ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page111.

9. Visavantajātakaṃ dhiratthu taṃ visaṃ vantanti idaṃ satthā jetavane viharanto dhammasenāpatiṃ ārabbha kathesi. Therassa kira piṭṭhakhajjakakhādanakāle manussā saṅghassa bahuṃ piṭṭhakhādanīyaṃ gahetvā vihāraṃ āgamiṃsu. Bhikkhusaṅghassa gahitāvasesaṃ bahuṃ atirittaṃ ahosi . manussā bhante antogāmagatānampi gaṇhathāti āhaṃsu. Tasmiṃ khaṇe therassa saddhivihārikadaharo antogāmaṃ gato hoti. Tattha koṭṭhāsaṃ gahetvā tasmiṃ anāgacchante atidivā hotīti therassa adaṃsu. Therena tasmiṃ paribhutte daharo agamāsi. Atha naṃ thero mayaṃ āvuso tuyhaṃ ṭhapitakhādanīyaṃ paribhuñjimhāti āha. So madhurannāma bhante kassa appiyanti āha. Mahātherassa saṃvego uppajji. So ito paṭṭhāya piṭṭhakhādanīyaṃ na khādissāmīti adhiṭṭhahi. Tato paṭṭhāya kira sārīputtattherena piṭṭhakhādanīyaṃ nāma na khāditapubbaṃ. Tassa piṭṭhakhādanīyaṃ akhādanabhāvo bhikkhusaṅghe pākaṭo jāto. Bhikkhū taṃ kathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu. Atha satthā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave sārīputto ekavāraṃ jahitakaṃ jīvitaṃ pariccajantopi puna gaṇhatiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page112.

Visavejjakule nibbattitvā vejjakammena jīvikaṃ kappesi. Athekaṃ janapadamanussaṃ sappo ḍaṃsi. Tassa ñātakā pamādaṃ akatvā khippaṃ vejjaṃ ānayiṃsu. Vejjo kiṃ tāva osadhena paribhāvitvā visaṃ harāmi daṭṭhasappaṃ āvāhetvā daṭṭhaṭṭhānato teneva visaṃ ākaḍḍhāpemīti āha. Sappaṃ āvāhetvā visaṃ ākaḍḍhāpehīti. So sappaṃ āvāhetvā tayā ayaṃ daṭṭhoti āha. Āma mayāti. Tayā daṭṭhaṭṭhānato tvaṃyeva mukhena visaṃ ākaḍḍhāhīti. Mayā ekavāraṃ jahitakaṃ puna na gahitapubbaṃ nāhaṃ mayā jahitaṃ visaṃ ākaḍḍhissāmīti. So dārūni āharāpetvā aggiṃ katvā sace attano visaṃ nākaḍḍhasi imaṃ aggiṃ pavisāti. Sappopi aggiṃ pavisāmi na cattanā ekavāraṃ jahitaṃ visaṃ paccāvamissāmīti vatvā imaṃ gāthamāha dhiratthu taṃ visaṃ vantaṃ yamahaṃ jīvitakāraṇā vantaṃ paccāvamissāmi mataṃ me jīvitā varanti. Tattha dhiratthūti garahatthe nipāto. Taṃ visanti yamahaṃ jīvitakāraṇā vantaṃ visaṃ paccāvamissāmi taṃ visaṃ dhiratthu. Mataṃ me jīvitā varanti tassa visassa paccāvamanakāraṇā yaṃ aggiṃ pavisitvā maraṇaṃ taṃ mama jīvitato varanti attho. Evañca pana vatvā aggiṃ pavisituṃ pāyāsi. Atha naṃ vejjo nivāretvā taṃ purisaṃ osadhehi ca mantehi ca nibbisaṃ arogaṃ katvā sappassa sīlāni datvā ito paṭṭhāya mā kañci viheṭhesīti vissajjesi.

--------------------------------------------------------------------------------------------- page113.

Satthā na bhikkhave sārīputto ekavāraṃ jahitakaṃ jīvitaṃ pariccajantopi puna gaṇhatīti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā sappo sārīputto ahosi vejjo pana ahamevāti. Visavantajātakaṃ navamaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 111-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2207&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2207&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=69              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=451              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=441              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=441              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]