ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      3. Takkajātakaṃ
     kodhanā akataññū cāti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuññeva ārabbha kathesi.
     Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccanti
vutte itthiyo nāma akataññū mittadubbhā kasmā tā nissāya

--------------------------------------------------------------------------------------------- page90.

Ukkaṇṭhitosīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto isipabbajjaṃ pabbajitvā gaṅgāya tīre assamaṃ māpetvā samāpattiyo ca abhiññā ca nibbattetvā jhānaratisukhena vihāsi. Tasmiṃ samaye bārāṇasīseṭṭhidhītā duṭṭhakumārī nāma caṇḍā ahosi pharusā dāsakammakare akkosati paharati. Atha naṃ ekadivasaṃ parivāramanussā gahetvā gaṅgāya kīḷissāmāti agamaṃsu. Tesaṃ kīḷantānaṃyeva suriyaṭṭhaṅgamanavelā jātā megho uṭṭhahi. Manussā meghaṃ disvā ito cito ca vegena palāyiṃsu. Seṭṭhidhītāya dāsakammakarā ajja amhehi etissā piṭṭhiṃ passituṃ vaṭṭatīti taṃ antoudakasmiññeva chaḍḍetvā uttariṃsu. Devo pāvassi. Suriyopi aṭṭhaṅgato. Andhakāraṃ jātaṃ. Te tāya vināva gehaṃ gantvā kahaṃ sāti vutte gaṅgāto tāva uttiṇṇā aka naṃ na jānāma kahaṃ gatāti. Ñātakā vicinitvāpi na passiṃsu. Sā mahāviravaṃ viravantī udakena vuyhamānā aḍḍharattikasamaye bodhisattassa paṇṇasālāya samīpaṃ pāpuṇi. So tassā saddaṃ sutvā mātugāmassa saddo esa parittāṇamassā karissāmīti tiṇukkaṃ ādāya nadītīraṃ gantvā taṃ disvā mā bhāyi mā bhāyīti assāsetvā nāgabalo thāmasampanno nadiṃ taramāno gantvā taṃ ukkhipitvā assamapadaṃ ānetvā aggiṃ katvā adāsi sīte vigate madhurāni phalāphalāni upanāmesi tāni khāditvā ṭhitaṃ kattha vāsikā

--------------------------------------------------------------------------------------------- page91.

Kathañca gaṅgāya patitāsīti pucchi. Sā taṃ pavuttiṃ ārocesi. Atha naṃ tvaṃ ettheva vasāti paṇṇasālāya vasāpento dvīhatīhaṃ sayaṃ abbhokāse vasitvā idāni gacchāti āha. Sā imaṃ tāpasaṃ sīlabhedaṃ pāpetvā gahetvā gamissāmīti na gacchati. Atha gacchante kāle itthīkuttaṃ itthīlīḷhaṃ dassetvā tassa sīlabhedaṃ katvā jhānaṃ antaradhāpesi. So taṃ gahetvā araññeyeva vasati. Atha naṃ sā āha ayya kinno araññavāsena manussapathaṃ gamissāmāti. So taṃ ādāya ekaṃ paccantagāmaṃ gantvā takkabhatiyā jīvitaṃ kappetvā taṃ poseti. Tassa takkaṃ vikkiṇitvā jīvatīti takkapaṇḍitoti nāmaṃ akaṃsu. Athassa gāmavāsino paribbayaṃ datvā amhākaṃ suyuttaṃ duyyuttaṃ vā ācikkhanto ettha vasāti gāmadvāre kuṭiyaṃ vāsesuṃ. Tena ca samayena corā pabbatā oruyha paccantaṃ paharanti. Te ekadivasaṃ taṃ gāmaṃ paharitvā gāmavāsikehiyeva bhaṇḍāni ukkhipāpetvā gacchantā tampi seṭṭhidhītaraṃ gahetvā attano vasanaṭṭhānaṃ gantvā sesajanaṃ vissajjesuṃ. Corajeṭṭhako pana tassā rūpe bajjhitvā taṃ attano bhariyaṃ akāsi. Bodhisatto itthannāmā kahanti pucchitvā corajeṭṭhakena gahetvā attano bhariyā katāti sutvāpi na sā tattha mayā vinā vasissati palāyitvā āgacchissatīti tassā āgamanaṃ olokento tattheva vasi. Seṭṭhidhītāpi cintesi ahaṃ idha sukhaṃ vasāmi kadāci maṃ takkapaṇḍito kiñcideva nissāya

--------------------------------------------------------------------------------------------- page92.

