ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                       8 Bakajatakam
     naccantam nikatippannoti idam sattha jetavane viharanto civaravaddhakam
bhikkhum arabbha kathesi.
     Eko kira jetavanavasiko bhikkhu yankinci civare kattabbam
chedanaghatanavicaranasibbanadikam kammam tattha sukusalo so taya
kusalataya civaram vaddheti tasma civaravaddhakotveva pannayittha.
Kim panesa karotiti. Jinnapilotikaya hatthakammam dassetva
suphusitam manapam civaram katva rajanapariyosane pitthodakena rajitva
sankhena ghatetva ujjalam manunnam katva nikkhipati. Civarakammam
katum ajananta bhikkhu ahate satake gahetva tassa santikam gantva
mayam civaram katum na janama civaram no katva dethati vadanti.
So civaram avuso kayiramanam cirena nitthati maya katam civarameva
atthi ime satake thapetva tam ganhitva gacchathati niharitva
dasseti. Te tassa vannasampattimyeva disva antaram ajananta
thiranti sannaya ahatasatake civaravaddhakassa datva tam ganhitva
gacchanti. Tam tehi thokam kilitthakale unhodakena dhoviyamanam
attano pakatim dasseti. Tattha tattha jinnatthanam pannayati.
Te vippatisarino honti. Evam agatagate pilotikahi vancento
so bhikkhu sabbattha pakato jato. Yatha cesa jetavane tatha
annatarasmim gamakepi eko civaravaddhako lokam vanceti. Tassa
Sambhatta bhikkhu bhante jetavane kira eko civaravaddhako evam lokam
vancetiti arocayimsu. Athassa etahosi handaham tam nagaravasikam
vancemiti pilotikam civaram atimanapam katva surattam rajitva tam parupitva
jetavanam agamasi. Itaro tam disvava lobham uppadetva
bhante idam civaram tumhehi katanti pucchi. Ama avusoti.
Bhante imam civaram mayham detha tumhe annam labhissathati. Avuso
mayam gamavasika dullabhapaccaya imaham tuyham datva attana kim
parupissamiti. Bhante mama santike ahatasataka atthi te
gahetva tumhakam civaram karothati. Avuso maya ettha hatthakammam
dassitam tayi pana evam vadante kim sakka katum ganhatha nanti
tassa pilotikacivaram datva ahatasatake adaya tam vancetva
pakkami. Jetavanavasikopi tam civaram parupitva katipahaccayena
unhodakena dhovanto jinnapilotikabhavam disva lajjito.
Gamavasina civaravaddhakena kira jetavanavasiko vancitoti tassa
vancitabhavo sanghamajjhe pakato jato. Athekadivasam bhikkhu dhammasabhayam
tam katham kathenta nisidimsu. Sattha agantva kaya nuttha bhikkhave
etarahi kathaya sannisinnati pucchi. Te tamattham arocayimsu.
Sattha na bhikkhave jetavanavasi civaravaddhako idaneva anne
vanceti pubbepi vancesiyeva gamavasikenapi na idaneva esa
jetavanavasiko civaravaddhako vancito pubbepi vancitoyevati vatva
atitam ahari.
     Atite ekasmim arannayatane bodhisatto annataram padumasaram
nissaya thite rukkhe rukkhadevata hutva nibbatti. Tada annatarasmim
natimahante sare nidaghasamaye udakam mandam ahosi bahu cettha
maccha honti. Atheko bako macche disva ekenupayeneva
ime macche vancetva khadissamiti gantva udakapariyante
cintento nisidi. Atha nam maccha disva kim ayya cintento
nisinnositi pucchimsu. Tumhakam cintento nisinnomhiti.
Amhakam cintesi ayyati. Imasmim sare udakam parittam gocaro
ca mando nidagho ca mahanto idanime maccha kinnama
karissantiti tumhakam cintento nisinnomhiti. Atha kim karoma
ayyati. Sace mayham vacanam kareyyatha aham vo ekekam mukhatundakena
gahetva ekam pancavannapadumasanchannam mahasaram netva vissajjeyyanti.
Ayya pathamakappato patthaya macchanam cintanabako nama natthi tvam
amhesu ekekam khaditukamosa na mayam tuyham saddahamati.
Naham khadissami sace pana sarassa atthibhavam mayham na saddahatha
ekam maccham maya saddhim saram passitum pesethati aha.
