ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     8. Tayodhammajātakaṃ
     yassete ca tayo dhammāti idaṃ satthā veḷuvane viharanto
vadhāya parisakkanameva ārabbha kathesi.
    Atīte bārāṇasiyaṃ  brahmadatte rajjaṃ kārente devadatto
vānarayoniyaṃ nibbattitvā himavantappadese yūthaṃ pariharanto attānaṃ
paṭicca jātānaṃ vānarapotakānaṃ vuḍḍhippattānaṃ ime yūthaṃ
parihareyyunti bhayena dantehi ḍaṃsitvā tesaṃpi ḷījāni uppāṭeti.
Tadā bodhisattopi taññeva paṭicca ekissā vānariyā kucchismiṃ
paṭisandhiṃ gaṇhi. Atha sā vānarī gabbhassa patiṭṭhitabhāvaṃ ñatvā
attano gabbhaṃ anurakkhamānā aññaṃ pabbatapādaṃ agamāsi. Sā
paripakkagabbhā bodhisattaṃ vijāyi. So vuḍḍhimanvāya viññutaṃ
patto thāmasampanno ahosi. So ekadivasaṃ mātaraṃ pucchi amma
mayhaṃ pitā kahanti. Tāta asukasmiṃ nāma pabbate yūthaṃ pariharanto

--------------------------------------------------------------------------------------------- page69.

Vasatīti. Amma tassa maṃ santikaṃ nehīti. Tāta na sakkā tayā pitu santikaṃ gantuṃ pitā hi te attānaṃ paṭicca jātānaṃ vānarapotakānaṃ yūthapariharaṇabhayena dantehi ḍaṃsitvā bījāni uppāṭetīti vadati. Amma nehi maṃ tattha ahaṃ jānissāmīti. Sā puttaṃ ādāya tassa santikaṃ agamāsi. So vānaro attano puttaṃ disvā ayaṃ vaḍḍhanto mayhaṃ yūthaṃ pariharituṃ na dassati idāneva māretabbo etaṃ āliṅganto viya gāḷhaṃ pīḷetvā jīvitakkhayaṃ pāpessāmīti cintetvā ehi tāta ettakaṃ kālaṃ kahaṃ gatosīti bodhisattaṃ āliṅganto viya nippīḷesi. Bodhisatto pana nāgabalo thāmasampanno sopi naṃ nippīḷesi. Athassa aṭṭhīni bhijjanākārappattāni ahesuṃ. Athassa etadahosi ayaṃ vaḍḍhanto maṃ māressati kena nu kho upāyena puretaraññeva māreyyanti. Tato cintesi ayaṃ avidūre rakkhasapariggahito saro tattha naṃ rakkhasena khādāpessāmīti. Atha naṃ evaṃ āha tāta ahaṃ mahallako imaṃ yūthaṃ niyyādemi ajjeva taṃ rājānaṃ karomi asukasmiṃ nāma ṭhāne saro atthi tattha dve kumudiniyo tisso uppaliniyo pañca paduminiyo pupphanti gaccha tato pupphāni āharāti. So sādhu tāta āharissāmīti gantvā sahasā anotaritvā samantā padaṃ paricchindanto otiṇṇapadaññeva addasa na uttiṇṇapadaṃ. So iminā sarena rakkhasapariggahitena bhavitabbaṃ

--------------------------------------------------------------------------------------------- page70.

Mayhaṃ pitā attanā vadhituṃ asakkonto rakkhasena maṃ khādāpetukāmo bhavissati ahaṃ imañca saraṃ na otarissāmi pupphāni ca gahessāmīti nirudakaṭṭhānaṃ gantvā vegaṃ gahetvā uppatitvā purato gacchanto nirudake okāse ṭhitāneva dveva pupphāni gahetvā paratīre pati paratīrato orimatīraṃ āgacchanto tenevupāyena dve gaṇhi. Evaṃ ubhosu passesu rāsiṃ karonto pupphāni ca gaṇhi rakkhasassa ca āṇaṭṭhānaṃ na otari. Athassa ito uttariṃ ukkhipituṃ na sakkhissāmīti tāni pupphāni ekasmiṃ ṭhāne rāsiṃ karontassa so rakkhaso mayā ettakaṃ kālaṃ evarūpo paññavā acchariyapuriso na diṭṭhapubbo pupphāni ca yāvadicchakaṃ gahitāni mayhañca āṇaṭṭhānaṃ na otiṇṇoti udakaṃ dvidhā bhindanto udakato uṭṭhāya bodhisattaṃ upasaṅkamitvā vānarinda yassa imasmiṃ loke tayo dhammā atthi so paccāmittaṃ abhibhavati te sabbepi tava abbhantare atthi maññeti vatvā bodhisattassa thutiṃ karonto imaṃ gāthamāha yassete ca tayo dhammā vānarinda yathā tava dakkhiyaṃ sūriyaṃ paññā diṭṭhaṃ so ativattatīti. Tattha dakkhiyanti dakkhabhāvo. Sampattabhayaṃ vidhamituṃ jānanapaññāya sampayuttauttamaviriyassetaṃ nāmaṃ. Sūriyanti sūrabhāvo. Nibbhayabhāvassetaṃ nāmaṃ. Paññāti paññāpanapaṭṭhapanāya upāyapaññāyetaṃ nāmaṃ.

--------------------------------------------------------------------------------------------- page71.

Evaṃ so dakarakkhaso imāya gāthāya bodhisattassa thutiṃ katvā imāni pupphāni kimatthaṃ harasīti pucchi. Pitā maṃ rājānaṃ kātukāmo tena kāraṇena harāmīti. Na sakkā tādisena uttamapurisena pupphāni vahituṃ ahaṃ vahissāmīti ukkhipitvā tassa pacchato agamāsi. Athassa pitā dūratova taṃ disvā ahaṃ imaṃ rakkhasabhattaṃ bhavissatīti pahiṇiṃ sodānesa rakkhasaṃ pupphāni vahāpento āgacchati idānimhi naṭṭhoti cintento sattadhā hadayaphālanaṃ patvā tattheva jīvitakkhayaṃ patto. Sesā vānarā sannipatitvā bodhisattaṃ rājānaṃ akaṃsu. Satthāpi imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā yūthapati devadatto ahosi yūthapatiputto pana ahamevāti. Tayodhammajātakaṃ aṭṭhamaṃ. -----------


             The Pali Atthakatha in Roman Book 36 page 68-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1354&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1354&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=374              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=374              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]