ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page98.

5. Anabhiratijātakaṃ yathā nadī ca pantho cāti idaṃ satthā jetavane viharanto tathārūpaññeva upāsakaṃ ārabbha kathesi. So pana pariggaṇhanto tassā dussīlabhāvaṃ ñatvā caṇḍīkato cittabyākulatāya sattaṭṭhadivase upaṭṭhānaṃ na agamāsi. So ekadivasaṃ vihāraṃ gantvā tathāgataṃ vanditvā nisinno kasmā sattaṭṭhadivasāni nāgatosīti vutte bhariyā me bhante dussīlā tassā upari byākulacittatāya nāgatomhīti āha. Satthā upāsaka itthīsu anācārā etāti kopaṃ akatvā majjhatteneva bhavituṃ vaṭṭati pubbepi te paṇḍitā kathayiṃsu tvaṃ pana bhavantarena paṭicchannattā taṃ kāraṇaṃ na sallakkhesīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purimanayeneva disāpāmokkho ācariyo ahosi. Athassa antevāsiko bhariyāya dosaṃ disvā byākulacittatāya katipāhaṃ anāgantvā ekadivasaṃ ācariyena pucchito taṃ kāraṇaṃ nivedesi. Athassa ācariyo tāta itthī nāma sabbasādhāraṇā tāsu dussīlā pāpadhammā etāti paṇḍitā kopaṃ na karontīti ovādavasena imaṃ gāthamāha yathā nadī ca pantho ca pānāgāraṃ sabhā papā evaṃ lokitthiyo nāma nāsaṃ kujjhanti paṇḍitāti.

--------------------------------------------------------------------------------------------- page99.

Tattha yathā nadīti yathā anekatiṭṭhā nadī nhānatthāya sampattasampattānaṃ caṇḍālādīnampi khattiyādīnampi sādhāraṇā na tattha koci nhāyituṃ na labhati nāma. Panthoti ādīsu yathā mahāmaggopi sabbesaṃ sādhāraṇo na koci tena gantuṃ na labhati. Pānāgāranti surāgehaṃ sabbesaṃ sādhāraṇaṃ yo yo pātukāmo sabbo tattha pavisateva. Puññatthikehi tattha tattha manussānaṃ nivāsanatthāya katā sabhāpi sādhāraṇā na tattha koci pavisituṃ na labhati. Mahāmagge pānīyacāṭiyo ṭhapetvā katā papāpi sabbesaṃ sādhāraṇā na tattha koci pānīyaṃ pivituṃ na labhati. Evaṃ lokitthiyo nāmāti evameva tāta māṇava imasmiṃ loke itthiyo sabbasādhāraṇā teneva sādhāraṇaṭṭhena nadīpanthapānāgārasabhāpapā sadisā. Tasmā nāsaṃ kujjhanti paṇḍitāti etāsaṃ itthīnaṃ lāmikā etā anācārā dussīlā sabbasādhāraṇāti cintetvā paṇḍitā chekā buddhisampannā na kujjhantīti. Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi. So taṃ ovādaṃ sutvā majjhatto ahosi. Bhariyāpissa ācariyena kiramhi ñātāti tato paṭṭhāya pāpakammaṃ nākāsi. Tassāpi upāsakassa bhariyā satthārā kiramhi ñātāti tato paṭṭhāya pāpakammaṃ nākāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.

--------------------------------------------------------------------------------------------- page100.

Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā jāyapatikā etarahi jāyapatikāyeva ācariyabrāhmaṇo pana ahameva ahosīti. Anabhiratijātakaṃ pañcamaṃ. ------------


             The Pali Atthakatha in Roman Book 36 page 98-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1945&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1945&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=65              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=429              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=420              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=420              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]