ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     2. Sīlavanāgajātakaṃ
     akataññussa posassāti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū āvuso devadatto akataññū tathāgatassa
guṇe na jānātīti kathentā nisīdiṃsu. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva devadatto akataññū pubbepi
akataññūyeva na kadāci mayhaṃ guṇaṃ jānātīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese hatthiyoniyaṃ nibbatti. So mātukucchito nikkhamanto
sabbaseto ahosi rajatapuñjasannibho. Akkhīni panassa maṇiguḷasadisāni
paññāyamānāni pañcappasādāni ahesuṃ mukhaṃ rattakambalasadisaṃ
soṇḍaṃ suvaṇṇabinduppaṭimaṇḍitaṃ rajatadāmaṃ viya cattāro
pādā katalākhārasaparikammā viya evamassa dasahi pāramīhi alaṅkato
rūpasobhaggappatto attabhāvo ahosi. Atha naṃ viññutaṃ pattaṃ
sakalahimavante vāraṇā sannipatitvā upaṭṭhahantā vicariṃsu. Evaṃ

--------------------------------------------------------------------------------------------- page125.

So asītisahassavāraṇaparivāro himavantappadese vasamāno aparabhāge gaṇe dosaṃ disvā gaṇamhā kāyavivekaṃ gantvā ekakova araññavāsaṃ kappesi. Sīlavantatāya ca panassa sīlavanāgarājātveva nāmaṃ ahosi. Atheko bārāṇasīvāsiko vanacarako himavantaṃ pavisitvā attano ājīvabhaṇḍakaṃ gavesamāno disā vavaṭṭhapetuṃ asakkonto maggamūḷho hutvā maraṇabhayabhīto bāhā paggayha paridevamāno vicarati. Bodhisatto tassa taṃ paridevitaṃ sutvā imaṃ purisaṃ dukkhā mocessāmīti kāruññacodito tassa santikaṃ agamāsi. So taṃ disvāva bhīto palāyi. Bodhisatto taṃ palāyantaṃ disvā tatheva aṭṭhāsi. So puriso bodhisattaṃ ṭhitaṃ disvā aṭṭhāsi. Bodhisatto puna agamāsi. So puna palāyitvā tassa ṭhitakāle ṭhatvā cintesi ayaṃ vāraṇo mama palāyanakāle tiṭṭhati ṭhitakāle āgacchati nāyaṃ mayhaṃ anatthakāmo imamhā pana maṃ dukkhā mocetukāmo bhavissatīti. Sūro hutvā aṭṭhāsi. Bodhisatto taṃ upasaṅkamitvā kasmā bho tvaṃ purisa paridevamāno vicarasīti pucchi. Sāmi disā vavaṭṭhapetuṃ asakkonto maggamūḷho hutvā maraṇabhayenāti. Atha naṃ bodhisatto attano vasanaṭṭhānaṃ netvā katipāhaṃ phalāphalehi santappetvā bho purisa mā bhāyi ahaṃ taṃ manussapathaṃ nessāmīti. Attano piṭṭhe nisīdāpetvā manussapathaṃ pāpesi. Atha kho so mittadubbhipuriso sace koci pucchissati ācikkhitabbaṃ bhavissatīti bodhisattassa piṭṭhe

--------------------------------------------------------------------------------------------- page126.

Nisinnoyeva rukkhanimittaṃ pabbatanimittaṃ upadhārentova gacchati. Atha naṃ bodhisatto araññā nīharitvā bārāṇasīgamikamahāmagge ṭhapetvā bho purisa iminā maggena gaccha mayhaṃ pana vasanaṭṭhānaṃ pucchitopi mā kassaci ācikkhāti taṃ uyyojetvā attano vasanaṭṭhānaṃyeva agamāsi. Atha so puriso bārāṇasiṃ gantvā anuvicaranto dantakāravīthiṃ patvā dantakāre dantavikatiyo kurumāne disvā kiṃ pana bho jīvadantampi labhitvā gaṇheyyāthāti. Bho kiṃ vadasi jīvadanto nāma matahatthidantato mahagghataroti. Tenahi ahaṃ vo jīvadantaṃ āharissāmīti pātheyyaṃ gahetvā kharakakacaṃ ādāya bodhisattassa vasanaṭṭhānaṃ agamāsi. Bodhisatto taṃ disvā kimatthaṃ āgatosīti pucchi. Ahaṃ sāmi duggato kapaṇo jīvituṃ asakkonto tumhe dantakhaṇḍaṃ yācitvā sace dassatha taṃ ādāya gantvā vikkiṇitvā tena mūlena jīvissāmīti āgatoti. Hotu bho dantaṃ te dassāmi sace dantakappanatthāya kakacaṃ atthīti. Kakacaṃ gahetvā āgatomhi sāmīti. Tenahi dante kakacena kantitvā ādāya gacchāhīti bodhisatto pāde sammiñjitvā gonisinnakaṃ nisīdi. So tassa dvepi aggadante chindi. Bodhisatto te dante soṇḍāya gahetvā bho purisa nāhaṃ ime mayhaṃ appiyā amanāpāti dammi imehi pana me dantehi sataguṇena sahassaguṇena satasahassaguṇena sabbadhammappaṭivedhasamatthaṃ sabbaññutañāṇaṃ piyataraṃ

