ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page324.

7 Tittirajātakaṃ ye vuḍḍhamapacāyantīti idaṃ satthā sāvatthiṃ gacchanto sārīputtattherassa senāsanapaṭibāhanaṃ ārabbha kathesi. Anāthapiṇḍikena hi vihāraṃ kāretvā dūte pesite satthā rājagahā nikkhamma vesāliṃ patvā tattha yathābhirantaṃ viharitvā sāvatthiṃ gamissāmīti maggaṃ paṭipajji. Tena samayena chabbaggiyānaṃ antevāsikā purato purato gantvā therānaṃ senāsanesu agahitesveva idaṃ senāsanaṃ amhākaṃ upajjhāyassa idaṃ senāsanaṃ ācariyassa idaṃ amhākameva bhavissatīti senāsanāni palibuddhanti. Pacchā āgatā therā senāsanāni na labhanti. Sārīputtattherassāpi antevāsikā therassa senāsanaṃ pariyesantā na labhiṃsu. Thero senāsanaṃ alabhanto satthu senāsanasseva avidūre ekasmiṃ rukkhamūle nisajjāya ca caṅkamena ca vītināmesi. Satthā paccūsasamaye nikkhamitvā ukkāsi. Theropi ukkāsi. Ko esoti. Ahaṃ bhante sārīputtoti. Sārīputta imāya velāya idha kiṃ karosīti. So taṃ pavuttiṃ ārocesi. Satthu therassa vacanaṃ sutvā idāni tāva mayi jīvanteyeva bhikkhū aññamaññaṃ agāravā appatissā parinibbute kiṃ nu kho karissantīti āvajjentassa dhammasaṃvego udapādi. So pabhātāya rattiyā bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave chabbaggiyā purato purato

--------------------------------------------------------------------------------------------- page325.

Gantvā therānaṃ bhikkhūnaṃ senāsanaṃ paṭibāhantīti. Saccaṃ bhagavāti. Tato chabbaṃggiye garahitvā dhammakathaṃ katvā bhikkhū āmantesi ko nu kho bhikkhave aggāsanaṃ aggodakaṃ aggapiṇḍaṃ arahatīti. Ekacce bhikkhū khattiyakulā pabbajitoti āhaṃsu ekacce brāhmaṇakulā ekacce gahapatikulā pabbajitoti. Apare vinayadharo dhammakathiko paṭhamassa jhānassa lābhī dutiyassa tatiyassa catutthassa jhānassa lābhīti. Apare sotāpanno sakadāgāmī anāgāmī arahā tevijjo chaḷabhiññoti āhaṃsu. Evaṃ tehi bhikkhūhi attano rucitavasena aggāsanādirahānaṃ kathitakāle satthā āha na bhikkhave mayhaṃ sāsane aggāsanādīni patvā khattiyakulā pabbajito pamāṇaṃ na brāhmaṇakulā na gahapatikulā pabbajito na vinayadharo na suttantiko nābhidhammiko na paṭhamajhānādilābhino na sotāpannādayo pamāṇaṃ atha kho bhikkhave imasmiṃ sāsane yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ laddhabbaṃ idamettha pamāṇaṃ tasmā vuḍḍhataro bhikkhu etesaṃ anucchaviko idāni kho pana bhikkhave sārīputto mayhaṃ aggasāvako anudhammacakkappavattako mama anantaraṃ senāsanaṃ laddhuṃ arahati so imaṃ rattiṃ senāsanaṃ alabhanto rukkhamūle vītināmesi tumhe idāneva evaṃ agāravā appatissā asabhāgavuttino gacchante gacchante kāle kinti katvā viharissathāti. Atha nesaṃ ovādadānatthāya pubbe bhikkhave tiracchānagatāpi na kho panetaṃ amahākaṃ paṭirūpaṃ

--------------------------------------------------------------------------------------------- page326.

