ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                   6. Kancanakkhandhajatakam
     yo pahatthena cittenati idam sattha jetavane viharanto
annataram bhikkhum arabbha kathesi.
     Eko kira savatthivasi kulaputto satthu dhammadesanam sutva
ratanasasane uram datva  pabbaji. Athassa acariyupajjhaya avuso
ekavidhena silannama duvidhena tividhena catuvidhena pancavidhena chabbidhena
sattavidhena atthavidhena navavidhena dasavidhena bahuvidhena silannama idam
culasilannama idam majjhimasilannama idam mahasilannama idam
patimokkhasamvarasilannama idam indriyasamvarasilannama idam
ajivaparisuddhisilannama idam paccayapatisevanasilannamati silam acikkhanti. So
cintesi idam silannama atibahum aham ettakam samadaya vattitum
na sakkhissami silam puretum asakkontassa ca nama pabbajjaya ko
attho aham gihi hutva danadini punnani karissami
puttadaranca posessamiti evam pana cintetva bhante aham silam
Rakkhitum na sakkhissami asakkontassa pabbajjaya ko attho aham
hinayavatatissami tumhakam pattacivaram ganhathati aha. Atha nam
acariyupajjhaya ahamsu avuso evam sante dasabalam  vanditva
yahiti. Te tam adaya satthu santikam dhammasabham agamamsu.
     Sattha tam disvava kim bhikkhave anatthikam bhikkhum adaya
agatatthati aha. Bhante ayam bhikkhu aham silam rakkhitum na
sakkhissamiti pattacivaram niyyadeti atha nam mayam gahetva agatati.
Kasma pana tumhe bhikkhave imassa bhikkhuno bahum silam acikkhatha
yattakam esa rakkhitum sakkoti tattakameva rakkhissati ito patthaya
tumhe etam ma kinci avacuttha ahameva kattabbam janissamiti
ehi tvam bhikkhu kim te bahuna silena tiniyeva silani rakkhitum
na sakkhissasiti. Sakkhissami bhanteti. Tenahi tvam ito patthaya
kayadvaram vacidvaram manodvaranti tini dvarani rakkha ma kayena
papakammam kari ma vacaya ma manasa gaccha ma hinayavatta
imani tiniyeva silani rakkhati. Ettavata so bhikkhu
tutthamanaso sadhu bhante rakkhissami imani tini silaniti sattharam
vanditva acariyupajjhayehi saddhimyeva agamasi. So tani tini
silani purentova annasi acariyupajjhayehi mayham acikkhitam
silampi ettakameva te pana attano abuddhabhavena mam bujjhapetum
nasakkhimsu sammasambuddho attano buddhasubuddhataya anuttaradhammarajataya
ettakam silam tisuyeva dvaresu pakkhipitva mam ganhapesi
Avassayo vata me sattha jatoti vipassanam vaddhetva katipaheneva
arahatte patitthasi. Tam pavuttim natva dhammasabhayam sannipatitva
bhikkhu avuso tam kira bhikkhum silani rakkhitum na sakkomiti
hinayavattantam sabbasilani tihi kotthasehi sankhipitva gahapetva
sattha arahattam papesi aho buddha nama acchariyamanussati
buddhagune kathenta nisidimsu. Sattha agantva kaya nuttha bhikkhave
etarahi kathaya sannisinnati pucchitva imaya namati vutte na
bhikkhave idaneva atigarukopi bharo kotthasavasena bhajetva dinno
lahuko viya hoti pubbepi pandita mahantam kancanakkhandham labhitva
ukkhipitum asakkontapi vibhagam katva ukkhipitva agamamsuti vatva
atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
ekasmim gamake kasako ahosi. So ekadivasam annatarasmim
chadditagamakkhette kasim kasati. Pubbepi tasmim game eko vibhavasampanno
setthi urumattaparimanam catuhatthayamam kancanakkhandham nidahitva
kalamakasi. Tasmim bodhisattassa nangalam laggitva atthasi.
So mulasantanakam bhavissatiti pamsum viyuhanto tam disva pamsuna
paticchadetva divasam kasitva atthangate suriye yuganangaladini
ekamante nikkhipitva kancanakkhandham ganhitva gacchissamiti tam
ukkhipitum nasakkhi asakkonto nisiditva ettakam kucchibharanaya
bhavissati ettakam nidahitva thapessami ettakena kammante
Payojessami ettakam danadipunnakiriyaya bhavissatiti cattaro kotthase
akasi. Tassevam vibhattakale so kancanakkhandho sallahuko viya
ahosi. So tam ukkhipitva gharam netva catuddha vibhajitva danadini
punnani katva yathakammangato.
     Iti bhagava imam dhammadesanam aharitva abhisambuddho hutva
imam gathamaha
         yo pahatthena cittena      pahatthamanaso naro
         bhaveti kusalam dhammam        yogakkhemassa pattiya
         papune anupubbena        sabbasamyojanakkhayanti.
     Tattha pahatthenati vinivaranena. Pahatthamanasoti tayaeva
vinivaranataya pahatthamanaso suvannam viya pahamsitva
samujjotitasappabhasakkatacitto hutvati attho.
     Evam sattha arahattanikutena desanam nitthapetva anusandhim
ghatetva jatakam samodhanesi tada kancanakkhandhaladdhapuriso ahameva
ahositi.
                  Kancanakkhandhajatakam chattham.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 61-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1213&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1213&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=369              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=363              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]