ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    7. Itthīvaggavaṇṇanā
                       --------
                    1. Asātamantajātakaṃ
     āsā lokitthiyo nāmāti idaṃ satthā jetavane viharanto
ukkaṇṭhitaṃ bhikkhuṃ ārabbha kathesi.
     Tassa vatthu ummādayantijātake āvibhavissati. Taṃ pana
satthā bhikkhu itthiyo nāma asātā asatiyo lāmikā pacchimikā
tvaṃ evarūpaṃ lāmikaṃ itthiṃ nissāya kasmā ukkaṇṭhitoti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gandhāraraṭṭhe takkasilāyaṃ brāhmaṇakule nibbattitvā viññutaṃ patto
tīsu vedesu sabbasippesu ca nipphattiṃ patto disāpāmokkho ācariyo
ahosi. Tadā bārāṇasiyaṃ ekasmiṃ brāhmaṇakule puttassa
jātadivaseyeva aggiṃ gahetvā anibbāyantaṃ ṭhapayiṃsu. Atha taṃ
brāhmaṇakumāraṃ soḷasavassakāle mātāpitaro āhaṃsu puttaka mayaṃ tava
jātadivase aggiṃ gahetvā ṭhapayimhā sace brahmalokaparāyano bhavitukāmo
taṃ aggiṃ ādāya araññaṃ pavisitvā aggiṃ bhagavantaṃ namassanto
brahmalokaparāyano hohi sace agāraṃ ajjhāvasitukāmo takkasilaṃ
gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhitvā
Kuṭumbaṃ saṇṭhapehīti. Māṇavo nāhaṃ sakkhissāmi araññe aggiṃ
paricarituṃ kuṭumbameva saṇṭhapessāmīti mātāpitaro vanditvā
ācariyabhāgaṃ sahassaṃ gahetvā takkasilaṃ gantvā sippaṃ uggaṇhitvā
paccāgami. Mātāpitaro panassa anatthikā gharāvāsena araññe aggiṃ
paricarāpetukāmā honti. Atha naṃ mātā itthīnaṃ dosaṃ dassetvā
araññaṃ pesetukāmā so ācariyo paṇḍito byatto sakkhissati
me puttassa itthīnaṃ dosaṃ kathetunti cintetvā āha uggahitante
tāta sippanti. Āma ammāti. Asātamantāpi te uggahitāti.
Na uggahitā ammāti. Tāta yadi te asātamantā na uggahitā
na nāma te sippaṃ uggahitaṃ gaccha uggaṇhitvā ehīti. So
sādhūti puna takkasilābhimukho pāyāsi. Tassāpi ācariyassa mātā
mahallikā vīsavassasatikā. So taṃ sahatthā nhāpento bhojento
pāyento paṭijaggati. Aññe manussā naṃ tathākarontaṃ jigucchanti.
So cintesi yannūnāhaṃ araññaṃ pavisitvā tattha mātaraṃ paṭijagganto
vihareyyanti. Athekasmiṃ vivitte araññe udakaphāsukaṭṭhāne
paṇṇasālaṃ kāretvā sappi taṇḍulādīni āharāpetvā mātaraṃ ukkhipitvā
tattha gantvā mātaraṃ paṭijagganto vāsaṃ kappesi.
     Sopi kho māṇavo takkasilaṃ gantvā ācariyaṃ apassanto
kahaṃ ācariyoti pucchitvā taṃ pavuttiṃ sutvā tattha gantvā vanditvā
aṭṭhāsi. Atha naṃ ācariyo kiṃ nu kho tāta atisīghaṃ āgatosīti.
Nanu ahaṃ tumhehi asātamanto nāma uggaṇhāpitoti. Ko pana
Te asātamante uggaṇhitabbe katvā kathesīti. Mayhaṃ mātā
ācariyāti. Bodhisatto cintesi asātamantā nāma keci natthi
imassa pana mātā imaṃ itthīdosaṃ jānāpetukāmā bhavissatīti.
