ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                    7. Itthivaggavannana
                       --------
                    1. Asatamantajatakam
     asa lokitthiyo namati idam sattha jetavane viharanto
ukkanthitam bhikkhum arabbha kathesi.
     Tassa vatthu ummadayantijatake avibhavissati. Tam pana
sattha bhikkhu itthiyo nama asata asatiyo lamika pacchimika
tvam evarupam lamikam itthim nissaya kasma ukkanthitoti vatva
atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
gandhararatthe takkasilayam brahmanakule nibbattitva vinnutam patto
tisu vedesu sabbasippesu ca nipphattim patto disapamokkho acariyo
ahosi. Tada baranasiyam ekasmim brahmanakule puttassa
jatadivaseyeva aggim gahetva anibbayantam thapayimsu. Atha tam
brahmanakumaram solasavassakale matapitaro ahamsu puttaka mayam tava
jatadivase aggim gahetva thapayimha sace brahmalokaparayano bhavitukamo
tam aggim adaya arannam pavisitva aggim bhagavantam namassanto
brahmalokaparayano hohi sace agaram ajjhavasitukamo takkasilam
gantva disapamokkhassa acariyassa santike sippam ugganhitva
Kutumbam santhapehiti. Manavo naham sakkhissami aranne aggim
paricaritum kutumbameva santhapessamiti matapitaro vanditva
acariyabhagam sahassam gahetva takkasilam gantva sippam ugganhitva
paccagami. Matapitaro panassa anatthika gharavasena aranne aggim
paricarapetukama honti. Atha nam mata itthinam dosam dassetva
arannam pesetukama so acariyo pandito byatto sakkhissati
me puttassa itthinam dosam kathetunti cintetva aha uggahitante
tata sippanti. Ama ammati. Asatamantapi te uggahitati.
Na uggahita ammati. Tata yadi te asatamanta na uggahita
na nama te sippam uggahitam gaccha ugganhitva ehiti. So
sadhuti puna takkasilabhimukho payasi. Tassapi acariyassa mata
mahallika visavassasatika. So tam sahattha nhapento bhojento
payento patijaggati. Anne manussa nam tathakarontam jigucchanti.
So cintesi yannunaham arannam pavisitva tattha mataram patijagganto
vihareyyanti. Athekasmim vivitte aranne udakaphasukatthane
pannasalam karetva sappi tanduladini aharapetva mataram ukkhipitva
tattha gantva mataram patijagganto vasam kappesi.
     Sopi kho manavo takkasilam gantva acariyam apassanto
kaham acariyoti pucchitva tam pavuttim sutva tattha gantva vanditva
atthasi. Atha nam acariyo kim nu kho tata atisigham agatositi.
Nanu aham tumhehi asatamanto nama ugganhapitoti. Ko pana
Te asatamante ugganhitabbe katva kathesiti. Mayham mata
acariyati. Bodhisatto cintesi asatamanta nama keci natthi
imassa pana mata imam itthidosam janapetukama bhavissatiti.
Atha nam sadhu tata dassami te asatamante tvam ajjadim katva
mama thane thatva mama mataram sahattha nhapento bhojento payento
patijaggahi hatthapadasisapitthisambahanadini cassa karonto ayye
jaram pattakalepi tava te evarupam sariram daharakale kidisam ahositi
parikammakaranakale hattha padadinam vannam katheyyasi yanca te mama
mata katheti tam alajjanto aniguhanto mayham arocesi evam
karonto asatamante lacchasi akaronto na lacchasiti. So
sadhu acariyati tassa vacanam sampaticchitva tato patthaya sabbam
yathavuttavidhanam akasi. Athassa tasmim manave punappunam vannayamane
ayam maya saddhim abhiramitukamo bhavissatiti andhaya jarajinnaya
abbhantare kileso uppajji. Sa ekadivasam attano sariravannam
kathayamanam manavam aha maya saddhim abhiramitum icchasiti. Ayye
aham atiiccheyyam acariyo pana garukoti. Sace mam icchasi puttam
me marehiti. Aham acariyassa santike ettakam sippam ugganhitva
kilesamattam nissaya kinti katva acariyam maressamiti. Tenahi sace
mam na pariccajasi ahameva nam maressamiti. Evam itthiyo nama
asata lamika pacchimika tatharupe nama vaye thita ragacittam
uppadetva kilesam anuvattamana evamupakaram puttam maretukama jata.
     Manavo sabbam tam katham bodhisattassa arocesi. Bodhisatto
sutthu te manava katam mayham arocentenati vatva matu
ayusankharam olokento ajjeva marissatiti natva ehi manava
vimamsissami nanti ekam udumbararukkham chinditva attano pamanena
kattharupakam katva sariram parupitva attano sayanatthane uttanam
nipajjapetva rajjukam bandhitva antevasikam aha tata pharasum adaya
gantva mama matu sannam dehiti. Manavo gantva ayye
acariyo pannasalayam attano sayanatthane nipanno rajjusanna
me bandha imam pharasum adaya gantva sace sakkosi marehi nanti
aha. Tvam mam na pariccajissasiti . Kimkarana pariccajissamiti.
