ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page95.

4. Durājānajātakaṃ mā su nandi icchati manti idaṃ satthā jetavane viharanto ekaṃ upāsakaṃ ārabbha kathesi. Eko kira sāvatthīvāsī upāsako tīsu saraṇesu pañcasu sīlesu patiṭṭhito buddhamāmako dhammamāmako saṅghamāmako. Bhariyā panassa dussīlā pāpadhammā yaṃ divasaṃ micchācāraṃ carati taṃ divasaṃ satakītadāsī viya hoti micchācārassa pana akatadivase sāminī viya hoti caṇḍā pharusā. So tassā bhāvaṃ jānituṃ na sakkoti. Atha tāya ubbāḷho buddhupaṭṭhānaṃ na gacchati. Atha naṃ ekadivasaṃ gandhapupphādīni ādāya āgantvā vanditvā nisinnaṃ satthā āha kinnu kho tvaṃ upāsaka sattaṭṭhadivase buddhupaṭṭhānaṃ nāgacchasīti. Gharaṇī me bhante ekasmiṃ divase satakītadāsī viya ekasmiṃ sāminī viya caṇḍā pharusā ahaṃ tassā bhāvaṃ jānituṃ na sakkomi svāhaṃ tāya ubbāḷho buddhupaṭṭhānaṃ nāgacchāmīti. Athassa vacanaṃ sutvā satthā upāsaka mātugāmassa bhāvo nāma dujjāno pubbepi te paṇḍitā kathayiṃsu tvaṃ pana taṃ bhavasaṅkhepagatattā sallakkhetuṃ na sakkosīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto disāpāmokkho ācariyo hutvā pañcamāṇavakasatāni sippaṃ sikkhāpesi. Atheko tiroraṭṭhavāsiko brāhmaṇamāṇavo āgantvā tassa santike

--------------------------------------------------------------------------------------------- page96.

Sippaṃ uggaṇhanto ekāya itthiyā paṭibaddhacitto hutvā taṃ bhariyaṃ katvā tasmiṃyeva bārāṇasīnagare vasanto dve tisso velā ācariyassa upaṭṭhānaṃ na gacchati. Sā panassa bhariyā dussīlā pāpadhammā micchācāraṃ ciṇṇadivase dāsī viya hoti aciṇṇadivase sāminī viya caṇḍā pharusā hoti. So tassā bhāvaṃ jānituṃ asakkonto tāya ubbāḷho ākulacitto ācariyassa upaṭṭhānaṃ na gacchati. Atha naṃ sattaṭṭhadivase atikkamitvā āgataṃ kiṃ māṇava na paññāyasīti ācariyo pucchi. So bhariyā maṃ ācariya ekadivasaṃ icchati paṭṭheti dāsī viya nihatamānā hoti ekadivasaṃ sāminī viya thaddhā pharusā ahaṃ tassā bhāvaṃ jānituṃ na sakkomi tāya ubbāḷho ākulacitto tumhākaṃ upaṭṭhānaṃ nāgatomhīti. Ācariyo evametaṃ māṇava itthī nāma dussīlā anācāraṃ ciṇṇadivase sāmikaṃ anuvattati dāsī viya nihatamānā hoti aciṇṇadivase pana mānatthaddhā hutvā sāmikaṃ na gaṇeti evaṃ itthiyo nāmetā anācārā dussīlā tāsaṃ bhāvo nāma dujjāno tāsu icchantīsupi anicchantīsupi majjhatteneva bhavitabbanti vatvā tassovādavasena imaṃ gāthamāha mā su nandi icchati maṃ mā su soci na icchati thīnaṃ bhāvo durājāno macchassevodake gatanti. Tattha mā su nandi icchati manti sukāro nipātamattaṃ ayaṃ itthī maṃ icchati paṭṭheti mayi sinehaṃ karotīti mā tussi.

--------------------------------------------------------------------------------------------- page97.

Mā su soci na icchatīti ayaṃ maṃ na icchatītipi mā soci. Tassā icchamānāya nandiṃ anicchamānāya sokaṃ akatvā majjhattova hotīti dīpeti. Thīnaṃ bhāvo durājānoti itthīnaṃ bhāvo nāma itthīmāyāya paṭicchannattā durājāno. Yathā kiṃ. Macchassevodake gatanti yathā macchassa gamanaṃ udakena paṭicchannattā dujjānaṃ teneva so kevaṭṭe āgate udakena gamanaṃ paṭicchādetvā palāyati attānaṃ gaṇhituṃ na deti evameva itthiyo mahantampi dussīlakammaṃ katvā mayaṃ evarūpaṃ na karomāti attanā katakammaṃ itthīmāyāya paṭicchādetvā sāmike vañcenti evaṃ itthiyo nāmetā pāpadhammā durācārā tāsu majjhattoyeva sukhito hotīti. Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi. Tato paṭṭhāya so tassā upari majjhatto ahosi. Sāpissa bhariyā ācariyena kira me dussīlabhāvo ñātoti tato paṭṭhāya na anācāraṃ carati. Tassāpi upāsakassa itthī sammāsambuddhena kira mayhaṃ durācārabhāvo ñātoti tato paṭṭhāya pāpakammaṃ nāma na akāsi. Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā jāyapatikāyeva jāyapatikā ācariyo pana ahameva ahosīti. Durājānajātakaṃ catutthaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 95-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1883&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1883&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=415              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=415              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]