ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     2. Andabhutajatakam
     yam brahmano avadesiti idam sattha jetavane viharanto
ukkanthitameva arabbha kathesi.
     Tam hi sattha saccam kira bhikkhu ukkanthitositi pucchitva
saccam bhanteti vutte bhikkhu itthiyo nama arakkhiya pubbe
pandita itthim gabbhato patthaya rakkhantapi rakkhitum nasakkhimsuti
vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
tassa aggamahesiya kucchimhi nibbattitva vayappatto sabbasippesu
napphattim patva pitu accayena rajje patitthaya dhammena rajjam
Karesi. So purohitena saddhim jutam kilati kilanto pana
         sabba nadi vankagata     sabbe katthamaya vana
         sabbitthiyo kare papam    labbhamane nivataketi
imam jutagitam gayanto rajataphalake suvannapasake khipati. Evam kilanto
pana raja niccam jinati. Purohito pana parajiyati. So anukkamena
gharavibhave parikkhayam gacchante cintesi evam sante sabbam imasmim
ghare dhanam khiyissati pariyesitva purisantaram agatam ekam matugamam
ghare karissamiti. Athassa etadahosi annapurisam ditthapubbam
itthim rakkhitum na sakkhissami gabbhato patthayekam matugamam rakkhitva
tam vayappattam vase thapetva ekapurisikam katva galham arakkham
samvidahitva rajakulato dhanam aharissamiti. So ca angavijjaya
cheko hoti athekam duggatitthim gabbhinim disva dhitaram vijayissatiti
natva tam pakkosapetva paribbayam datva ghareyeva vasapetva
vijatakale dhanam datva uyyojetva tam kumarikam annesam purisanam
datthum adatva itthinamyeva hatthe datva posapetva vayappattakale
tam attano vase thapesi yava cesa na vaddhati tava ranna
saddhim jutam na kilati tampana vase thapetva maharaja jutam kilamati
aha. Raja sadhuti purimaniyameneva kili. Purohito ranno
gayitva pasakam khipanakale thapetva manavikanti aha. Tato
patthaya purohito jinati. Raja parajiyati.
     Bodhisatto imassa ghare ekapurisikaya ekaya itthiya
Bhavitabbanti parigganhapento atthibhavam natva silamassa
bhindapessamiti ekam dhuttam pakkosapetva sakkhissasi purohitassa
itthiya silam bhinditunti aha. Sakkomi devati. Athassa
raja dhanam datva tenahi khippam nitthapehiti tam pahini. So
ranno santika dhanam adaya gandhadhupacunnakappuradini gahetva
tassa gharato avidure sabbagandhapanam pasaresi. Purohitassapi
geham sattabhumikam sattadvarakotthakam hoti. Sabbesu ca
dvarakotthakesu itthinanneva arakkha thapetva pana brahmanam anno
puriso geham pavisitum labhanto nama natthi. Kacavarachaddanapacchimpi
sodhetvayeva pavesenti. Tam manavikam purohito ceva
datthum labhati tassa ca eka paricarika itthi. Athassa paricarika
gandhapupphamulam gahetva gacchanti tassa dhuttassa apanasamipena
gacchati. So ayam tassa paricarikati sutthu natva ekadivasam
tam agacchantim disva apana vutthaya gantva tassa padamule
patitva ubhohi passehi pade galham gahetva amma ettakam
kalam kaham gatasiti paridevi. Avasesapi payuttakadhutta ekamantam
thatva hatthapadamukhasanthanehi ca akappena ca mataputta
ekasadisayevati ahamsu. Sa itthi tesu tesu kathentesu attano
saddahitva ayam me putto bhavissatiti sayampi roditum arabhi.
Te ubhopi kanditva annamannam alingitva atthamsu.
     Atha so dhutto aha amma kaham vasasiti. Kinnarililhaya
Samanaya rupasobhaggappattaya purohitassa daharitthiya upatthanam
kurumana vasami tatati. Idani kaham yasi ammati. Tassa
gandhamaladinam atthayati. Amma kinte annattha gatena ito
patthaya  mameva santakam harati mulam agahetva bahuni
tambulatakkolakadini ceva nanapupphani ca adasi. Manavika bahuni
gandhapupphadini disva kim amma ajja amhakam brahmano pasannoti
aha. Kasma evam vadasiti. Imesam bahubhavam disvati. Na
brahmano bahum mulam adasi maya panetam mayham puttassa santika
abhatanti. Tato patthaya sa brahmanena dinnamulam attanava
gahetva tasseva santika gandhapupphadini aharati. Dhutto
katipahaccayena gilanalayam katva nipajji. Sa tassa apanadvaram
gantva tam adisva kaham me puttoti pucchi. Puttassa te
aphasukam jatanti. Sa tassa nipannatthanam gantva nisiditva
pitthim parimajjanti kim te tata aphasukanti pucchi. So tunhi
ahosi. Kim na kathesi puttati. Amma marantenapi tuyham
kathetum na sakkati. Mayham akathetva kassa katheyyasi kathehi
tatati. Amma mayham aphasukam natthi tassa pana manavikaya
vannam sutva patibaddhacittosmi jato tam labhanto jivissami
alabhanto idheva marissamiti. Tata mayham esa bharo ma
tvam etam nissaya cintayiti tam assasetva bahuni gandhapupphadini
adaya manavikaya santikam gantva putto me amma mama
Santika tava vannam sutva patibaddhacitto jato kim katabbanti.
Sace anetum sakkotha maya katokasoyevati. Sa tassa vacanam
sutva tato patthaya tassa gehassa kanrakannehi bahum kacavaram
sankaddhitva arakkhitthiya upari chaddeti. Sa tena attiyamana
apeti. Iti sa teneva niyamena ya ya kinci katheti tassa
tassa upari kacavaram chaddesi. Tato patthaya yam sa aharati va
niharati va tam na kaci sodhetum ussahati.
     Tasmim kale sa tam dhuttam pupphapacchiyam nipajjapetva manavikaya
santikam abhihari. Dhutto manavikaya silam bhindi ekahadviham
pasadeyeva ahosi. Purohite bahi nikkhante ubho abhiramanti.
Tasmim agate dhutto niliyati. Atha nam sa ekahadvihaccayena
sami idani tava gantum vattatiti aha. Aham brahmanam paharitva
gantukamoti. Sa evam hotuti dhuttam niliyapetva brahmane
agate evamaha aham ayya tumhesu vinam vadentesu naccitum
icchamiti. Sadhu bhadde naccassuti vinam vadesi. Tumhesu
olokentesu lajjami mukham pana te satakena bandhitva naccissamiti.
Sace lajjasi evam karohiti. Manavika ghanasatakam gahetva
tassa akkhini pidahamana mukham bandhi. Brahmano  mukham
bandhapetva vinam vadesi. Sa muhuttam naccitva ayya aham te
ekavaram sise paharitukamati aha. Itthilolo brahmano kinci
karanam ajananto paharahiti aha. Manavika dhuttassa sannam
Adasi. So santikam agantva brahmanassa pitthipasseva thatva
sise kappurena pahari. Akkhini patanakarappattani ahesum. Sise
gando utthahi. So vedanappatto hutva ahara te hatthanti
aha. Manavika attano hattham ukkhipitva tassa hatthe thapesi.
Brahmano hattho muduko paharo pana thaddhoti aha.
Dhutto brahmanam paharitva niliyi. Manavika tasmim niliyante
brahmanassa mukhato satakam mocetva telam adaya sisam
parisambahi. Brahmane bahi nikkhante puna sa itthi dhuttam
pacchiyam nipajjapetva nihari. So ranno santikam gantva
sabbam tam pavuttim arocesi.
     Raja attano upatthanam agatam brahmanam aha jutam kilama
brahmanati. Sadhu maharajati. Raja jutamandalam sajjapetva
purimanayeneva jutagitam gayitva pasake khipati. Brahmano
manavikaya tapassa bhinnabhavam ajananto thapetva manavikanti aha.
Evam vadantopi parajitoyeva. Raja jinitva tvam brahmana
kim vadesi manavikaya te tapo bhinno tvam matugamam gabbhato
patthaya rakkhanto sattasu thanesu arakkham karonto rakkhissamiti
mannasi matugamo nama kucchiyam pakkhipitva carantenapi rakkhitum na
sakka ekapurisika itthi nama natthi tava manavika naccitukamamhiti
vatva vinam vadentassa tava satakena mukham bandhitva
attano jaram tava sise kappurena paharapetva uyyojesi idani
Kim thapesiti vatva imam gathamaha
         yam brahmano avadesi   vinam sammukhavethito
         andabhuta bhata bhariya    tasu ko jatu vissaseti.
     Tattha yam brahmano avadesi vinam sammukhavethitoti yena
karanena brahmano ghanasatakena saha mukhena vethito hutva vinam
vadesi tam karanam na janatiti attho. Tanhi sa vancetukama
evamakasi. Brahmano pana tam itthinam bahumayabhavam ajananto
matugamassa saddahitva mam esa lajjatiti evamsanni ahosi
tenassa annanabhavam pakasento raja evamaha ayamettha
adhippayo. Andabhuta bhata bhariyati andam vuccati bijam bijabhuta
matu kucchito anikkhantakaleyeva abhata anita. Bhatati va
putthati attho. Ka sa. Bhariya pajapati padaparicarika. Sa
hi bhattavatthadihi bharitabbataya bhinnasamvarataya lokadhammehi
bharitabbataya ca bhariyati vuccati. Tasu ko jatu vissaseti jatuti
ekamsadhivacanam. Tasu matu kucchito patthaya rakkhiyamanasupi evam vikaram
apajjantisu bhariyasu ko nama pandito puriso ekamsena vissase
nibbikara eta mayiti ko saddaheyyati attho. Asaddhammavasena
hi amantakesu nimantakesu vijjamanesu matugamo nama
na sakka rakkhitunti.
     Evam bodhisatto brahmanassa dhammam desesi. Brahmano
bodhisattassa dhammadesanam sutva nivesanam gantva tam manavikam aha
Taya kira evarupam papakammam katanti. Ayya ko evamaha na
karomi ahameva paharim na anno koci sace na saddahatha
aham tumhe thapetva annassa purisassa hatthasamphassam na janamiti
saccakiriyam katva aggim pavisitva tumhe saddahapessamiti.
Brahmano evam hotuti mahantam darurasim karetva aggim datva tam
pakkosapetva sace attano saddahasi aggim pavisati aha.
Manavika ca attano paricarikam pathamameva sikkhapesi amma tava
puttam tattha gantva mama aggim pavisanakale hatthagahanam katum
vadehiti. Sa gantva tatha avaca. Dhutto agantva parisamajjhe
atathasi. Sa manavika brahmanam vancetukama mahajanamajjhe
thatva brahmana tam thapetva annassa purisassa hatthasamphassam
nama na janami imina saccena ayam aggi ma mam jhapesiti
aggim pavisitum araddha. Tasmim khane dhutto passatha bho
purohitabrahmanassa kammam evarupam matugamam aggim pavesapetiti
gantva tam manavikam hatthe ganhi. Sa hattham vissajjapetva
purohitam aha ayya mama saccakiriya bhinna na sakka aggim
pavisitunti. Kimkaranati. Ajja maya evam saccakiriya kata
thapetva mama samikam annassa purisassa hatthasamphassam na janamiti
adani camhi imina purisena hatthe gahitati. Brahmano vancito
aham imayati natva tam pothetva niharapesi. Evam
asaddhammasamannagata kireta itthiyo mahantam papakammam katva attano
Samikam vancetum naham evarupam karomiti divasampi sapatham kurumana
nanacittava honti. Tena vuttam
         corinam bahubuddhinam       yasu saccam sudullabham
         thinam bhavo durajano   macchassevodake gatam.
         Musa tasam yatha saccam   saccam tasam yatha musa
         gavo bahutinasseva     mama santi varam varam.
         Coriyo kathina heta   vala capalasakkhara
         na ta kinci na jananti  yam manussesu vancananti.
     Sattha evam arakkhiyo matugamoti imam dhammadesanam aharitva
saccani pakasesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale
patitthahi. Satthapi anusandhim ghatetva jatakam samodhanesi tada
baranasiraja ahameva ahositi.
                    Andabhutajatakam dutiyam.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 81-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1605&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1605&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=62              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=404              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=404              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]