Sa pharasum adaya pavedhamana utthaya rajjusannaya gantva
hatthena paramasitva ayam me puttoti sannaya kattharupakassa
mukhato satakam apanetva pharasum adaya ekappahareneva maressamiti
givayameva paharitva thaddhasadde uppanne rukkhabhavam annasi.
Atha bodhisattena kim karosi ammati vutte vancitamhiti tattheva
maritva patita. Attano kira pannasalaya nipannayapi tam khanamyeva
maritabbameva. So tassa matabhavam natva sarirakiccam katva ahalanam
nibbapetva vanapupphehi pujetva manavam adaya pannasaladvare
nisiditva tata patiyekka asatamanta nama natthi itthiyo
asata ca nama tava mata asatamante ugganhati mama santikam
pesayamana itthinam dosam jananattham pesesi idani pana te paccakkhatova
Mama matu dosa dittha imina karanena itthiyo nama asata
lamikati janeyyasiti tam ovaditva uyyojesi. Sopi acariyam
vanditva matapitunam santikam agamasi. Atha nam mata pucchi
ugganhita te asatamantati. Ama ammati. Idani kim
karissasi pabbajitva aggim va paricarissasi agaramajjhe va
vasissasiti. Manavo maya amma paccakkhato itthinam dosa
dittha agarena me kiccam natthi pabbajissamahanti attano
adhippayam pakasento imam gathamaha
         asa lokitthiyo nama     vela tasam na vijjati
         saratta ca pagabbha ca     sikhi sabbaghaso yatha
         ta hitva pabbajissami     vivekamanubruhayanti.
     Tattha asati asatiyo lamika. Athava. Satam vuccati
sukham tam tasam natthi attani patibaddhacittanam asatameva dentitipi
asata dukkha dukkhavatthubhutati attho. Imassa panatthassa
dipanatthaya idam suttam aharitabbam
         maya ceta marici ca      soka roga cupaddava
         kharava bandhana ceta      maccupasa guhasaya
         tasu yo vissase poso    so naresu naradhamoti.
     Lokitthiyoti loke itthiyo. Vela tasam na vijjatiti
amma tasam itthinam kilesuppattim patva vela samvaro mariyada
pamanannama natthi. Saratta ca pagabbha cati vela ca
Etasam natthi pancasu kamagunesu saratta allina tatha kayapagabbhiyena
vacapagabbhiyena manopagabbhiyenati tividhena pagabbhiyena
samannagatatta pagabbha ceta. Etasam hi abbhantare
kayadvaradini patva samvaro nama natthi lola kakappatibhagati
dasseti. Sikhi sabbaghaso yathati amma yatha jalasikhaya sikhiti
sankhyam gato aggi nama guthagatadibhedam asucimpi sappimadhuphanitadibhedam
sucimpi itthampi anitthampi yam yadeva labhati sabbam
ghasati khadati tasma sabbaghasoti vuccati tatheva itthiyopi
hatthimendagomendadayo va hontu hinajacca hinakammanta khattiyadayo
va hontu uttamakammanta hinukkatthabhavam acintetva lokassadavasena
kilesasanthave uppanne yam yam labhanti sabbameva sevantiti
sabbaghasasikhisadisava honti tasma sikhi sabbaghaso yatha tathevetati
veditabba. Ta hitva pabbajissamiti aham ta lamika
dukkhavatthubhuta itthiyo hitva arannam pavisitva isipabbajjam
pabbajissami. Vivekamanubruhayanti kayaviveko cittaviveko upadhivivekoti
tayo viveka tesu idha kayavivekopi vattati cittavivekopi.
Idam vuttam hoti aham amma pabbajitva kasinaparikammam  katva
attha samapattiyo panca abhinnayo ca uppadetva ganato
kayam kilesehi ca cittam vivecetva imam vivekam bruhanto vaddhento
brahmalokaparayano bhavissami alam me agarenati.
     Evam itthiyo garahitva matapitaro vanditva pabbajitva
Vuttappakaram vivekam bruhanto brahmalokaparayano ahosi.
     Satthapi evam bhikkhu itthiyo nama asata lamika pacchimika
dukkhadayikati itthinam agunam kathetva saccani pakasesi.
Saccapariyosane so bhikkhu sotapattiphale patitthasi. Sattha anusandhim
ghatetva jatakam samodhanesi tada mata bhaddakapilani pita
mahakassapo ahosi antevasiko anando acariyo pana
ahamevati.
                   Asatamantajatakam pathamam.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 75-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1472&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1472&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=61              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=397              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=397              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]