ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                   6. Kāñcanakkhandhajātakaṃ
     yo pahaṭṭhena cittenāti idaṃ satthā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī kulaputto satthu dhammadesanaṃ sutvā
ratanasāsane uraṃ datvā  pabbaji. Athassa ācariyupajjhāyā āvuso
ekavidhena sīlannāma duvidhena tividhena catuvidhena pañcavidhena chabbidhena
sattavidhena aṭṭhavidhena navavidhena dasavidhena bahuvidhena sīlannāma idaṃ
cūḷasīlannāma idaṃ majjhimasīlannāma idaṃ mahāsīlannāma idaṃ
pāṭimokkhasaṃvarasīlannāma idaṃ indriyasaṃvarasīlannāma idaṃ
ājīvapārisuddhisīlannāma idaṃ paccayapaṭisevanasīlannāmāti sīlaṃ ācikkhanti. So
cintesi idaṃ sīlannāma atibahuṃ ahaṃ ettakaṃ samādāya vattituṃ
na sakkhissāmi sīlaṃ pūretuṃ asakkontassa ca nāma pabbajjāya ko
attho ahaṃ gihī hutvā dānādīni puññāni karissāmi
puttadārañca posessāmīti evaṃ pana cintetvā bhante ahaṃ sīlaṃ

--------------------------------------------------------------------------------------------- page62.

Rakkhituṃ na sakkhissāmi asakkontassa pabbajjāya ko attho ahaṃ hīnāyāvaṭaṭissāmi tumhākaṃ pattacīvaraṃ gaṇhathāti āha. Atha naṃ ācariyupajjhāyā āhaṃsu āvuso evaṃ sante dasabalaṃ vanditvā yāhīti. Te taṃ ādāya satthu santikaṃ dhammasabhaṃ agamaṃsu. Satthā taṃ disvāva kiṃ bhikkhave anatthikaṃ bhikkhuṃ ādāya āgatatthāti āha. Bhante ayaṃ bhikkhu ahaṃ sīlaṃ rakkhituṃ na sakkhissāmīti pattacīvaraṃ niyyādeti atha naṃ mayaṃ gahetvā āgatāti. Kasmā pana tumhe bhikkhave imassa bhikkhuno bahuṃ sīlaṃ ācikkhatha yattakaṃ esa rakkhituṃ sakkoti tattakameva rakkhissati ito paṭṭhāya tumhe etaṃ mā kiñci avacuttha ahameva kattabbaṃ jānissāmīti ehi tvaṃ bhikkhu kiṃ te bahunā sīlena tīṇiyeva sīlāni rakkhituṃ na sakkhissasīti. Sakkhissāmi bhanteti. Tenahi tvaṃ ito paṭṭhāya kāyadvāraṃ vacīdvāraṃ manodvāranti tīṇi dvārāni rakkha mā kāyena pāpakammaṃ kari mā vācāya mā manasā gaccha mā hīnāyāvaṭṭa imāni tīṇiyeva sīlāni rakkhāti. Ettāvatā so bhikkhu tuṭṭhamānaso sādhu bhante rakkhissāmi imāni tīṇi sīlānīti satthāraṃ vanditvā ācariyupajjhāyehi saddhiṃyeva agamāsi. So tāni tīṇi sīlāni pūrentova aññāsi ācariyupajjhāyehi mayhaṃ ācikkhitaṃ sīlampi ettakameva te pana attano abuddhabhāvena maṃ bujjhāpetuṃ nāsakkhiṃsu sammāsambuddho attano buddhasubuddhatāya anuttaradhammarājatāya ettakaṃ sīlaṃ tīsuyeva dvāresu pakkhipitvā maṃ gaṇhāpesi

--------------------------------------------------------------------------------------------- page63.

Avassayo vata me satthā jātoti vipassanaṃ vaḍḍhetvā katipāheneva arahatte patiṭṭhāsi. Taṃ pavuttiṃ ñatvā dhammasabhāyaṃ sannipatitvā bhikkhū āvuso taṃ kira bhikkhuṃ sīlāni rakkhituṃ na sakkomīti hīnāyāvaṭṭantaṃ sabbasīlāni tīhi koṭṭhāsehi saṅkhipitvā gāhāpetvā satthā arahattaṃ pāpesi aho buddhā nāma acchariyamanussāti buddhaguṇe kathentā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva atigarukopi bhāro koṭṭhāsavasena bhājetvā dinno lahuko viya hoti pubbepi paṇḍitā mahantaṃ kāñcanakkhandhaṃ labhitvā ukkhipituṃ asakkontāpi vibhāgaṃ katvā ukkhipitvā agamaṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake kasako ahosi. So ekadivasaṃ aññatarasmiṃ chaḍḍitagāmakkhette kasiṃ kasati. Pubbepi tasmiṃ gāme eko vibhavasampanno seṭṭhī ūrumattaparimāṇaṃ catuhatthāyāmaṃ kāñcanakkhandhaṃ nidahitvā kālamakāsi. Tasmiṃ bodhisattassa naṅgalaṃ laggitvā aṭṭhāsi. So mūlasantānakaṃ bhavissatīti paṃsuṃ viyūhanto taṃ disvā paṃsunā paṭicchādetvā divasaṃ kasitvā aṭṭhaṅgate suriye yuganaṅgalādīni ekamante nikkhipitvā kāñcanakkhandhaṃ gaṇhitvā gacchissāmīti taṃ ukkhipituṃ nāsakkhi asakkonto nisīditvā ettakaṃ kucchibharaṇāya bhavissati ettakaṃ nidahitvā ṭhapessāmi ettakena kammante

--------------------------------------------------------------------------------------------- page64.

Payojessāmi ettakaṃ dānādipuññakiriyāya bhavissatīti cattāro koṭṭhāse akāsi. Tassevaṃ vibhattakāle so kāñcanakkhandho sallahuko viya ahosi. So taṃ ukkhipitvā gharaṃ netvā catuddhā vibhajitvā dānādīni puññāni katvā yathākammaṅgato. Iti bhagavā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha yo pahaṭṭhena cittena pahaṭṭhamanaso naro bhāveti kusalaṃ dhammaṃ yogakkhemassa pattiyā pāpuṇe anupubbena sabbasaṃyojanakkhayanti. Tattha pahaṭṭhenāti vinīvaraṇena. Pahaṭṭhamanasoti tāyaeva vinīvaraṇatāya pahaṭṭhamanaso suvaṇṇaṃ viya pahaṃsitvā samujjotitasappabhāsakkatacitto hutvāti attho. Evaṃ satthā arahattanikūṭena desanaṃ niṭṭhapetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā kāñcanakkhandhaladdhapuriso ahameva ahosīti. Kāñcanakkhandhajātakaṃ chaṭṭhaṃ. ------------


             The Pali Atthakatha in Roman Book 36 page 61-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1213&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1213&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=369              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=363              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]