--------------------------------------------------------------------------------------------- page127.

Tassa me idaṃ dantadānaṃ sabbaññutañāṇappaṭivijjhanatthāya hotūti sabbaññutañāṇassa paṇidhānaṃ katvā dantayugalaṃ adāsi. So taṃ ādāya gantvā vikkiṇitvā tasmiṃ mūle khīṇe puna bodhisattassa santikaṃ gantvā sāmi tumhākaṃ dante vikkiṇitvā laddhamūlaṃ mayhaṃ iṇasodhanamattameva jātaṃ avasesadante me dethāti āha. Bodhisatto sādhūti paṭissuṇitvā purimanayeneva kappāpetvā avasesadante adāsi. Sopi te vikkiṇitvā puna āgantvā sāmi jīvituṃ na sakkomi mūladāṭhā me dehīti āha. Bodhisatto sādhūti vatvā purimanayeneva nisīdi. So pāpapuriso mahāsattassa rajatadāmasadisaṃ soṇḍaṃ maddamāno kelāsakūṭasadisaṃ kumbhaṃ abhiruhitvā ubho koṭiyo paṇhiyā paharanto maṃsaṃ viyūhitvā kumbhā oruyha kakacena mūladāṭhā kappetvā pakkāmi. Bodhisattassa dassanūpacāraṃ vijahanteyeva pana tasmiṃ pāpapurise catunnahutādhikadviyojanasatasahassabahalā ghanapaṭhavī sineruyugandharādayo mahābhāre duggandhajegucchāni gūthamuttādīni ca dhāretuṃ samatthāpi tassa aguṇarāsiṃ dhāretuṃ asakkontī viya bhijjitvā vivaramadāsi. Tāvadeva avīcimahānirayato jālā nikkhamitvā taṃ mittadubbhipurisaṃ kuladattikena kambalena pārupantī viya parikkhipitvā gaṇhi. Evaṃ tassa pāpapuggalassa paṭhaviṃ paviṭṭhakāle tasmiṃ vanasaṇḍe adhivaṭṭhā rukkhadevatā akataññuṃ mittadubbhipuggalaṃ imaṃ cakkavattirajjaṃ datvāpi tosetuṃ na sakkotīti vanaṃ unnādetvā dhammaṃ desayamānā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page128.

Akataññussa posassa niccaṃ vivaradassino sabbañce paṭhaviṃ dajjā neva naṃ abhirādhayeti. Tattha akataññussāti attano kataguṇaṃ ajānantassa. Posassāti purisassa. Vivaradassinoti chiddameva okāsameva olokentassa. Sabbañce paṭhaviṃ dajjāti sacepi tādisassa puggalassa sakalaṃ cakkavattirajjaṃ imaṃ vā pana mahāpaṭhaviṃ parivattetvā paṭhavojaṃ dadeyya. Neva naṃ abhirādhayeti evaṃ karontopi akataññuṃ evarūpaṃ kataguṇaviddhaṃsanaṃ koci paritosetuṃ vā pasādetuṃ vā na sakkuṇeyyāti attho. Evaṃ sā devatā vanaṃ unnādetvā dhammaṃ desesi. Bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ agamāsi. Satthā na bhikkhave devadatto idāneva akataññū pubbepi akataññūyevāti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mittadubbhipuriso devadatto ahosi rukkhadevatā sārīputto sīlavanāgarājā pana ahamevāti. Sīlavanāgajātakaṃ dutiyaṃ. -----------


             The Pali Atthakatha in Roman Book 36 page 124-128. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2480&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2480&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=72              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=475              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=463              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=463              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]