ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     8. Tayodhammajātakaṃ
     yassete ca tayo dhammāti idaṃ satthā veḷuvane viharanto
vadhāya parisakkanameva ārabbha kathesi.
    Atīte bārāṇasiyaṃ  brahmadatte rajjaṃ kārente devadatto
vānarayoniyaṃ nibbattitvā himavantappadese yūthaṃ pariharanto attānaṃ
paṭicca jātānaṃ vānarapotakānaṃ vuḍḍhippattānaṃ ime yūthaṃ
parihareyyunti bhayena dantehi ḍaṃsitvā tesaṃpi ḷījāni uppāṭeti.
Tadā bodhisattopi taññeva paṭicca ekissā vānariyā kucchismiṃ
paṭisandhiṃ gaṇhi. Atha sā vānarī gabbhassa patiṭṭhitabhāvaṃ ñatvā
attano gabbhaṃ anurakkhamānā aññaṃ pabbatapādaṃ agamāsi. Sā
paripakkagabbhā bodhisattaṃ vijāyi. So vuḍḍhimanvāya viññutaṃ
patto thāmasampanno ahosi. So ekadivasaṃ mātaraṃ pucchi amma
mayhaṃ pitā kahanti. Tāta asukasmiṃ nāma pabbate yūthaṃ pariharanto
Vasatīti. Amma tassa maṃ santikaṃ nehīti. Tāta na sakkā
tayā pitu santikaṃ gantuṃ pitā hi te attānaṃ paṭicca jātānaṃ
vānarapotakānaṃ yūthapariharaṇabhayena dantehi ḍaṃsitvā bījāni uppāṭetīti
vadati. Amma nehi maṃ tattha ahaṃ jānissāmīti. Sā puttaṃ
ādāya tassa santikaṃ  agamāsi.
     So vānaro attano puttaṃ disvā ayaṃ vaḍḍhanto mayhaṃ
yūthaṃ pariharituṃ na dassati idāneva māretabbo etaṃ āliṅganto
viya gāḷhaṃ pīḷetvā jīvitakkhayaṃ pāpessāmīti cintetvā ehi
tāta ettakaṃ kālaṃ kahaṃ gatosīti bodhisattaṃ āliṅganto viya
nippīḷesi. Bodhisatto pana nāgabalo thāmasampanno sopi naṃ
nippīḷesi. Athassa aṭṭhīni bhijjanākārappattāni ahesuṃ. Athassa
etadahosi ayaṃ vaḍḍhanto maṃ māressati kena nu kho upāyena
puretaraññeva māreyyanti. Tato cintesi ayaṃ avidūre
rakkhasapariggahito saro tattha naṃ rakkhasena khādāpessāmīti. Atha naṃ
evaṃ āha tāta ahaṃ mahallako imaṃ yūthaṃ niyyādemi ajjeva taṃ rājānaṃ
karomi asukasmiṃ nāma ṭhāne saro atthi tattha dve kumudiniyo
tisso uppaliniyo pañca paduminiyo pupphanti gaccha tato pupphāni
āharāti. So sādhu tāta āharissāmīti gantvā sahasā
anotaritvā samantā padaṃ paricchindanto otiṇṇapadaññeva addasa na
uttiṇṇapadaṃ. So iminā sarena rakkhasapariggahitena bhavitabbaṃ
Mayhaṃ pitā attanā vadhituṃ asakkonto rakkhasena maṃ khādāpetukāmo
bhavissati ahaṃ imañca saraṃ na otarissāmi pupphāni ca gahessāmīti
nirudakaṭṭhānaṃ gantvā vegaṃ gahetvā uppatitvā purato gacchanto
nirudake okāse ṭhitāneva dveva pupphāni gahetvā paratīre pati
paratīrato orimatīraṃ āgacchanto tenevupāyena dve gaṇhi. Evaṃ
ubhosu passesu rāsiṃ karonto pupphāni ca gaṇhi rakkhasassa ca
āṇaṭṭhānaṃ na otari. Athassa ito uttariṃ ukkhipituṃ na sakkhissāmīti
tāni pupphāni ekasmiṃ ṭhāne rāsiṃ karontassa so rakkhaso
mayā ettakaṃ kālaṃ evarūpo paññavā acchariyapuriso na diṭṭhapubbo
pupphāni ca yāvadicchakaṃ gahitāni mayhañca āṇaṭṭhānaṃ na otiṇṇoti
udakaṃ dvidhā bhindanto udakato uṭṭhāya bodhisattaṃ upasaṅkamitvā
vānarinda yassa imasmiṃ loke tayo dhammā atthi so paccāmittaṃ
abhibhavati te sabbepi tava abbhantare atthi maññeti vatvā
bodhisattassa thutiṃ karonto imaṃ gāthamāha
         yassete ca tayo dhammā    vānarinda yathā tava
         dakkhiyaṃ sūriyaṃ paññā        diṭṭhaṃ so ativattatīti.
     Tattha dakkhiyanti dakkhabhāvo. Sampattabhayaṃ vidhamituṃ jānanapaññāya
sampayuttauttamaviriyassetaṃ nāmaṃ. Sūriyanti sūrabhāvo.
Nibbhayabhāvassetaṃ nāmaṃ. Paññāti paññāpanapaṭṭhapanāya
upāyapaññāyetaṃ nāmaṃ.
     Evaṃ so dakarakkhaso imāya gāthāya bodhisattassa thutiṃ katvā
imāni pupphāni kimatthaṃ harasīti pucchi. Pitā maṃ rājānaṃ kātukāmo
tena kāraṇena harāmīti. Na sakkā tādisena uttamapurisena pupphāni
vahituṃ ahaṃ vahissāmīti ukkhipitvā tassa pacchato agamāsi.
Athassa pitā dūratova taṃ disvā ahaṃ imaṃ rakkhasabhattaṃ bhavissatīti
pahiṇiṃ sodānesa rakkhasaṃ pupphāni vahāpento āgacchati idānimhi
naṭṭhoti cintento sattadhā hadayaphālanaṃ patvā tattheva jīvitakkhayaṃ
patto. Sesā vānarā sannipatitvā bodhisattaṃ rājānaṃ akaṃsu.
     Satthāpi imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā yūthapati devadatto ahosi yūthapatiputto pana
ahamevāti.
                   Tayodhammajātakaṃ aṭṭhamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 36 page 68-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1354              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1354              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=374              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=374              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]