ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    8. Varaṇavaggavaṇṇanā
                        ------
                      1. Varaṇajātakaṃ
     yo pubbe karaṇīyānīti idaṃ satthā jetavane viharanto
kuṭumbikaputtatissattheraṃ ārabbha kathesi.
     Ekasmiṃ kira divase sāvatthīvāsino aññamaññaṃ sahāyakā
tiṃsamattā kulaputtā gandhapupphavatthādīni gahetvā satthu dhammadesanaṃ
suṇissāmāti mahājanaparivutā jetavanaṃ gantvā nāgamāḷakavisālamāḷakādīsu
thokaṃ nisīditvā sāyaṇhasamaye satthari surabhigandhavāsitāya
gandhakuṭito nikkhamitvā dhammasabhaṃ gantvā alaṅkatabuddhāsane
nisinne saparivārā dhammasabhaṃ gantvā satthāraṃ gandhapupphehi pūjetvā
cakkaṅkitatalesu phullappadumasassirikesu pādesu vanditvā ekamantaṃ
nisinnā dhammaṃ suṇiṃsu. Atha nesaṃ etadahosi yathā yathā
kho mayaṃ bhagavatā dhammaṃ desitaṃ ājānāma pabbajeyyāmāti.
Te tathāgatassa dhammasabhāto nikkhantakāle tathāgataṃ upasaṅkamitvā
vanditvā pabbajjaṃ yāciṃsu. Tesaṃ satthā pabbajjaṃ adāsi.
Te ācariyupajjhāye ārādhetvā upasampadaṃ labhitvā pañca vassāni
ācariyupajjhāyānaṃ santike vasitvā dve mātikā paguṇā katvā
kappiyākappiyaṃ ñatvā tisso anumodanā uggaṇhitvā cīvarāni
sibbetvā rajitvā samaṇadhammaṃ karissāmāti ācariyupajjhāye
Āpucchitvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā
mayaṃ bhante bhavesu ukkaṇṭhitvā jātijarābyādhimaraṇabhītā tesaṃ
no saṃsāraparimocanatthāya kammaṭṭhānaṃ kathethāti yāciṃsu. Satthā
tesaṃ aṭṭhattiṃsāya kammaṭṭhānesu sappāyaṃ viditvā ekaṃ kammaṭṭhānaṃ
kathesi. Te satthu santike kammaṭṭhānaṃ gahetvā satthāraṃ
vanditvā padakkhiṇaṃ katvā pariveṇaṃ gantvā ācariyupajjhāye
oloketvā pattacīvaraṃ ādāya samaṇadhammaṃ karissāmāti nikkhamiṃsu.
     Atha tesaṃ abbhantare eko bhikkhu nāmena kuṭumbikaputtatissatthero
nāma kusīto hīnaviriyo rasagiddho. So evaṃ
cintesi ahaṃ neva araññe vasituṃ na bhikkhācariyāya yāpetuṃ
sakkhissāmi ko me gamanena attho nivattissāmīti. So
viriyaṃ ossajjitvā te bhikkhū anugantvā nivatti. Tepi kho
bhikkhū kosalesu cārikaṃ caramānā aññataraṃ paccantagāmaṃ gantvā
taṃ upanissāya ekasmiṃ araññāyatane vassaṃ upagantvā antotemāsaṃ
appamattā ghaṭentā vāyamantā vipassanāgabbhaṃ gāhāpetvā paṭhaviṃ
unnādayamānā arahattaṃ patvā vuṭṭhavassā pavāretvā paṭiladdhaguṇaṃ
satthu ārocessāmāti tato nikkhamitvā anupubbena jetavanaṃ gantvā
pattacīvaraṃ paṭisāmetvā ācariyupajjhāye disvā tathāgataṃ daṭṭhukāmā
satthu santikaṃ gantvā vandit vānisīdiṃsu. Satthā tehi saddhiṃ
madhurappaṭisanthāraṃ akāsi. Te katappaṭisanthārā attanā laddhaguṇaṃ
tathāgatassa ārocesuṃ. Satthā te bhikkhū pasaṃsi. Kuṭumbikaputtatissatthero
Satthāraṃ tesaṃ guṇakathaṃ kathentaṃ disvā sayampi samaṇadhammaṃ
kātukāmo jāto. Tepi kho bhikkhū mayaṃ bhante tameva araññavāsaṃ
gantvā vasissāmāti satthāraṃ āpucchiṃsu. Satthā sādhūti anujāni.
Te satthāraṃ vanditvā pariveṇaṃ agamaṃsu. Atha so kuṭumbikaputtatissatthero
rattibhāgasamanantare accāraddhaviriyo hutvā ativegena
samaṇadhammaṃ karonto majjhimayāmasamanantare ālambanaphalakaṃ nissāya
ṭhitakova niddāyanto parivattitvā pati. Ūruṭṭhi tassa bhijji.
Vedanā mahantā jātā. Tesaṃ bhikkhūnaṃ taṃ paṭijaggantānaṃ gamanaṃ
na sampajji. Atha ne upaṭṭhānavelāya āgate satthā pucchi
nanu tumhe bhikkhave sve gamissāmāti hiyyo āpucchathāti.
