ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     5. Pañcāvudhajātakaṃ
     yo alīnena cittenāti idaṃ satthā jetavane viharanto ekaṃ
ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ bhikkhuṃ satthā āmantetvā saccaṃ kira tvaṃ bhikkhu
ossaṭṭhaviriyoti pucchitvā saccaṃ bhagavāti vutte bhikkhu pubbepi paṇḍitā
viriyaṃ kātuṃ yuttaṭṭhāne viriyaṃ katvā rajjasampattiṃ pāpuṇiṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa rañño aggamahesiyā kucchismiṃ nibbatti. Tassa
nāmagahaṇadivase aṭṭhasate brāhmaṇe sabbakāmehi santappetvā lakkhaṇāni
paṭipucchiṃsu. Lakkhaṇakusalā brāhmaṇā lakkhaṇasampattiṃ disvā
puññasampanno mahārāja kumāro tumhākaṃ accayena rajjaṃ pāpuṇissati
pañcāvudhakammena paññāto pākaṭo sakalajambūdīpe aggapuriso
bhavissatīti byākariṃsu. Brāhmaṇānaṃ vacanaṃ sutvā kumārassa

--------------------------------------------------------------------------------------------- page57.

Nāmaṃ gaṇhantā pañcāvudhakumāroti nāmaṃ akaṃsu. Atha naṃ viññutaṃ patvā soḷasavassapadese ṭhitaṃ rājā āmantetvā tāta sippaṃ uggaṇhāhīti āha. Kassa santike gaṇhāmi devāti. Gaccha tāta gandhāraraṭṭhe takkasilānagare disāpāmokkhassa ācariyassa santike sippaṃ uggaṇha idañcassa ācariyabhāgaṃ dadeyyāsīti sahassaṃ datvā uyyojesi. So tattha gantvā sippaṃ sikkhitvā ācariyena dinnaṃ pañcāvudhaṃ gahetvā ācariyaṃ vanditvā takkasilānagarato nikkhamitvā sannaddhapañcāvudho bārāṇasīmaggaṃ paṭipajji. So antarāmagge silesalomayakkhena nāma adhiṭṭhitaṃ ekaṃ aṭaviṃ pāpuṇi. Atha naṃ aṭavīmukhe manussā disvā bho māṇava mā imaṃ aṭaviṃ pāvisi silesalomayakkho nāmettha atthi so diṭṭhadiṭṭhamanusse jīvitakkhayaṃ pāpetīti nivārayiṃsu. Bodhisatto attānaṃ takkento asambhīto kesarasīho viya aṭaviṃ pāvisiyeva. Tasmiṃ aṭavīmajjhaṃ sampatte so yakkho tālamatto hutvā kūṭāgāramattaṃ sīsaṃ cakkappamāṇāni akkhīni kaddalimakulamattā dve dāṭhā ca māpetvā setamukho kabarakucchi nīlahatthapādo hutvā bodhisattassa attānaṃ dassetvā kahaṃ yāsi tiṭṭha bhakkhosi meti āha. Atha naṃ bodhisatto yakkha ahaṃ attānaṃ takketvā idha paviṭṭho tvaṃ appamatto hutvā maṃ upagaccheyyāsi visapītena hi sarena taṃ vijjhitvā tattheva pātessāmīti santajjetvā

--------------------------------------------------------------------------------------------- page58.

Halāhalavisapītaṃ saraṃ sannayhitvā muñci. So yakkhassa lomesuyeva allīyi. Tato aññaṃ tato aññanti evaṃ paññāsa sare muñci. Sabbe tassa lomesuyeva allīyiṃsu. Yakkho sabbepi te sare poṭhetvā attano pādamūleyeva pātetvā bodhisattaṃ upasaṅkami. Bodhisatto punapi taṃ tajjetvā khaggaṃ kaḍḍhetvā pahari. Tettiṃsaṅgulāyato khaggo lomesuyeva allīyi. Atha naṃ kaṇayena pahari. Sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā muggarena pahari. Sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā bho yakkha na te ahaṃ pañcāvudhakumāro nāmāti sutapubbo ahaṃ tayā adhiṭṭhitaṃ aṭaviṃ pavisanto dhanuādīni takketvā paviṭṭho attānaññeva pana takketvā paviṭṭho ajja taṃ pothetvā cuṇṇavicuṇṇaṃ karissāmīti abhītasīhanādaṃ nāma dassento unnaditvā dakkhiṇahatthena yakkhaṃ pahari. Hattho lomesu allīyi. Vāmahatthena pahari . Sopi allīyi. Dakkhiṇapādena pahari. Sopi allīyi. Vāmapādena pahari. Sopi allīyi. Sīsena taṃ pothetvā cuṇṇavicuṇṇaṃ karissāmīti sīsena pahari. Tampi lomesuyeva allīyi. So pañcasu ṭhānesu baddho olambantopi nibbhayo nissārajjova ahosi. Yakkho cintesi ayaṃ eko purisasīhova purisājānīyo na purisamattova mādisena nāmassa yakkhena gahitassa santāsamattampi na bhavissati mayā imasmiṃ magge hanantena ekopi evarūpo

--------------------------------------------------------------------------------------------- page59.

