ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       6 Sakuṇajātakaṃ
     yannissitāti idaṃ satthā jetavane viharanto daḍḍhapaṇṇasālaṃ
bhikkhuṃ ārabbha kathesi.
     Eko kira bhikkhu satthu santike kammaṭṭhānaṃ gahetvā jetavanato
nikkhamma kosalesu ekaṃ paccantagāmaṃ upanissāya ekasmiṃ araññasenāsane
vasati. Athassa paṭhamamāseyeva paṇṇasālā ḍayhittha. So paṇṇasālā
me daḍḍhā dukkhaṃ vasissāmīti manussānaṃ ācikkhi. Manussā idāni
no khettaṃ parisukkhaṃ kedāre pāyetvā karissāma tasmiṃ pāyite
bījaṃ vapitvā bīje vapite vatiṃ katvā vatiyā katāya niḍḍāyitvā
lāyitvā madditvāti evaṃ tantaṃ kammaṃ apadisantāyeva
temāsaṃ vītināmesuṃ. So bhikkhu temāsaṃ abbhokāse
dukkhaṃ vasanto kammaṭṭhānaṃ vaḍḍhetvā visesaṃ nibbattetuṃ

--------------------------------------------------------------------------------------------- page322.

Nāsakkhi pavāretvā pana satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā kiṃ bhikkhu sukhena vassaṃ vutthosi kammaṭṭhānante matthakaṃ pattanti pucchi. So taṃ pavuttiṃ ācikkhitvā senāsanasappāyassa me abhāvena kammaṭṭhānaṃ matthakaṃ na pattanti āha. Satthā pubbe bhikkhu tiracchānagatāpi attano sappāyāsappāyaṃ jāniṃsu tvaṃ kasmā na aññāsīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakuṇayoniyaṃ nibbattitvā sakuṇasaṅghaparivuto araññāyatane sākhāviṭapasampannaṃ mahārukkhaṃ nissāya vasati. Athekadivasaṃ tassa rukkhassa sākhāsu aññamaññaṃ ghaṃsantīsu cuṇṇaṃ patati dhūmo uṭṭhāti. Taṃ disvā bodhisatto cintesi imā dve sākhā evaṃ ghaṃsamānā aggiṃ vissajjessanti so patitvā purāṇapaṇṇāni gaṇhissati tato paṭṭhāya imaṃpi rukkhaṃ jhāpessati na sakkā idha amhehi vasituṃ ito palāyitvā aññattha gantuṃ vaṭṭatīti. So sakuṇasaṅghassa imaṃ gāthamāha yannissitā jagatiruhaṃ vihaṅgamā svāyaṃ aggiṃ pamuñcati disā bhajatha vaṅkaṅgā jātaṃ saraṇato bhayanti. Tattha jagatiruhanti jagati vuccati paṭhavī tattha jātattā rukkho jagatiruhoti vuccati. Vihaṅgamāti vihaṃ vuccati ākāsaṃ tattha gamanato pakkhī vihaṅgamāti vuccanti. Disā bhajathāti imaṃ

--------------------------------------------------------------------------------------------- page323.

Rukkhaṃ muñcitvā ito palāyantā catasso disā bhajatha. Vaṅkaṅgāti sakuṇe ālapati. Te hi ujuggaṃ galaṃ kadāci vaṅkaṃ karonti tasmā vaṅkaṅgāti vuccanti. Vaṅkā vā nesaṃ ubhosu passesu pakkhā jātātipi vaṅkaṅgā. Jātaṃ saraṇato bhayanti amhākaṃ avassayarukkhatoyeva bhayaṃ nibbattaṃ etha aññattha gacchāmāti. Bodhisattassa vacanakarā paṇḍitā sakuṇā tena saddhiṃ ekappahāreneva uppatitvā aññattha gatā. Ye pana apaṇḍitā te evamevaṃ āhaṃsu esa bindumatte udake kumbhīle passatīti. Tassa vacanaṃ agahetvā tattheva vasiṃsu. Tato nacirasseva bodhisattena cintitākāreneva aggi nibbattitvā taṃ rukkhaṃ aggahesi. Dhūmesu ca jālāsu ca uṭṭhitāsu dhūmandhā sakuṇā aññattha gantuṃ nāsakkhiṃsu aggimhi patitvā vināsaṃ pāpuṇiṃsu. Satthā evaṃ bhikkhu pubbe tiracchānagatāpi rukkhagge vasantā attano sappāyāsappāyaṃ jāniṃsu tvaṃ kasmā na aññāsīti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bodhisattassa vacanakarā sakuṇā buddhaparisā ahesuṃ paṇḍitasakuṇo pana ahamevāti. Sakuṇajātakaṃ chaṭṭhaṃ. ------------


             The Pali Atthakatha in Roman Book 35 page 321-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6617&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6617&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=241              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=238              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]