ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page136.

4. Rukkhadhammajātakaṃ sādhu sambahulā ñātīti idaṃ satthā jetavane viharanto udakakalahena attano ñātakānaṃ mahāvināsaṃ paccupaṭṭhitaṃ ñatvā ākāse uggantvā rohiṇīnadiyā upari pallaṅkena nisīditvā nīlaraṃsī vissajjetvā ñātake saṃvejetvā ākāsā oruyha nadītīre nisinno taṃ kalahaṃ ārabbha kathesi. Ayamettha saṅkhepo. Vitthāro pana kunālajātake āvibhavissati. Tadā pana satthā ñātake āmantetvā mahārājā tumhehi ñātakehi nāma samaggehi sammodamānehi bhavituṃ vaṭṭati ñātakānaṃ hi sāmaggiyā sati paccāmittā okāsaṃ na labhanti tiṭṭhantu tāva manussabhūtā acetanānaṃ rukkhānampi sāmaggiṃ laddhuṃ vaṭṭati atītasmiṃ hi himavantappadese mahāvāto sālavanaṃ paharati tassa pana sālavanassa aññamaññaṃ rukkhagacchagumbalatāhi sambandhattā ekarukkhampi pātetuṃ asakkonto matthakamatthakeneva agamāsi ekampana aṅgaṇe ṭhitaṃ sākhāviṭapasampannampi mahārukkhaṃ aññehi rukkhehi asambandhattā ummūletvā bhūmiyaṃ pātesi iminā kāraṇena tumhehi samaggehi sammodamānehi bhavituṃ vaṭṭatīti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente paṭhamaṃ uppanno vessavaṇamahārājā cavi. Sakko aññaṃ vessavaṇaṃ ṭhapesi. Etasmiṃ vessavaṇe parivatte pacchānibbattavessavaṇo

--------------------------------------------------------------------------------------------- page137.

Rukkhagacchagumbalatānaṃ attano attano ruccanaṭṭhāne vimānaṃ gaṇhantūti sāsanaṃ pesesi. Tadā bodhisatto himavantappadese ekasmiṃ sālavane rukkhadevatā hutvā nibbatti. So ñātake āha tumhe vimānāni gaṇhantā aṅgaṇe ṭhitarukkhesu mā gaṇhatha imasmiṃ pana sālavane mayā gahitavimānaṃ parivāretvā ṭhitavimānāni gaṇhathāti. Tattha bodhisattassa vacanakarā paṇḍitadevatā bodhisattassa vimānaṃ parivāretvā ṭhitavimānāni gaṇhiṃsu. Apaṇḍitā pana kiṃ amhākaṃ araññavimānehi mayaṃ manussapatheva gāmanigamarājadhānidvāresu vimānāni gaṇhissāma gāmādayo hi upanissāya vasamānā devatā lābhaggayasaggappattā hontīti vatvā manussapathe aṅgaṇaṭṭhāne nibbattamahārukkhesu vimānāni gaṇhiṃsu. Athekasmiṃ divase mahatī vātavuṭṭhi uppajji. Vātassa atithaddhattāya daḷhamūlā vanajeṭṭhakarukkhāpi sambhaggasākhāviṭapā samūlā nipatiṃsu. Tampana aññamaññaṃ sambandhane ṭhitasālavanaṃ patvā ito cito ca paharanto ekaṃ rukkhampi pātetuṃ nāsakkhi. Bhaggavimānā devatā nippaṭisaraṇā dārake hatthe gahetvā himavantaṃ gantvā attano pavuttiṃ sālavanadevatānaṃ kathayiṃsu. Tā tāsaṃ evaṃ āgatabhāvaṃ bodhisattassa ārocesuṃ. Bodhisatto paṇḍitānaṃ vacanaṃ agahetvā nippaccayaṭṭhānaṃ gatā nāma evarūpāva hontīti vatvā dhammaṃ desento imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page138.

Sādhu sambahulā ñātī api rukkhā araññajā vāto vahati ekaṭṭhaṃ brahantampi vanappatinti. Tattha sambahulāti cattāro upādāya tatuttariṃ satasahassaṃpi sambahulā nāma evaṃ sambahulā aññamaññaṃ nissāya vasantā ñātakā sādhu sobhanā pasatthā parehi appadhaṃsiyāti attho. Api rukkhā araññajāti tiṭṭhantu manussabhūtā araññe jātā rukkhāpi sambahulā aññamaññūpatthambhena ṭhitā sādhuyeva rukkhānampi hi sapaccayabhāvo laddhuṃ vaṭṭati. Vāto vahati ekaṭṭhanti puratthimādibhedo vāto vāyanto aṅgaṇaṭṭhāne ṭhitaṃ ekaṭṭhaṃ ekameva ṭhitaṃ. Brahantampi vanappatinti sākhāviṭapasampannaṃ mahārukkhampi vahati ummūletvā pātetīti attho. Bodhisatto imaṃ kāraṇaṃ kathetvā āyukkhaye yathākammaṅgato. Satthāpi evaṃ mahārājā ñātakānaṃ tāva sāmaggiṃyeva laddhuṃ vaṭṭatīti samaggā sammodamānā piyasaṃvāsameva vasathāti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā devagaṇā buddhaparisā ahesuṃ paṇḍitadevatā pana ahamevāti. Rukkhadhammajātakaṃ catutthaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 136-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2719&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2719&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=74              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=473              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=473              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]