Atha naṃ sādhu tāta dassāmi te asātamante tvaṃ ajjādiṃ katvā
mama ṭhāne ṭhatvā mama mātaraṃ sahatthā nhāpento bhojento pāyento
paṭijaggāhi hatthapādasīsapiṭṭhisambāhanādīni cassā karonto ayye
jaraṃ pattakālepi tāva te evarūpaṃ sarīraṃ daharakāle kīdisaṃ ahosīti
parikammakaraṇakāle hattha pādādīnaṃ vaṇṇaṃ katheyyāsi yañca te mama
mātā katheti taṃ alajjanto anigūhanto mayhaṃ ārocesi evaṃ
karonto asātamante lacchasi akaronto na lacchasīti. So
sādhu ācariyāti tassa vacanaṃ sampaṭicchitvā tato paṭṭhāya sabbaṃ
yathāvuttavidhānaṃ akāsi. Athassā tasmiṃ māṇave punappunaṃ vaṇṇayamāne
ayaṃ mayā saddhiṃ abhiramitukāmo bhavissatīti andhāya jarājiṇṇāya
abbhantare kileso uppajji. Sā ekadivasaṃ attano sarīravaṇṇaṃ
kathayamānaṃ māṇavaṃ āha mayā saddhiṃ abhiramituṃ icchasīti. Ayye
ahaṃ atiiccheyyaṃ ācariyo pana garukoti. Sace maṃ icchasi puttaṃ
me mārehīti. Ahaṃ ācariyassa santike ettakaṃ sippaṃ uggaṇhitvā
kilesamattaṃ nissāya kinti katvā ācariyaṃ māressāmīti. Tenahi sace
maṃ na pariccajasi ahameva naṃ māressāmīti. Evaṃ itthiyo nāma
asātā lāmikā pacchimikā tathārūpe nāma vaye ṭhitā rāgacittaṃ
uppādetvā kilesaṃ anuvattamānā evaṃupakāraṃ puttaṃ māretukāmā jātā.
     Māṇavo sabbaṃ taṃ kathaṃ bodhisattassa ārocesi. Bodhisatto
suṭṭhu te māṇava kataṃ mayhaṃ ārocentenāti vatvā mātu
āyusaṅkhāraṃ olokento ajjeva marissatīti ñatvā ehi māṇava
vīmaṃsissāmi nanti ekaṃ udumbararukkhaṃ chinditvā attano pamāṇena
kaṭṭharūpakaṃ katvā sarīraṃ pārupitvā attano sayanaṭṭhāne uttānaṃ
nipajjāpetvā rajjukaṃ bandhitvā antevāsikaṃ āha tāta pharasuṃ ādāya
gantvā mama mātu saññaṃ dehīti. Māṇavo gantvā ayye
ācariyo paṇṇasālāyaṃ attano sayanaṭṭhāne nipanno rajjusaññā
me bandhā imaṃ pharasuṃ ādāya gantvā sace sakkosi mārehi nanti
āha. Tvaṃ maṃ na pariccajissasīti . Kiṃkāraṇā pariccajissāmīti.
Sā pharasuṃ ādāya pavedhamānā uṭṭhāya rajjusaññāya gantvā
hatthena parāmasitvā ayaṃ me puttoti saññāya kaṭṭharūpakassa
mukhato sāṭakaṃ apanetvā pharasuṃ ādāya ekappahāreneva māressāmīti
gīvāyameva paharitvā thaddhasadde uppanne rukkhabhāvaṃ aññāsi.
Atha bodhisattena kiṃ karosi ammāti vutte vañcitamhīti tattheva
maritvā patitā. Attano kira paṇṇasālāya nipannāyapi taṃ khaṇaṃyeva
maritabbameva. So tassā matabhāvaṃ ñatvā sarīrakiccaṃ katvā āhaḷanaṃ
nibbāpetvā vanapupphehi pūjetvā māṇavaṃ ādāya paṇṇasālādvāre
nisīditvā tāta pāṭiyekkā asātamantā nāma natthi itthiyo
asātā ca nāma tava mātā asātamante uggaṇhāti mama santikaṃ
pesayamānā itthīnaṃ dosaṃ jānanatthaṃ pesesi idāni pana te paccakkhatova
Mama mātu dosā diṭṭhā iminā kāraṇena itthiyo nāma asātā
lāmikāti jāneyyāsīti taṃ ovaditvā uyyojesi. Sopi ācariyaṃ
vanditvā mātāpitūnaṃ santikaṃ agamāsi. Atha naṃ mātā pucchi
uggaṇhitā te asātamantāti. Āma ammāti. Idāni kiṃ
karissasi pabbajitvā aggiṃ vā paricarissasi agāramajjhe vā
vasissasīti. Māṇavo mayā amma paccakkhato itthīnaṃ dosā
diṭṭhā agārena me kiccaṃ natthi pabbajissāmahanti attano
adhippāyaṃ pakāsento imaṃ gāthamāha
         āsā lokitthiyo nāma     velā tāsaṃ na vijjati
         sārattā ca pagabbhā ca     sikhī sabbaghaso yathā
         tā hitvā pabbajissāmi     vivekamanubrūhayanti.