Maccha tassa saddahitva ayam jalepi thalepi samatthoti ekam
kalamahamaccham adamsu imam gahetva gacchathati. So tam gahetva
netva sare vissajjetva sabbam saram dassetva puna anetva
tesam macchanam santike vissajjesi. So tesam macchanam sarassa
sampattim vannesi. Te tassa katham sutva gantukama hutva
Sadhu ayya amhe ganhitva gacchahiti ahamsu. Bako pathamam tam
kalamahamacchameva gahetva saratiram netva saram dassetva saratire
jatavarunarukkhe niliyitva tam vitapantare pakkhipitva tundena
vijjhanto jivitakkhayam papetva mamsam khaditva kantake rukkhamule
patetva puna gantva vissattho me so maccho anno
agacchatuti etenupayena ekekam gahetva sabbe macche khaditva
puna agato ekam macchampi naddasa. Eko panettha kakkatako
avasittho. Bako tampi khaditukamo hutva bho kakkataka maya
sabbe te maccha netva padumasanchanne mahasare vissajjita
ehi tampi nessamiti. Mam gahetva gacchanto katham ganhissasiti.
Damsitva ganhissamiti. Tvam evam gahetva gacchanto mam patessasi
naham taya saddhim gamissamiti. Ma bhayi aham tam sugahitam gahetva
gamissamiti. Kakkatako cintesi imassa macche gahetva sare
vissajjanannama natthi sace pana mam sare vissajjessati iccetam
kusalam no ce vissajjessati givamassa chinditva jivitam harissamiti.
Atha nam evamaha samma baka na kho mam sugahitam gahetum sakkhissasi
amhakampana gahanam sugahanam sacaham alena tava givam gahetum labhissami
tava givam sugahitam katva taya saddhim gamissamiti. So tam vancetukamo
esa manti ajananto sadhuti sampaticchi. Kakkatako attano
alehi kammarasandasena viya tassa givam sugahitam katva idani
gacchahiti aha. So tam netva saram dassetva varunarukkhabhimukho
Payasi. Kakkatako aha matula ayam saro etto tvam pana
ito nesiti. Bako piyamatulo aham na bhaginiputtosi vata me
tvanti vatva tvam esa mam ukkhipitva vicaranto mayham dasoti
sannam karosi manne passetam varunarukkhamule kantakarasim yatha
cete sabbe maccha khadita tampi tatheva khadissamiti aha.
Kakkatako ete maccha attano balataya taya khadita ahampana
te me khaditum na dassami tanneva pana vinasam papessami tvam
hi balataya maya vancitabhavam na janasi maranta ubhopi marissama
esa te sisam chinditva bhumiyam khipissamiti vatva sandasena viya
alena tassa givam nippilesi. So vivatena mukhena akkhihi assuna
paggharantena maranabhayatajjito sami aham tam na khadissami jivitam
me dehiti aha. Yadi evam otaritva mam sarasmim vissajjehiti. So
nivattitva sarameva otaritva kakkatakam sarapariyante pankapitthe thapesi.
Kakkatako kattarikaya kumudanalam kappento viya tassa givam kappetva
udakam pavisi. Tam acchariyam disva varunarukkhe adhivattha devata
vanam unnadayamana sadhukaram dadamana madhurassarena imam gathamaha
         naccantam nikatippanno      nikatya sukhamedhati
         aradheti nikatippanno     bako kakkatakamivati.
     Tattha naccantam nikatippanno nikatya sukhamedhatiti nikati
vuccati vancana nikatipanno vancanapanno puggalo taya nikatya
nikatiya vancanaya naccantam sukhamedhati niccakalam sukhasmimyeva patitthatum
Na sakkoti ekantam pana vinasam papunatiyevati attho. Aradhetiti
patilabhati nikatipanno keratikabhavam sikkhitapanno papapuggalo
attana katassa papassa phalam patilabhati vindatiti attho. Katham.
Bako kakkatakamivati yatha bako kakkataka givacchedam papuni evam
papapuggalo attana katapapato ditthadhamme va samparaye va
bhayam aradheti patilabhati. Imamattham pakasento mahasatto vanam
unnadento dhammam desesi.
     Sattha na bhikkhave idaneva tena gamavasicivaravaddhakeneva
vancito atitepi vancitoyevati imam dhammadesanam aharitva anusandhim
ghatetva jatakam samodhanesi tada bako jetavanavasi civaravaddhako
ahosi kakkatako gamavasi civaravaddhako rukkhadevata pana ahameva
ahositi.
                     Bakajatakam atthamam.
                       ---------



             The Pali Atthakatha in Roman Book 35 page 329-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6773&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6773&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=251              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=248              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=248              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]