ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page129.

3. Saccaṃkirajātakaṃ saccaṃ kirevamāhaṃsūti idaṃ satthā veḷuvane viharanto vadhāya parisakkanaṃ ārabbha kathesi. Bhikkhusaṅghe hi dhammasabhāyaṃ nisīditvā āvuso devadatto satthu guṇaṃ na jānāti vadhāya parisakkatīti devadattassa aguṇaṃ kathente satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati pubbepi parisakkiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa duṭṭhakumāro nāma putto ahosi kakkhaḷo pharuso pahaṭāsīvisūpamo anakkositvā vā appaharitvā vā kenaci saddhiṃ na kathesi. So antojanassa ca bahijanassa ca akkhimhi patitarajaṃ viya khādituṃ āgatapisāco viya ca amanāpo ahosi ubbejanīyo. So ekadivasaṃ nadīkīḷaṃ kīḷitukāmo mahantena parivārena nadītīraṃ agamāsi. Tasmiṃ khaṇe mahāmegho uṭṭhahi disā andhakārā jātā. So dāsapessajanaṃ āha etha bhaṇe maṃ gahetvā nadīmajjhaṃ netvā nhāpetvā ānethāti. Te taṃ tattha netvā kinno rājā karissati imaṃ pāpapurisaṃ ettheva māremāti mantayitvā ettha gaccha kāḷakaṇṇīti udake opilāpetvā paccuttaritvā tīre aṭṭhaṃsu. Kahaṃ kumāroti

--------------------------------------------------------------------------------------------- page130.

Vutte na mayaṃ kumāraṃ passāma meghaṃ uṭṭhitaṃ disvā udake nimujjitvā purato āgato bhavissatīti amaccā rañño santikaṃ agamaṃsu. Rājā kahaṃ me puttoti pucchi. Na jānāma deva meghe uṭṭhite purato āgato bhavissatīti saññāyāgatamhāti. Rājā dvāraṃ vivarāpetvā nadītīraṃ gantvā vicinathāti tattha tattha vicināpesi. Koci kumāraṃ nāddasa. Sopi kho meghandhakāre deve vassante nadiyā vuyhamāno ekaṃ dārukkhandhaṃ disvā tattha nisīditvā maraṇabhayatajjito paridevamāno gacchati. Tasmiṃ pana kāle bārāṇasīvāsī eko seṭṭhī nadītīre cattāḷīsakoṭidhanaṃ nidahitvā dhanataṇhāya dhanapiṭṭhe sappo hutvā nibbatti. Aparopi tasmiṃyeva padese tiṃsakoṭiyo nidahitvā dhanataṇhāya tattheva unduro hutvā nibbatti. Tesaṃ vasanaṭṭhānaṃ udakaṃ pāvisi. Te udakassa paviṭṭhamaggeneva nikkhamitvā sotaṃ chindantā gantvā taṃ rājakumārena abhinisinnaṃ rukkhakkhandhaṃ patvā eko ekaṃ koṭiṃ itaro itaraṃ āruyha khandhapiṭṭheyeva nipajjiṃsu. Tassāyeva kho pana nadiyā tīre eko simbalirukkho atthi. Tattheko suvapotako vasati. Sopi rukkho udakena dhotamūlo nadīpiṭṭhe pati. Suvapotako deve vassante uppatitvā gantuṃ asakkonto gantvā tasseva khandhassa ekapasse nilīyi. Evaṃ te cattāro janā ekato vuyhamānā gacchanti. Bodhisattopi kho tasmiṃ kāle kāsīraṭṭhe udiccabrāhmaṇakule

--------------------------------------------------------------------------------------------- page131.