     Tattha āsāti asatiyo lāmikā. Athavā. Sātaṃ vuccati
sukhaṃ taṃ tāsaṃ natthi attani paṭibaddhacittānaṃ asātameva dentītipi
asātā dukkhā dukkhavatthubhūtāti attho. Imassa panatthassa
dīpanatthāya idaṃ suttaṃ āharitabbaṃ
         māyā cetā marīci ca      sokā rogā cupaddavā
         kharāva bandhanā cetā      maccupāsā guhāsayā
         tāsu yo vissase poso    so naresu narādhamoti.
     Lokitthiyoti loke itthiyo. Velā tāsaṃ na vijjatīti
amma tāsaṃ itthīnaṃ kilesuppattiṃ patvā velā saṃvaro mariyādā
pamāṇannāma natthi. Sārattā ca pagabbhā cāti velā ca
Etāsaṃ natthi pañcasu kāmaguṇesu sārattā allīnā tathā kāyapāgabbhiyena
vācāpāgabbhiyena manopāgabbhiyenāti tividhena pāgabbhiyena
samannāgatattā pagabbhā cetā. Etāsaṃ hi abbhantare
kāyadvārādīni patvā saṃvaro nāma natthi lolā kākappaṭibhāgāti
dasseti. Sikhī sabbaghaso yathāti amma yathā jālasikhāya sikhīti
saṅkhyaṃ gato aggi nāma gūthagatādibhedaṃ asucimpi sappimadhuphāṇitādibhedaṃ
sucimpi iṭṭhampi aniṭṭhampi yaṃ yadeva labhati sabbaṃ
ghasati khādati tasmā sabbaghasoti vuccati tatheva itthiyopi
hatthimeṇḍagomeṇḍādayo vā hontu hīnajaccā hīnakammantā khattiyādayo
vā hontu uttamakammantā hīnukkaṭṭhabhāvaṃ acintetvā lokassādavasena
kilesasanthave uppanne yaṃ yaṃ labhanti sabbameva sevantīti
sabbaghasasikhisadisāva honti tasmā sikhī sabbaghaso yathā tathevetāti
veditabbā. Tā hitvā pabbajissāmīti ahaṃ tā lāmikā
dukkhavatthubhūtā itthiyo hitvā araññaṃ pavisitvā isipabbajjaṃ
pabbajissāmi. Vivekamanubrūhayanti kāyaviveko cittaviveko upadhivivekoti
tayo vivekā tesu idha kāyavivekopi vaṭṭati cittavivekopi.
Idaṃ vuttaṃ hoti ahaṃ amma pabbajitvā kasiṇaparikammaṃ  katvā
aṭṭha samāpattiyo pañca abhiññāyo ca uppādetvā gaṇato
kāyaṃ kilesehi ca cittaṃ vivecetvā imaṃ vivekaṃ brūhanto vaḍḍhento
brahmalokaparāyano bhavissāmi alaṃ me agārenāti.
     Evaṃ itthiyo garahitvā mātāpitaro vanditvā pabbajitvā
Vuttappakāraṃ vivekaṃ brūhanto brahmalokaparāyano ahosi.
     Satthāpi evaṃ bhikkhu itthiyo nāma asātā lāmikā pacchimikā
dukkhadāyikāti itthīnaṃ aguṇaṃ kathetvā saccāni pakāsesi.
Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhāsi. Satthā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā mātā bhaddakāpilānī pitā
mahākassapo ahosi antevāsiko ānando ācariyo pana
ahamevāti.
                   Asātamantajātakaṃ paṭhamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 75-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1472              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1472              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=61              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=397              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=397              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]