Āgantvā ito ādāya gaccheyya atha etasmā sukhā parihāyissāmi yannūnāhaṃ sampiyāyamānā viya taṃ pakkosāpetvā ghātāpeyyanti. Sā ekaṃ manussaṃ pakkositvā ahaṃ idha dukkhaṃ jīvāmi takkapaṇḍito āgantvā maṃ ādāya gacchatūti sāsanaṃ pesesi. So taṃ sāsanaṃ sutvā saddahitvā tattha gantvā gāmadvāre ṭhatvā sāsanaṃ pesesi. Sā nikkhamitvā taṃ disvā ayya sace mayaṃ idāni gacchissāma corajeṭṭhako anubandhitvā ubhopi amhe ghātessati rattibhāge gamissāmāti taṃ ānetvā bhojetvā koṭṭhake nisīdāpetvā sāyaṃ corajeṭṭhakassa āgantvā suraṃ pivitvā mattakāle sāmi sace imāya velāya tava sattuṃ passeyyāsi kinti naṃ kareyyāsīti āha. Idañcidañca karissāmīti āha. Kiṃ pana so dūre nanu koṭṭhake nisinnoti. Corajeṭṭhako khaggaṃ ādāya tattha gantvā taṃ disvā gahetvā gehamajjhe pātetvā daṇḍakappurādīhi yathāruciṃ pothesi. So pothiyamāno aññaṃ kiñci avatvā kodhanā akataññū ca pisuṇā mittadubbhikāti ettakameva vadati. Coropi taṃ pothetvā bandhitvā nipajjāpetvā sāyamāsaṃ bhuñjitvā sayitvā pabuddho jiṇṇāya surāya puna taṃ pothetuṃ ārabhi. Sopi tāneva cattāri padāni vadati. Coro cintesi ayaṃ evaṃ pothiyamānopi aññaṃ kiñci avatvā imāneva cattāri ca padāni vadati pucchissāmi nanti cintetvā taṃ pucchi ambho purisa tvaṃ evaṃ pothiyamānopi kasmā etāneva padāni

--------------------------------------------------------------------------------------------- page93.

Vadasīti. Takkapaṇḍito tenahi suṇāhīti taṃ kāraṇaṃ ādito paṭṭhāya kathesi ahaṃ pubbe araññavāsiko eko tāpaso jhānalābhī svāhaṃ etaṃ gaṅgāya vuyhamānaṃ uttāretvā paṭijaggiṃ atha maṃ esā palobhetvā jhānā parihāpesi svāhaṃ araññaṃ pahāya etaṃ posento paccantagāmake vasāmi athesā corehi idha ānītā ahaṃ dukkhaṃ vasāmi āgantvā maṃ netūti mayhaṃ sāsanaṃ pesetvā idāni tava hatthe pāpesi iminā kāraṇenāhaṃ evaṃ kathemīti. Coro cintesi yā esā evarūpe guṇasampanne upakārake evaṃ vippaṭipajji sā mayhaṃ katarannāma upaddavaṃ kareyya māretabbā esāti. So takkapaṇḍitaṃ assāsetvā taṃ pabodhetvā khaggaṃ ādāya nikkhamitvā etaṃ purisaṃ gāmadvāre ghātessāmāti vatvā tāya saddhiṃ bahigāmaṃ gantvā etaṃ hatthe gaṇhāti taṃ tāya hatthe gāhāpetvā khaggaṃ ādāya takkapaṇḍitaṃ paharanto viya taṃ dvidhā chinditvā sīsaṃ nhātvā takkapaṇḍitaṃ katipāhaṃ paṇītabhojanena santappetvā idāneva kahaṃ gamissasīti āha. Takkapaṇḍito gharāvāsena me kiccaṃ natthi isipabbajjaṃ pabbajitvā tattheva araññe vasissāmīti āha. Tenahi ahampi pabbajissāmīti. Ubhopi pabbajitvā taṃ araññāyatanaṃ gantvā pañcābhiññā aṭṭha samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokaparāyanā ahesuṃ. Satthā imāni dve vatthūni kathetvā abhisambuddho hutvā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page94.

Kodhanā akataññū ca pisuṇā ca vibhedikā brahmacariyaṃ cara bhikkhu so sukhaṃ na vihāhisīti. Tatrāyaṃ piṇḍattho bhikkhu itthiyo nāmetā kodhanā uppannakodhaṃ nivāretuṃ na sakkonti akataññū ca atimahantampi upakāraṃ na jānanti pisuṇā ca pesuññabhāvakaraṇameva kathaṃ kathenti vibhedikā mitte bhindanti mittabhedanakathaṃ kathanasīlāyeva evarūpehi pāpadhammehi samannāgatā etā kinte etāhi brahmacariyaṃ cara bhikkhu ayaṃ hi methunavirati parisuddhaṭṭhena brahmacariyaṃ nāma taṃ cara. So sukhaṃ na vihāhisīti so tvaṃ etaṃ brahmacariyavāsaṃ vasanto jhānasukhaṃ maggasukhaṃ phalasukhañca na vihāhisi etaṃ sukhaṃ na vijahissasi etasmā sukhā na parihāyissasīti attho. Na parihāyasītipi pāṭho ayameva attho. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthāpi jātakaṃ samodhānesi tadā corajeṭṭhako ānando ahosi takkapaṇḍito pana ahamevāti. Takkajātakaṃ tatiyaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 89-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1776&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1776&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=417              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]