ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      2 Kapotajātakaṃ
     yo atthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ
lolabhikkhuṃ ārabbha kathesi.
     Tassa lolabhāvo navanipāte kākajātake āvibhavissati.
Tadā pana taṃ bhikkhuṃ ayaṃ bhante bhikkhu loloti satthu ārocesuṃ.
Atha naṃ satthā saccaṃ kira tvaṃ bhikkhu loloti pucchi. Āma
Bhanteti. Satthā pubbepi tvaṃ bhikkhu lolo lolakāraṇā jīvitakkhayaṃ
patto paṇḍitāpi taṃ nissāya attano vasanaṭṭhānā parihīnāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
pārāvatayoniyaṃ nibbatti. Tadā bārāṇasīvāsino puññakāmatāya
tasmiṃ tasmiṃ ṭhāne sakuṇānaṃ sukhavasanatthāya thusapacchiyo olambanti.
Tadā bārāṇasīseṭṭhinopi bhattakārako antomahānase evaṃ thusapacchiṃ
olambetvā ṭhapesi. Bodhisatto tattha vāsaṃ kappesi. So
pātova nikkhamitvā gocare caritvā sāyaṃ āgantvā tattha vasanto
kālaṃ khepesi. Athekadivasaṃ eko kāko mahānasamatthakena gacchanto
ambilānambilamacchamaṃsānaṃ dhūpanavāsaṃ ghāyitvā lobhaṃ uppādetvā
kiṃ nu kho nissāya imaṃ macchamaṃsaṃ labhissāmīti avidūre nisīditvā
pariggaṇhanto sāyaṃ bodhisattaṃ āgantvā mahānasaṃ pavisantaṃ disvā
imaṃ pārāvataṃ nissāya maṃsaṃ labhissāmīti punadivase pātova āgantvā
bodhisattassa nikkhamitvā gocaragahaṇatthāya gamanakāle piṭṭhito
piṭṭhito agamāsi. Atha naṃ bodhisatto kasmā tvaṃ samma
amhehi saddhiṃ carasīti āha. Sāmi tumhākaṃ kiriyā mayhaṃ ruccati
ito paṭṭhāya tumhe upaṭṭhahissāmīti. Samma tumhe aññagocarā
mayaṃ aññagocarā tumhehi tumhākaṃ upaṭṭhānaṃ dukkaranti. Sāmi
tumhākaṃ gocaraṃ gatakāle ahampi gocaraṃ gahetvā tumhehi saddhiṃyeva
gamissāmīti. Sādhu kevalaṃ te appamattakena bhavitabbanti evaṃ
Bodhisatto kākaṃ ovaditvā gocare caranto tiṇabījādīni khādati.
Bodhisattassa pana gocaragahaṇakāle kāko gantvā gomayapiṇḍaṃ
apanetvā pāṇake khāditvā udaraṃ pūretvā bodhisastassa santikaṃ
āgantvā sāmi tumhe ativelaṃ caratha atibahubhakkhena nāma bhavituṃ
na vaṭṭatīti vatvā bodhisattena gocaraṃ gahetvā sāyaṃ āgacchantena
saddhiṃyeva mahānasaṃ pāvisi. Bhattakārako amhākaṃ kapoto aññaṃpi
gahetvā āgatoti vatvā kākassāpi pacchiṃ ṭhapesi. Tato
paṭṭhāya dve janā vasanti.
