ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      2 Kapotajātakaṃ
     yo atthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ
lolabhikkhuṃ ārabbha kathesi.
     Tassa lolabhāvo navanipāte kākajātake āvibhavissati.
Tadā pana taṃ bhikkhuṃ ayaṃ bhante bhikkhu loloti satthu ārocesuṃ.
Atha naṃ satthā saccaṃ kira tvaṃ bhikkhu loloti pucchi. Āma

--------------------------------------------------------------------------------------------- page12.

Bhanteti. Satthā pubbepi tvaṃ bhikkhu lolo lolakāraṇā jīvitakkhayaṃ patto paṇḍitāpi taṃ nissāya attano vasanaṭṭhānā parihīnāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvatayoniyaṃ nibbatti. Tadā bārāṇasīvāsino puññakāmatāya tasmiṃ tasmiṃ ṭhāne sakuṇānaṃ sukhavasanatthāya thusapacchiyo olambanti. Tadā bārāṇasīseṭṭhinopi bhattakārako antomahānase evaṃ thusapacchiṃ olambetvā ṭhapesi. Bodhisatto tattha vāsaṃ kappesi. So pātova nikkhamitvā gocare caritvā sāyaṃ āgantvā tattha vasanto kālaṃ khepesi. Athekadivasaṃ eko kāko mahānasamatthakena gacchanto ambilānambilamacchamaṃsānaṃ dhūpanavāsaṃ ghāyitvā lobhaṃ uppādetvā kiṃ nu kho nissāya imaṃ macchamaṃsaṃ labhissāmīti avidūre nisīditvā pariggaṇhanto sāyaṃ bodhisattaṃ āgantvā mahānasaṃ pavisantaṃ disvā imaṃ pārāvataṃ nissāya maṃsaṃ labhissāmīti punadivase pātova āgantvā bodhisattassa nikkhamitvā gocaragahaṇatthāya gamanakāle piṭṭhito piṭṭhito agamāsi. Atha naṃ bodhisatto kasmā tvaṃ samma amhehi saddhiṃ carasīti āha. Sāmi tumhākaṃ kiriyā mayhaṃ ruccati ito paṭṭhāya tumhe upaṭṭhahissāmīti. Samma tumhe aññagocarā mayaṃ aññagocarā tumhehi tumhākaṃ upaṭṭhānaṃ dukkaranti. Sāmi tumhākaṃ gocaraṃ gatakāle ahampi gocaraṃ gahetvā tumhehi saddhiṃyeva gamissāmīti. Sādhu kevalaṃ te appamattakena bhavitabbanti evaṃ

--------------------------------------------------------------------------------------------- page13.

Bodhisatto kākaṃ ovaditvā gocare caranto tiṇabījādīni khādati. Bodhisattassa pana gocaragahaṇakāle kāko gantvā gomayapiṇḍaṃ apanetvā pāṇake khāditvā udaraṃ pūretvā bodhisastassa santikaṃ āgantvā sāmi tumhe ativelaṃ caratha atibahubhakkhena nāma bhavituṃ na vaṭṭatīti vatvā bodhisattena gocaraṃ gahetvā sāyaṃ āgacchantena saddhiṃyeva mahānasaṃ pāvisi. Bhattakārako amhākaṃ kapoto aññaṃpi gahetvā āgatoti vatvā kākassāpi pacchiṃ ṭhapesi. Tato paṭṭhāya dve janā vasanti. Athekadivasaṃ seṭṭhissa bahuṃ macchamaṃsaṃ āhariṃsu. Taṃ ādāya bhattakārako mahānase tattha tattha olaggesi. Kāko taṃ disvā lobhaṃ uppādetvā sve gocarabhūmiṃ agantvā mayā idameva khāditabbanti rattiṃ niṭaṭhunanto nipajji. Punadivase bodhisatto gocarāya gacchanto ehi samma kākāti āha. Sāmi tumhe gacchatha mayhaṃ kucchirogo atthīti. Samma kākānaṃ kucchirogo nāma na kadāci bhūtapubbo rattiṃ tīsu yāmesu ekekasmiṃ yāme mucchitā honti dīpavaṭṭigilitakāle pana tesaṃ muhuttaṃ titti hoti tvaṃ imaṃ macchamaṃsaṃ khāditukāmo bhavissasi ehi manussaparibhogo nāma tumhākaṃ aparibhuñjiyo mā evarūpaṃ akāsi mayā saddhiṃyeva gocarāya gacchāhīti. Na sakkomi sāmīti. Tenahi paññāyissasi sakena kammena lobhavasaṃ agantvā appamatto hohīti taṃ ovaditvā bodhisatto gocarāya gato. Bhattakārako nānappakāraṃ macchamaṃsavikatiṃ sampādetvā usumaṃ nibbāpanatthaṃ bhājanāni thokaṃ

--------------------------------------------------------------------------------------------- page14.

Vivaritvā rasaparissāvanakaroṭiṃ bhājanamatthake ṭhapetvā bahi nikkhamitvā sedaṃ puñchamāno aṭṭhāsi. Tasmiṃ khaṇe kāko pacchito sīsaṃ ukkhipitvā bhattagehaṃ olokento tassa nikkhantabhāvaṃ ñatvā ayandāni mayhaṃ manorathaṃ pūretvā maṃsaṃ khāditukāmo kinnu kho mahāmaṃsaṃ khādāmi udāhu cuṇṇikaṃ maṃsanti cintetvā cuṇṇikamaṃsena nāma khippaṃ kucchiṃ pūretuṃ na sakkā mahantaṃ maṃsakhaṇḍaṃ āharitvā pacchiyaṃ nikkhipitvā khādamāno nipajjisāmīti pacchito uppatitvā rasakaroṭiyaṃ nilīyi. So kirīti saddamakāsi. Bhattakārako taṃ saddaṃ sutvā kinnu kho etanti paviṭṭho kākaṃ disvā ayaṃ duṭṭhakāko mahāseṭṭhino pakkamaṃsaṃ khāditukāmo ahaṃ kho pana seṭṭhiṃ nissāya jīvāmi na imaṃ bālaṃ kiṃ me imināti dvāraṃ pidhāya kākaṃ gahetvā sakalasarīre pattāni luñcitvā allasiṅgiveraṃ loṇajīrakāya koṭṭetvā ambilatakkena āloḷetvā tenassa sakalasarīraṃ makkhetvā taṃ kākaṃ pacchiyaṃ khipi. So adhimattāya vedanāyābhibhūto niṭṭhunanto nipajji. Bodhisatto sāyaṃ āgantvā taṃ byasanappattaṃ disvā lolakāka mama vacanaṃ akatvā tava lobhaṃ nissāya mahādukkhaṃ pattosīti vatvā imaṃ gāthamāha yo atthakāmassa hitānukampino ovajjamāno na karoti sāsanaṃ kapotakassa vacanaṃ akatvā amittahatthatthagatova setīti.

--------------------------------------------------------------------------------------------- page15.

Tattha kapotakassa vacanaṃ akatvāti pārāvatassa hitānusāsaniṃ vacanaṃ akatvā. Amittahatthatthagatova setīti amittānaṃ anatthakārakānaṃ dukkhuppādakapuggalānaṃ hatthapathaṃ gato ayaṃ kāko viya so puggalo mahantaṃ byasanaṃ patvā anusocamāno setīti. Bodhisatto imaṃ gāthaṃ vatvā idāni mayāpi imasmiṃ ṭhāne na sakkā vasitunti aññattha gato. Kākopi tattheva jīvitakkhayaṃ patto. Atha naṃ bhattakārako saddhiṃ pacchiyā gahetvā saṅkāraṭṭhāne chaḍḍesi. Satthāpi na tvaṃ bhikkhu idāneva lolo pubbepi loloyeva tañca pana te lolaṃ nissāya paṇḍitāpi sakamhā āvāsā parihīnāti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so bhikkhu anāgāmiphalaṃ patto. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā kāko lolabhikkhu ahosi pārāvato ahamevāti. Kapotajātakaṃ dutiyaṃ. --------------


             The Pali Atthakatha in Roman Book 36 page 11-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=223&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=223&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=277              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=277              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]