Āma bhante apica kho pana amhākaṃ sahāyako kuṭumbikaputtatissatthero
akāle ativegena samaṇadhammaṃ karonto niddābhibhūto
parivattitvā patito ūruṭṭhi cassa bhinnaṃ taṃ nissāya amhākaṃ
gamanaṃ na sampajjatīti. Satthā na bhikkhave idānevesa attano
hīnaviriyabhāvena akāle ativegena viriyaṃ karonto tumhākaṃ gamanantarāyaṃ
karoti pubbepesa tumhākaṃ gamanantarāyaṃ akāsiyevāti vatvā tehi
yācito atītaṃ āhari.
     Atīte gandhāraraṭṭhe takkasilāyaṃ bodhisatto disāpāmokkho
ācariyo hutvā pañca māṇavakasatāni sippaṃ uggaṇhāpesi.
Athassa te māṇavakā ekadivasaṃ dāruāharaṇatthāya araññaṃ gantvā
Dārūni uddhariṃsu. Tesaṃ antare eko kusītamāṇavo mahantaṃ varaṇarukkhaṃ
disvā sukkharukkho esoti saññāya muhuttaṃ tāva nipajjitvā
pacchā rukkhaṃ abhiruhitvā dārūni pātetvā ādāya gamissāmīti
uttarasāṭakaṃ paṭṭharitvā nipajjitvā kākacchamāno niddaṃ okkami.
Itare māṇavakā dārukalāpe bandhitvā ādāya gacchantā taṃ
pādena piṭṭhiyaṃ paharitvā pabodhetvā agamiṃsu. Kusītamāṇavo
uṭṭhāya akkhīni puñchitvā avigataniddo varaṇarukkhaṃ abhiruhitvā
sākhaṃ gahetvā attano abhimukhaṃ ākaḍḍhitvā bhañjanto bhijjitvā
uṭṭhitakoṭiyā attano akkhiṃ bhindāpetvā ekena hatthena taṃ
pidhāya ekena hatthena alladārūni bhañjitvā rukkhato oruyha
dārukalāpaṃ bandhitvā ukkhipitvā vegena gantvā tehi pātitānaṃ
dārūnaṃ upari pātesi. Taṃ divasañca janapadagāmakato ekaṃ kulaṃ
sve brāhmaṇavācakaṃ karissāmāti ācariyaṃ nimantesi. Ācariyo
māṇavake āha tātā sve ekaṃ gāmakaṃ gantabbaṃ tumhe pana
nirāhārā na sakkhissatha gantuṃ pātova yāguṃ pacāpetvā tattha
gantvā attanā laddhakoṭṭhāsañca amhākaṃ pattakoṭṭhāsañca sabbaṃ
ādāya āgacchathāti. Te pātova yāgupacanatthāya dāsiṃ uṭṭhāpetvā
khippaṃ no yāguṃ pacāhīti āhaṃsu. Sā dārūni gaṇhantī upariṭṭhitāni
allavaraṇadārūni gahetvā punappunaṃ mukhavātaṃ dadamānāpi aggiṃ
ujjāletuṃ asakkontī suriyaṃ uṭṭhāpesi. Māṇavakā atidivā
jātā idāni na sakkā gantunti ācariyassa santike agamaṃsu.
Ācariyo kiṃ tātā na gatatthāti. Āma ācariya na gatamhāti.
Kiṃkāraṇāti. Asuko nāma kusītamāṇavo amhehi saddhiṃ dārūnaṃ
atthāya araññaṃ gantvā varaṇarukkhamūle niddāyitvā pacchā
vegenāruhitvā akkhīni bhindāpetvā allavaraṇadārūni āharitvā
amhehi ānītadārūnaṃ upari pakkhipi yāgupācikā tāni sukkhadārusaññāya
gahetvā yāva suriyuggamanā ujjāletuṃ nāsakkhi iminā
kāraṇena gamanantarāyo jātoti. Ācariyo māṇavena katakammaṃ
sutvā andhabālānaṃ kammaṃ nissāya evarūpā parihāni hotīti vatvā
imaṃ gāthamāha
         yo pubbe karaṇīyāni    pacchā so kātumicchati
         varaṇakaṭṭhaṃ bhañjova      sa pacchā anutappatīti.
     Tattha sa pacchā anutappatīti  yokoci puggalo idaṃ pubbe
kattabbaṃ idaṃ pacchāti avīmaṃsitvā pubbe karaṇīyāni paṭhamameva
kattabbakammāni pacchā karoti ayaṃ varaṇakaṭṭhabhañjo amhākaṃ
māṇavako viya so bālapuggalo pacchā anutappati socati
paridevatīti attho.
     Evaṃ bodhisatto antevāsikānaṃ imaṃ kāraṇaṃ kathetvā dānādīni
puññāni katvā jīvitapariyosāne yathākammaṃ gato.
     Satthā na bhikkhave idāneva tumhākaṃ gamanantarāyaṃ karoti
pubbepi akāsiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā akkhibhedappatto māṇavo
Ūrubhedappattabhikkhu ahosi sesamāṇavā buddhaparisā ācariyo brāhmaṇo
pana ahamevāti.
                     Varaṇajātakaṃ paṭhamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 119-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2373              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2373              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=71              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=457              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=457              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]