ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6. Asaṅkiyajātakaṃ
     asaṅkiyomhi gāmamhīti idaṃ satthā jetavane viharanto ekaṃ
sāvatthīvāsiupāsakaṃ ārabbha kathesi.
     So kira sotāpanno ariyasāvako kenacideva karaṇīyena ekena
sakaṭasatthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne
sakaṭāni mocetvā khandhāvārabandhe kate satthavāhassāvidūre
aññatarasmiṃ rukkhamūle caṅkamati. Attano kālaṃ sallakkhetvāva pañcasatā
corā  khandhāvāraṃ vilumpissāmāti dhanumuggarādihatthā gantvā taṃ

--------------------------------------------------------------------------------------------- page144.

Ṭhānaṃ parivārayiṃsu. Sopi upāsako caṅkamatiyeva. Corā taṃ disvā addhā esa khandhāvārarakkhako bhavissati imassa niddaṃ okkantakāle vilumpissāmāti ajjhottharituṃ asakkontā tattha tattheva aṭṭhaṃsu. Sopi upāsako paṭhamayāmepi majjhimayāmepi pacchimayāmepi caṅkamantoyeva aṭṭhāsi. Paccūsakālo jāto. Corā okāsaṃ alabhantā gahitagahite pāsāṇamuggarādayo chaḍḍetvā palāyiṃsu. Upāsakopi attano kammaṃ niