ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     8. Sāketajātakaṃ
     yasmiṃ mano nivīsatīti idaṃ satthā sāketaṃ nissāya añjanavane
viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi.
     Bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle
eko sāketanagaravāsī mahallakabrāhmaṇo nagarato bahi gacchanto
antaradvāre dasabalaṃ disvā pādesu patitvā gopphakesu gāḷhaṃ
gahetvā tāta nanu nāma puttehi jiṇṇakāle mātāpitaro
paṭijaggitabbā kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi
mayā tāva diṭṭhosi mātaraṃ pana passituṃ ehīti satthāraṃ gahetvā
attano gehaṃ agamāsi. Satthā tattha gantvā nisīdi paññattāsane
saddhiṃ bhikkhusaṅghena. Brāhmaṇīpi idāni me putto āgatoti
āgantvā satthu pādesu patitvā tāta ettakaṃ kālaṃ kahaṃ
gatosi nanu nāma puttena mātāpitaro mahallakakāle upaṭṭhātabbāti
paridevi puttadhītaropi etha bhātaraṃ vandathāti vandāpesi.
Ubho tuṭṭhamānasā mahādānaṃ adaṃsu. Satthā bhattakiccaṃ niṭṭhāpetvā
tesaṃ dvinnampi janānaṃ jarāsuttaṃ kathesi. Suttapariyosāne ubhopi
anāgāmiphale patiṭṭhahiṃsu. Satthā uṭṭhāyāsanā añjanavanameva
agamāsi. Bhikkhū dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ āvuso
brāhmaṇo tathāgatassa pitā suddhodano mātā mahāmāyāti
jānāti jānantova saddhiṃ brāhmaṇiyā tathāgataṃ amhākaṃ puttoti
vadati satthāpi adhivāsesi kinnu kho kāraṇanti. Satthā tesaṃ
Kathaṃ sutvā bhikkhave ubhopete attano puttameva puttoti
vadantīti vatvā atītaṃ āhari bhikkhave ayaṃ brāhmaṇo atīte
nirantaraṃ pañcajātisatāni mayhaṃ pitā ahosi pañcajātisatāni
cullapitā pañcajātisatāni mahāpitā esāpi brāhmaṇī nirantarameva
pañcajātisatāni mātā ahosi pañcajātisatāni cullamātā
pañcajātisatāni mahāmātā evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa
hatthe saṃvaḍḍho diyaḍḍhajātisahassaṃ brāhmaṇiyā hatthe saṃvaḍḍhoti
tīṇi jātisahassāni kathetvā abhisambuddho hutvā imaṃ gāthamāha
         yasmiṃ mano nivīsati     cittañcāpi pasīdati
         adiṭṭhapubbake pose   kāmaṃ tasmiṃpi vissaseti.
     Tattha yasmiṃ mano nivīsatīti yasmiṃ puggale diṭṭhamatteyeva
cittaṃ patiṭṭhāti. Cittañcāpi pasīdatīti yasmiṃ diṭṭhamatte cittampi
pasīdati mudukaṃ hoti. Adiṭṭhapubbake poseti pakatiyā tasmiṃ
attabhāve adiṭṭhapubbepi puggale. Kāmaṃ tasmiṃpi vissaseti
anubhūtapubbasinehavaseneva tasmiṃpi puggale ekaṃsena vissase vissāsaṃ
āpajjatiyevāti attho.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā brāhmaṇo ca brāhmaṇī ca eteeva
ahesuṃ puttopi ahamevāti.
                   Sāketajātakaṃ aṭṭhamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 36 page 109-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2165              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2165              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=68              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=436              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=436              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]