Puriso na diṭṭhapubbo kasmā nu kho esa na bhāyatīti. So taṃ khādituṃ avisahanto kasmā nu kho tvaṃ māṇava maraṇabhayaṃ na bhāyasīti pucchi. Kiṃkāraṇā yakkha bhāyissāmi ekasmiṃ hi attabhāve etaṃ maraṇaṃ niyatameva apica mayhaṃ kucchimhi vajirāvudhaṃ atthi sace maṃ khādissasi taṃ āvudhaṃ jirāpetuṃ na sakkhissasi tante antāni khaṇḍākhaṇḍikaṃ chinditvā jīvitakkhayaṃ pāpessati iti ubhopi nassissāma iminā kāraṇenāhaṃ na bhāyāmīti. Idaṃ kira bodhisatto attano abbhantare ñāṇāvudhaṃ sandhāya kathesi. Taṃ sutvā yakkho cintesi ayaṃ māṇavo saccameva bhaṇati imassa purisasīhassa sarīrato muggabījamattampi maṃsakhaṇḍaṃ mayhaṃ kucchiṃ jīrāpetuṃ na sakkhissati vissajjessāmi nanti maraṇabhayabhīto bodhisattaṃ vissajjetvā māṇava purisasīho tvaṃ na te ahaṃ maṃsaṃ khādissāmi tvaṃ ajja rāhumukhā mutto cando viya mama hatthato muccitvā ñātisuhajjamaṇḍalaṃ tosento yāhīti āha. Atha naṃ bodhisatto āha yakkha ahaṃ tāva gamissāmi tvaṃ pana pubbepi akusalaṃ katvā luddo lohitapāṇī pararuhiramaṃsabhakkho hutvā nibbatto sace idhāpi ṭhatvā akusalameva karissasi andhakārā andhakāraṃ gamissasi maṃ diṭṭhakālato paṭṭhāya pana na sakkā tayā akusalaṃ kātuṃ pāṇātipātakammannāma niraye tiracchānayoniyaṃ pettivisaye asurakāye ca nibbatteti manussesu nibbattaṭṭhāne appāyukasaṃvattanikaṃ hotīti evamādinā nayena pañcannaṃ dussīlakammānaṃ ādīnavaṃ pañcannaṃ

--------------------------------------------------------------------------------------------- page60.

Sīlānaṃ ānisaṃsaṃ kathetvā nānākāraṇehi yakkhaṃ tajjetvā dhammaṃ desetvā dametvā nibbisevanaṃ katvā pañcasu sīlesu patiṭṭhāpetvā tassāyeva naṃ aṭaviyā balippaṭiggāhakaṃ devataṃ katvā appamādena ovaditvā aṭavito nikkhamanto aṭavīmukhe manussānaṃ ācikkhitvā sannaddhapañcāvudho bārāṇasiṃ gantvā mātāpitaro disvā aparabhāge rajje patiṭṭhāya dhammena rajjaṃ kārento dānādīni ca puññāni katvā yathākammaṅgato. Satthāpi imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha yo alīnena cittena alīnamanaso naro bhāveti kusalaṃ dhammaṃ yogakkhemassa pattiyā pāpuṇe anupubbena sabbasaṃyojanakkhayanti. Tatrāyaṃ piṇḍattho yo puriso alīnena asaṅkucitena cittena pakatiyā alīnamano alīnajjhāsayova hutvā anavajjaṭṭhena kusalaṃ sattattiṃsabodhipakkhiyabhedaṃ dhammaṃ bhāveti vaḍḍheti visālena cittena vipassanaṃ anuyuñjati catūhi yogehi khemassa nibbānassa pattiyā so evaṃ sabbasaṅkhāresu aniccaṃ dukkhaṃ anattāti tilakkhaṇaṃ āropetvā taruṇavipassanato paṭṭhāya uppanne bodhipakkhiyadhamme bhāvento anupubbena ekasaṃyojanampi anavasesetvā sabbesaṃ saṃyojanānaṃ khayakarassa catutthamaggassa pariyosāne uppannattā sabbasaṃyojanakkhayoti saṅkhyaṃ gataṃ arahattaṃ pāpuṇeyyāti.

--------------------------------------------------------------------------------------------- page61.

Evaṃ satthā arahattena dhammadesanāya kūṭaṃ gahetvā matthake cattāri saccāni pakāsesi. Saccapariyosāne so bhikkhu arahattaṃ pāpuṇi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā yakkho aṅgulimālo ahosi pañcāvudhakumāro pana ahamevāti. Pañcāvudhajātakaṃ pañcamaṃ. -------------


             The Pali Atthakatha in Roman Book 36 page 56-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1110&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1110&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=55              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=358              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=358              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]