissamati. Te purato ca pacchato ca gacchanta sabbepi ekato hutva dasabalassa santikam agamamsu. Sattha mahabhikkhusanghaparivaro annatarasmim padese atthasi. Davaggi abhibhavanto viya viravanto agacchati agantva tathagatassa thitatthanam patva tassa padesassa samanta solasakarisamattam thanam patto udake opilapitatinukka viya nibbayati vinibbedhato dvattimsakarisamattatthanam avattharitum nasakkhi. Bhikkhu satthu gunakatham ahamsu aho buddhanam guna nama ayanhi nama acetano aggi buddhanam thitatthanam avattharitum na sakkoti udakena tinukka viya nibbayati aho buddhanam anubhavo namati. Sattha tesam katham sutva na bhikkhave idam etarahi mayham balam yam imam bhumippadesam patva esa aggi nibbayati idampana mayham poranakasaccabalam imasmim hi padese sakalampi imam kappam

--------------------------------------------------------------------------------------------- page318.

Aggi na jalissati kappatthitipatihariyam nametanti aha. Athayasma anando satthu nisidanatthaya catuggunam sanghatim pannapesi. Nisidi sattha pallankam abhujitva. Bhikkhusanghopi tathagatam vanditva parivaretva nisidi. Atha sattha idam tava bhante amhakam pakatam atitam paticchannam tam no pakatam karothati bhikkhuhi yacito atitam ahari. Atite magadharatthe tasmimyeva padese bodhisatto vattakayoniyam patisandhim gahetva matukucchito jato andakosampadaletva nikkhantakale mahabhandasakatanabhippamano vattakapotako ahosi. Atha nam matapitaro kulavake nipajjapetva mukhatundakena gocaram aharitva posenti. Tassa pakkhe pasaretva akase gamanabalam va pade ukkhipitva thale gamanabalam va natthi. Tanca padesam samvacchare samvacchare davaggi ganhati. So tasmimpi samaye mahaviravam viravanto tam padesam ganhi. Sakunasangha attano attano kulavakehi nikkhamitva maranabhayabhita viravanta palayimsu. Bodhisattassapi matapitaro maranabhayabhita bodhisattam chaddetva palayimsu. Bodhisatto kulavake nipannakova givam ukkhipitva avattharitva agacchantam aggim disva cintesi sace mayham pakkhe pasaretva akase gamanabalam bhaveyya uppatitva annattha gaccheyyam sace pade ukkhipitva thale gamanabalam bhaveyya paduddharena annattha gaccheyyam matapitaropi kho me maranabhayabhita mam

--------------------------------------------------------------------------------------------- page319.

Ekakam pahaya attanam parittayanta palata idani me annam patisaranam natthi attanomhi asarano kim nu kho ajja maya katum vattatiti. Athassa etadahosi imasmim loke silaguno nama atthi saccaguno nama atthi atite paramiyo puretva bodhitale nisiditva abhisambuddha silasamadhipannavimuttivimuttinanadassana- sampanna saccanuddayakarunnakhantisamannagata sabbasattesu ca sampavattamettabhavana sabbannubuddha nama atthi tehi ca patividdha dhammaguna nama atthi mayi vapi ekam saccam atthi samvijjamano eko sabhavadhammo pannayati tasma atitabuddhe ceva tehi patividdhagune ca avajjitva mayi vijjamanam saccasabhavadhammam gahetva saccakiriyam katva aggim patikkamapetva ajja maya attano ceva sesasakunananca sotthibhavam katum vattatiti. Tena vuttam atthi loke silaguno saccam soceyya nuddaya tena saccena kahami saccakiriyamanuttaram avajjitva dhammabalam saritva pubbake jine saccabalamavassaya saccakiriyamakasahanti. Atha bodhisatto atite parinibbutanam buddhanam gune avajjitva attani vijjamanam saccasabhavam arabbha saccakiriyam karonto imam gathamaha santi pakkha apatana santipada avancana mata pita ca nikkhanta jataveda patikkamati. Tattha santi pakkha apatanati mayham pakkha nama atthi

--------------------------------------------------------------------------------------------- page320.

Upalabbhanti na ca kho sakka etehi uppatitum akasena gantunti apatana. Santi pada avancanati padapi me atthi tehi pana vancitum padavaragamanena gantum na sakkati avancana. Mata pita ca nikkhantati ye ca mam annattha neyyum tepi maranabhayena matapitaro nikkhanta. Jatavedati aggim alapati. So hi jatova vedayti pannayati tasma jatavedoti vuccati. Patikkamati patigaccha nivattati jatavedam anapesi. Iti mahasatto sace mayham pakkhanam atthibhavo te ca pasaretva akase apatanabhavo padanam atthibhavo te ca ukkhipitva avancanabhavo matapitunam mam kulavakeyeva chaddetuva palatabhavo ca sabbo sabhavabhutoyeva jataveda etena saccena tvam ito patikkamati kulavake nipannakova saccakiriyam akasi. Tassa saha saccakiriyaya solasakarisamatte thane jatavedo patikkami patikkamanto ca pana jhayamano vane annam gato udake pana opilapita ukka viya tattheva nibbayi. Tena vuttam saha sacce kate mayham mahapajjalito sikhi vajjesi solasa karisani udakam patva yatha sikhiti. Tam panetam thanam sakalepi imasmim kappe aggina anabhibhavaniyatta kappatthitiyannama patihariyam jatam. Evam bodhisatto saccakiriyam katva jivitapariyosane yathakammam gato. Sattha na bhikkhave imassa panassa aggino anajjhottharanam etarhi mayham

--------------------------------------------------------------------------------------------- page321.

Balam poranam panetam vattakapotakakale mayhameva saccabalanti imam dhammadesanam aharitva saccani pakasesi. Saccapariyosane keci sotapanna ahesum keci sakadagamino keci anagamino keci arahattam pattati. Satthapi anusandhim ghatetva jatakam samodhanesi tada matapitaro etarahi matapitarova ahesum vattakaraja pana ahamevati. Vattakajatakam pancamam. ----------


             The Pali Atthakatha in Roman Book 35 page 316-321. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6518&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6518&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=35              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=236              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=233              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=233              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]