ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9. Bherivādajātakaṃ
     dhame dhameti idaṃ satthā jetavane viharanto aññataraṃ dubbacaṃ
ārabbha kathesi.
     Tañhi bhikkhuṃ satthā saccaṃ kira tvaṃ dubbacosīti pucchitvā
saccaṃ bhagavāti vutte na tvaṃ bhikkhu idāneva dubbaco pubbepi
dubbacoyevāti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page72.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bherivādakakule nibbattitvā gāmake vasati. So bārāṇasiyaṃ nakkhattaṃ saṅghuṭṭhanti sutvā samajjamaṇḍale bheriṃ vādetvā dhanaṃ āharissāmīti puttaṃ ādāya tattha gantvā bheriṃ vādetvā bahuṃ dhanaṃ labhi taṃ ādāya attano gāmaṃ gacchanto coraaṭaviṃ patvā puttaṃ nirantaraṃ bheriṃ vādentaṃ vāresi tāta nirantaraṃ bheriṃ avādetvā maggapaṭipannaissarabheriṃ viya antarantarā vādehīti. So pitarā vāriyamānopi bherisaddeneva core palāpessāmīti vatvā nirantarameva vādeti. Corā paṭhamaññeva bherisaddaṃ sutvā issarabheri viya bhavissatīti palāyitvā ativiya ekābaddhaṃ saddaṃ sutvā nāyaṃ issarabheri bhavissatīti āgantvā upadhārentā dveyeva jane disvā pothetvā vilumpiṃsu. Bodhisatto kicchena vata no laddhadhanaṃ ekābaddhaṃ katvā vādento nāsesīti vatvā imaṃ gāthamāha dhame dhame nātidhame atidhantaṃ hi pāpakaṃ dhamantena sataṃ laddhaṃ atidhantena nāsitanti. Tattha dhame dhameti dhameyya no na dhameyya bheriṃ vādeyya no na vādeyyāti attho. Nātidhameti atikkamitvā pana nirantarameva katvā na vādeyya. Kiṃkāraṇā. Atidhantaṃ hi pāpakanti nirantaraṃ bherivādanaṃ idāni amhākaṃ pāpakaṃ lāmakaṃ jātaṃ. Dhamantena sataṃ laddhanti nagare bherivādanena kahāpaṇasataṃ laddhaṃ. Atidhantena nāsitanti

--------------------------------------------------------------------------------------------- page73.

Idāni pana me puttena vacanaṃ akatvā yaṃ idaṃ aṭaviyaṃ atidhantaṃ tena atidhantena sabbaṃ nāsitanti. Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā putto dubbacabhikkhu ahosi pitā pana ahamevāti. Bherivādajātakaṃ navamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 71-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1420&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1420&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=59              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=379              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=379              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]