ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                       4. Phalajātakaṃ
     nāyaṃ rukkho  durāruhoti idaṃ satthā jetavane viharanto ekaṃ
phalakusalaṃ upāsakaṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī kuṭumbiko buddhappamukhaṃ bhikkhusaṅghaṃ
nimantetvā attano ārāme nisīdāpetvā yāgujajjakaṃ datvā
uyyānapālaṃ āṇāpesi bhikkhūhi saddhiṃ uyyāne vicaritvā ayyānaṃ ambādīni
nānāphalāni dehīti. So sādhūti paṭissuṇitvā bhikkhusaṅghaṃ ādāya
uyyāne vicaranto rukkhaṃ oloketvā etaṃ phalaṃ āmaṃ etaṃ na
supakkaṃ etaṃ supakkanti jānāti. Yaṃ so  vadati taṃ tatheva hoti.
Bhikkhū gantvā tathāgatassa ārocesuṃ bhante ayaṃ uyyānapālo
phalakusalo bhūmiyaṃ ṭhitova rukkhaṃ oloketvā etaṃ phalaṃ āmaṃ etaṃ na

--------------------------------------------------------------------------------------------- page54.

Supakkaṃ etaṃ supakkanti jānāti yaṃ so vadati taṃ tatheva hotīti. Satthā na bhikkhave ayameva uyyānapālo phalakusalo pubbepi paṇḍitāpi phalakusalā ahesunti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāhakule nibbattitvā vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto ekasmiṃ kāle mahāvattaniaṭaviṃ patvā aṭavīmukhe ṭhatvā sabbe manusse sannipātāpetvā imissā aṭaviyā visarukkhā nāma honti visapattāni visapupphāni visaphalāni visamadhūni hontiyeva pubbe tumhehi aparibhuttaṃ yaṅkiñci pattaṃ vā phalaṃ vā pupphaṃ vā maṃ anāpucchitvā mā khāditthāti āha. Te sādhūti sampaṭicchitvā aṭaviṃ otariṃsu. Aṭavīmukhe ca ekasmiṃ gāmadvāre kiṃphalarukkho nāma atthi tassa khandha sākhā palāsa puppha phalāni sabbāni ambasadisāneva honti na kevalaṃ vaṇṇasaṇṭhānato gandharasehi cassa āmapakkāni phalāni ambaphalasadisāneva khāditāni pana halāhalavisaṃ viya taṃ khaṇaṃyeva jīvitakkhayaṃ pāpenti. Purato gacchantā ekacce lolapurisā ambarukkho ayanti saññāya phalāni khādiṃsu ekacce satthavāhaṃ pucchitvāva khādissāmāti hatthena gahetvā aṭṭhaṃsu. Te satthavāhe āgate ayya imāni ambaphalāni khādāmāti pucchiṃsu. Bodhisatto nāyaṃ ambarukkhoti ñatvā kiṃphalarukkho nāmesa nāyaṃ ambarukkho mā khādathāti vāretvā ye khādiṃsu tepi vamāpetvā catummadhuraṃ pāyetvā arogaṃ akāsi. Pubbe pana imasmiṃ rukkhamūle manussā

--------------------------------------------------------------------------------------------- page55.

Nivāsaṃ kappetvā ambaphalānīti imāni visaphalāni khāditvā jīvitakkhayaṃ pāpuṇanti. Punadivase gāmavāsino nikkhamitvā matamanusse disvā pāde gaṇhitvā paṭicchannaṭṭhāne chaḍḍetvā sakaṭehi saddhiṃyeva sabbaṃ tesaṃ santakaṃ gahetvā gacchanti. Te taṃ divasaṃpi aruṇuggamanakāleyeva mayhaṃ balibaddā bhavissanti mayhaṃ sakaṭaṃ mayhaṃ bhaṇḍanti vegena taṃ rukkhamūlaṃ gantvā manusse nīroge disvā kathaṃ tumhe imaṃ rukkhaṃ nāyaṃ ambarukkhoti jānitthāti pucchiṃsu. Te mayaṃ na jānāma satthavāhajeṭṭhako no jānātīti āhaṃsu. Manussā bodhisattaṃ pucchiṃsu paṇḍita kinti katvā tvaṃ imassa rukkhassa naambarukkhabhāvaṃ aññāsīti. So dvīhi kāraṇehi aññāsinti vatvā imaṃ gāthamāha nāyaṃ rukkho durāruho napi gāmato ārakā ākārakena jānāmi nāyaṃ sādhuphalo dumoti. Tattha nāyaṃ rukkho durāruhoti ayaṃ visarukkho na dukkhāruho hoti ukkhipitvā ṭhapitanisseṇī viya sukhena ārohituṃ sakkāti vadati. Napi gāmato ārakāti gāmato dūre ṭhitopi na hoti gāmadvāre ṭhitoyevāti dīpeti. Ākārakena jānāmīti iminā dubbidhena kāraṇenāhaṃ imaṃ rukkhaṃ jānāmi. Kinti. Nāyaṃ sādhuphalo dumoti sace hi ayaṃ madhuraphalo ambarukkho abhavissa evaṃ sukhāruḷhe avidūre ṭhite etasmiṃ ekampi phalaṃ na tiṭṭheyya phalakhādakamanussehi niccaparivutova assa evaṃ ahaṃ attano ñāṇena paricchinditvā imassa visarukkhabhāvaṃ aññāsinti.

--------------------------------------------------------------------------------------------- page56.

Mahājanassa dhammaṃ desetvā sotthigamanaṃ gato. Satthāpi evaṃ bhikkhave pubbepi paṇḍitā phalakusalā ahesunti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā parisā buddhaparisā ahesuṃ satthavāho pana ahamevāti. Phalajātakaṃ catutthaṃ. -------------


             The Pali Atthakatha in Roman Book 36 page 53-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1051&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1051&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=54              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=358              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=353              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=353              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]