Nibbattitvā vuḍḍhippatto isipabbajjaṃ pabbajitvā ekasmiṃ nadīnivattane paṇṇasālaṃ māpetvā vasati. So aḍḍharattikasamaye caṅkamamāno tassa rājakumārassa balavaparidevanasaddaṃ sutvā cintesi mādise nāma mettānuddayasampanne tāpase vasante etassa purisassa maraṇaṃ ayuttaṃ udakato uddharitvā tassa jīvitadānaṃ dassāmīti. So taṃ mā bhāyīti assāsetvā udakasotaṃ chindanto gantvā taṃ dārukkhandhaṃ ekāya koṭiyā gahetvā ākaḍḍhanto nāgabalo thāmasampanno ekavegena nadītīraṃ patvā kumāraṃ ukkhipitvā tīre patiṭṭhāpesi. Te sappādayo disvā ukkhipitvā assamapadaṃ netvā aggiṃ jāletvā ime dubbalatarāti paṭhamaṃ sappādīnaṃ sarīraṃ sedetvā pacchā rājakumārassa sarīraṃ sedetvā tampi arogaṃ katvā āhāraṃ dentopi paṭhamaṃ sappādīnameva datvā pacchā tassa phalāphalāni upanāmesi. Rājakumāro ayaṃ kūṭatāpaso maṃ rājakumāraṃ agaṇetvā tiracchānagatānaṃ sammānaṃ karotīti bodhisatte āghātaṃ bandhi. Tato katipāhaccayena pana sabbesupi tesu thāmabalappattesu nadiyā oghe pacchinne sappo tāpasaṃ vanditvā āha bhante tumhehi mayhaṃ mahāupakāro kato na kho panāhaṃ daliddo asukaṭṭhāne me cattāḷīsa hiraññakoṭiyo nidahitā tumhākaṃ dhanena kicce sati sabbametaṃ dhanaṃ tumhākaṃ dātuṃ sakkomi taṃ ṭhānaṃ gantvā dīghāti pakkoseyyāthāti vatvā pakkāmi. Unduropi tatheva tāpasaṃ nimantetvā atthe sati asukaṭṭhāne ṭhatvā undurāti

--------------------------------------------------------------------------------------------- page132.

Pakkoseyyāthāti vatvā pakkāmi. Suvapotako pana tāpasaṃ vanditvā bhante mayhaṃ dhanaṃ natthi rattasālīhi pana vo atthe sati asukaṃ nāma mayhaṃ vasanaṭṭhānaṃ tattha gantvā sukāti pakkoseyyātha ahaṃ ñātakānaṃ ārocetvā anekasakaṭapūramattā rattasālī āharāpetvā dātuṃ sakkomīti vatvā pakkāmi. Itaro pana mittadubbhidhammesu dhammatāya yaṅkiñci avatvā gantuṃ ayuttaṃeva taṃ attano santikaṃ āgataṃ māressāmīti cintetvā bhante mayi rajje patiṭṭhite āgaccheyyātha ahaṃ vo catūhi paccayehi upaṭṭhahissāmīti vatvā pakkāmi. So gantvā nacirasseva rajje patiṭṭhāsi. Bodhisatto vīmaṃsissāmi tāva neti paṭhamaṃ sappassa santikaṃ gantvā avidūre ṭhatvā dīghāti pakkosi. So ekavacaneneva nikkhamitvā bodhisattaṃ vanditvā bhante imasmiṃ ṭhāne cattāḷīsa hiraññakoṭiyo tā sabbāpi nīharitvā harathāti āha. Bodhisatto evamatthu uppanne kicce jānissāmīti taṃ nivattāpetvā undurassa santikaṃ gantvā saddamakāsi. Sopi kho tatheva paṭipajji. Bodhisatto tampi nivattāpetvā sukassa santikaṃ gantvā sukāti pakkosi. Sopi ekavacaneneva rukkhaggato otaritvā bodhisattaṃ vanditvā kiṃ bhante mayhaṃ ñātakānaṃ santikaṃ gantvā himavantappadesato tumhākaṃ sañjātasālī āharāpessāmīti pucchi. Bodhisatto atthe sati jānissāmīti tampi nivattāpetvā idāni rājānaṃ

--------------------------------------------------------------------------------------------- page133.

Pariggaṇhissāmīti gantvā rājuyyāne vasitvā punadivase ākappasampattiṃ katvā bhikkhācāravattena nagaraṃ pāvisi. Tasmiṃ khaṇe sopi mittadubbhirājā alaṅkatahatthikkhandhavaragato mahantena parivārena nagaraṃ padakkhiṇaṃ karonto bodhisattaṃ dūratova disvā ayaṃ so kūṭatāpaso mama santike vasitukāmo āgato yāva parisamajjhe attanā mayhaṃ kataguṇaṃ na pakāsesi tāvadevassa sīsaṃ chindāpessāmīti purise oloketvā kiṃ karoma devāti vutte esa kūṭatāpaso maṃ kiñci yācitukāmo āgacchati maññe etassa kāḷakaṇṇitāpasassa maṃ passituṃ adatvāva etaṃ gahetvā pacchābāhuṃ bandhitvā catukke catukke paharantā nagarā nīharitvā āghātane sīsamassa chinditvā sarīraṃ sūle uttāsethāti āha. Te sādhūti sampaṭicchitvā gantvā niraparādhaṃ mahāsattaṃ bandhitvā catukke catukke paharantā āghātanaṃ netuṃ ārabhiṃsu. Bodhisatto pahaṭapahaṭaṭṭhāne ammatātāti akandanto nibbikāro imaṃ gāthamāha saccaṃ kirevamāhaṃsu narā ekacciyā idha kaṭṭhaṃ nipphavitaṃ seyyo na tvevekacciyo naroti. Tattha saccaṃ kirevamāhaṃsūti avitathameva kira evaṃ vadanti. Narā ekacciyā idhāti idhekacce paṇḍitapurisā. Kaṭṭhaṃ nipphavitaṃ seyyoti nadiyā vuyhamānaṃ sukkhadāruṃ nipphavitaṃ uttāretvā thale ṭhapitaṃ seyyo sundaraṃ etanti vadamānā te purisā saccaṃ kira vadanti. Kiṃkāraṇā. Taṃ hi yāgubhattādīnaṃ pacanatthāya sītāturānaṃ