Yaṃ mayaṃ aññamaññaṃ agāravā appatissā asabhāgavuttino vihareyyāma amhesu mahallakataraṃ jānitvā tassa abhivādanādīni karissāmāti sādhukaṃ vīmaṃsitvā ayanno mahallakoti ñatvā tassa abhivādanādīni katvā devapathaṃ pūrayamānā gatāti vatvā atītaṃ āhari. Atīte himavantappadese ekaṃ mahānigrodhaṃ upanissāya tayo sahāyā vihariṃsu tittiro makkaṭo hatthīti. Te aññamaññaṃ agāravā appatissā asabhāgavuttino ahesuṃ. Atha nesaṃ etadahosi na yuttaṃ amhākaṃ evaṃ viharituṃ yannūna mayaṃ yo no mahallakataro tassa abhivādanādīni karontā vihareyyāmāti. Ko pana no mahallakataroti cintentā ekadivasaṃ attheso upāyoti tayopi janā nigrodhamūle nisīditvā tittiro ca makkaṭo ca hatthiṃ pucchiṃsu samma hatthi tvaṃ imaṃ nigrodharukkhaṃ kīvappamāṇakālato paṭṭhāya jānāsīti. So āha sammā ahaṃ taruṇapotakakāle imaṃ nigrodhagacchaṃ antarasatthīsu katvā gacchāmi uttaritvā ṭhitakāle ca pana me etassa aggasākhā nābhiṃ ghaṭeti evāhaṃ imaṃ gacchakālato paṭṭhāya jānāmīti. Puna ubhopi janā purimanayeneva makkaṭaṃ pucchiṃsu. So āha ahaṃ sammā makkaṭacchāpako samāno bhūmiyaṃ nisīditvā gīvaṃ anukkhipitvāva imassa nigrodhapotakassa aṅkure khādāmi evāhaṃ imaṃ khuddakakālato paṭṭhāya jānāmīti. Atha itare ubhopi purimanayeneva tittiraṃ pucchiṃsu. So āha sammā

--------------------------------------------------------------------------------------------- page327.

Pubbe asukasmiṃ nāma ṭhāne mahānigrodharukkho ahosi ahaṃ tassa phalāni khāditvā etasmiṃ ṭhāne vaccaṃ pātesiṃ tato esa rukkho jāto evāhaṃ imaṃ ajātakālato paṭṭhāya jānāmi tasmā ahaṃ tumhehi jātiyā mahallakataroti. Evaṃ vutte makkaṭo ca hatthī ca tittirapaṇḍitaṃ āhaṃsu samma tvaṃ amhehi mahallakataro ito paṭṭhāya mayaṃ tava sakkāragarukāramānanavandanapūjanāni ceva abhivādanapaccuṭṭhānaañjalikammasāmīcikammāni ca karissāma ovāde ca te ṭhassāma tvaṃ pana ito paṭṭhāya amhākaṃ ovādānusāsaniṃ dadeyyāsīti. Tato paṭṭhāya tittiro tesaṃ ovādaṃ adāsi sīlesu patiṭṭhāpesi sayampi sīlāni samādiyi. Te tayopi janā pañcasu sīlesu patiṭṭhāya aññamaññaṃ sagāravā sappatissā sabhāgavuttino hutvā jīvitapariyosāne devalokaparāyanā ahesuṃ. Tesaṃ tiṇṇaṃ samādānaṃ tittirabrahmacariyaṃ nāma ahosi. Te hi nāma bhikkhave tiracchānagatā aññamaññaṃ sagāravā sappatissā vihariṃsu tumhepi evaṃ svākkhāte dhammavinaye pabbajitvā kasmā aññamaññaṃ agāravā appatissā viharatha anujānāmi bhikkhave ito paṭṭhāya tumhākaṃ yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ yathāvuḍḍhaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ ito paṭṭhāya navakatarena vuḍḍhataro senāsanena na paṭibāhitabbo yo paṭibāheyya āpatti dukkaṭassāti evaṃ satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page328.

Ye vuḍḍhamapacāyanti narā dhammassa kovidā diṭṭhe dhamme ca pāsaṃsā samparāyo ca suggatīti. Tattha ye vuḍḍhamapacāyantīti jātivuḍḍho vayovuḍḍho guṇavuḍḍhoti tayo vuḍḍhā tesu jātisampanno jātivuḍḍho nāma vaye ṭhito vayovuḍḍho nāma guṇasampanno guṇavuḍḍho nāma tesu guṇasampanno vayovuḍḍho imasmiṃ ṭhāne vuḍḍhoti adhippeto. Apacāyantīti jeṭṭhāpacāyikakammena pūjenti. Dhammassa kovidāti jeṭṭhāpacāyikadhammassa kovidā kusalā. Diṭṭhe dhammeti imasmiṃyeva attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāyo ca suggatīti samparetabbo imaṃ lokaṃ hitvā gantabboti samparāyo. Paraloko hi tesaṃ sugatiyeva hotīti. Ayampanettha piṇḍattho bhikkhave khattiyā vā hontu brāhmaṇā vā vessā vā sūdā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā vā yekeci sattā jeṭṭhāpacāyanadhamme chekā kusalā guṇasampannānaṃ vayovuḍḍhānaṃ apacitiṃ karonti te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti kāyassa bhedā sagge nibbattantīti. Evaṃ satthā jeṭṭhāpacitidhammassa guṇaṃ kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā hatthināgo moggallāno ahosi makkaṭo sārīputto tittirapaṇḍito pana ahamevāti. Tittirajātakaṃ sattamaṃ. ------------


             The Pali Atthakatha in Roman Book 35 page 324-328. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6670&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6670&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=246              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=243              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=243              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]