     Athekadivasaṃ seṭṭhissa bahuṃ macchamaṃsaṃ āhariṃsu. Taṃ ādāya
bhattakārako mahānase tattha tattha olaggesi. Kāko taṃ disvā lobhaṃ
uppādetvā sve gocarabhūmiṃ agantvā mayā idameva khāditabbanti
rattiṃ niṭaṭhunanto nipajji. Punadivase bodhisatto gocarāya gacchanto
ehi samma kākāti āha. Sāmi tumhe gacchatha mayhaṃ kucchirogo
atthīti. Samma kākānaṃ kucchirogo nāma na kadāci bhūtapubbo rattiṃ
tīsu yāmesu ekekasmiṃ yāme mucchitā honti dīpavaṭṭigilitakāle pana
tesaṃ muhuttaṃ titti hoti tvaṃ imaṃ macchamaṃsaṃ khāditukāmo bhavissasi
ehi manussaparibhogo nāma tumhākaṃ aparibhuñjiyo mā evarūpaṃ akāsi
mayā saddhiṃyeva gocarāya gacchāhīti. Na sakkomi sāmīti. Tenahi
paññāyissasi sakena kammena lobhavasaṃ agantvā appamatto hohīti
taṃ ovaditvā bodhisatto gocarāya gato. Bhattakārako nānappakāraṃ
macchamaṃsavikatiṃ sampādetvā usumaṃ nibbāpanatthaṃ bhājanāni thokaṃ
Vivaritvā rasaparissāvanakaroṭiṃ bhājanamatthake ṭhapetvā bahi nikkhamitvā
sedaṃ puñchamāno aṭṭhāsi. Tasmiṃ khaṇe kāko pacchito sīsaṃ ukkhipitvā
bhattagehaṃ olokento tassa nikkhantabhāvaṃ ñatvā ayandāni
mayhaṃ manorathaṃ pūretvā maṃsaṃ khāditukāmo kinnu kho mahāmaṃsaṃ khādāmi
udāhu cuṇṇikaṃ maṃsanti cintetvā cuṇṇikamaṃsena nāma khippaṃ
kucchiṃ pūretuṃ na sakkā mahantaṃ maṃsakhaṇḍaṃ āharitvā pacchiyaṃ
nikkhipitvā khādamāno nipajjisāmīti pacchito uppatitvā rasakaroṭiyaṃ
nilīyi. So kirīti saddamakāsi. Bhattakārako taṃ saddaṃ sutvā
kinnu kho etanti paviṭṭho kākaṃ disvā ayaṃ duṭṭhakāko
mahāseṭṭhino pakkamaṃsaṃ khāditukāmo ahaṃ kho pana seṭṭhiṃ nissāya
jīvāmi na imaṃ bālaṃ kiṃ me imināti dvāraṃ pidhāya kākaṃ
gahetvā sakalasarīre pattāni luñcitvā allasiṅgiveraṃ loṇajīrakāya
koṭṭetvā ambilatakkena āloḷetvā tenassa sakalasarīraṃ makkhetvā
taṃ kākaṃ pacchiyaṃ khipi. So adhimattāya vedanāyābhibhūto niṭṭhunanto
nipajji. Bodhisatto sāyaṃ āgantvā taṃ byasanappattaṃ disvā
lolakāka mama vacanaṃ akatvā tava lobhaṃ nissāya mahādukkhaṃ pattosīti
vatvā imaṃ gāthamāha
                yo atthakāmassa hitānukampino
                ovajjamāno na karoti sāsanaṃ
                kapotakassa vacanaṃ akatvā
                amittahatthatthagatova setīti.
     Tattha kapotakassa vacanaṃ akatvāti pārāvatassa hitānusāsaniṃ
vacanaṃ akatvā. Amittahatthatthagatova setīti amittānaṃ anatthakārakānaṃ
dukkhuppādakapuggalānaṃ hatthapathaṃ gato ayaṃ kāko viya so puggalo
mahantaṃ byasanaṃ patvā anusocamāno setīti.
     Bodhisatto imaṃ gāthaṃ vatvā idāni mayāpi imasmiṃ ṭhāne
na sakkā vasitunti aññattha gato. Kākopi tattheva jīvitakkhayaṃ
patto. Atha naṃ bhattakārako saddhiṃ pacchiyā gahetvā saṅkāraṭṭhāne
chaḍḍesi.
     Satthāpi na tvaṃ bhikkhu idāneva lolo pubbepi loloyeva
tañca pana te lolaṃ nissāya paṇḍitāpi sakamhā āvāsā parihīnāti
imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne
so bhikkhu anāgāmiphalaṃ patto. Satthā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā kāko lolabhikkhu ahosi pārāvato ahamevāti.
                    Kapotajātakaṃ dutiyaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 36 page 11-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=223              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=223              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=277              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=277              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]