--------------------------------------------------------------------------------------------- page134.

Visīvanatthāya aññepi ca parissayānaṃ haraṇatthāya upakāraṃ hoti. Na tvevekacciyo naroti ekacco pana mittadubbhi akataññū pāpapuriso oghena vuyhamāno hatthe gahetvā uttārito na tveva varaṃ tathāhi ahaṃ imaṃ pāpapurisaṃ uttāretvā imaṃ attano dukkhaṃ āharinti. Evaṃ pahaṭapahaṭaṭṭhāne imaṃ gāthamāha. Taṃ sutvā ye tattha paṇḍitapurisā te āhaṃsu kiṃ pana bho pabbajita tayā amhākaṃ rañño atthi koci guṇo katoti. Bodhisatto taṃ pavuttiṃ ārocetvā evamimaṃ mahoghato uttārento ahameva attano dukkhaṃ akāsiṃ na vata me porāṇakapaṇḍitānaṃ katanti anussaritvā evaṃ vadāmīti āha. Taṃ sutvā khattiyabrāhmaṇādayo nagaravāsino yvāyaṃ mittadubbhirājā evaṃ guṇasampannassa attano jīvitadāyakassa guṇamattampi na jānāti taṃ nissāya kuto amhākaṃ vuḍḍhi gaṇhatha nanti kupitā samantato uṭṭhahitvā ususattipāsāṇa- muggarādippahārehi hatthikkhandhagatameva naṃ ghātetvā pāde gahetvā kaḍḍhitvā parikkhāpiṭṭhe chaḍḍetvā bodhisattaṃ abhisiñcitvā rajje patiṭṭhāpesuṃ. So dhammena rajjaṃ kārento pana ekadivasaṃ sappādayo pariggaṇhitukāmo mahantena parivārena sappassa vasanaṭṭhānaṃ gantvā dīghāti pakkosi. Sappo āgantvā vanditvā idante sāmi dhanaṃ gaṇhāti āha. Rājā cattāḷīsahiraññakoṭidhanaṃ amacce

--------------------------------------------------------------------------------------------- page135.

Paṭicchāpetvā undurassa santikaṃ gantvā undurāti pakkosi. Sopi āgantvā vanditvā tiṃsakoṭidhanaṃ niyyādesi. Rājā tampi amacce paṭicchāpetvā sukassa vasanaṭṭhānaṃ gantvā sukāti pakkosi. Sopi āgantvā pāde vanditvā sāmi sālī āharāmīti āha. Rājā sālīhi atthe sati āharissasi ehi gacchāmāti sattatiyā hiraññakoṭīhi saddhiṃ te tayopi jane gāhāpetvā nagaraṃ gantvā pāsādavaramahātalaṃ āruyha dhanaṃ saṅgopāpetvā sappassa vasanatthāya suvaṇṇanāḷiṃ undurassa phalikaguhaṃ sukassa suvaṇṇapañjaraṃ kārāpetvā sappassa ca sukassa ca bhojanatthāya devasikaṃ kāñcanataṭṭake madhulāje undurassa gandhasālitaṇḍule dāpesi dānādīni puññāni karoti. Evaṃ tepi cattāro janā yāvajīvaṃ samaggā sammodamānā viharitvā jīvitakkhaye yathākammaṃ agamiṃsu. Satthā na bhikkhave devadatto idāneva mayhaṃ vadhāya parisakkati pubbepi parisakkiyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā duṭṭharājā devadatto ahosi sappo sārīputto unduro moggallāno suko ānando pacchārajjappattadhammarājā pana ahamevāti. Saccaṃkirajātakaṃ tatiyaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 129-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2576&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2576&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=468              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=468              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]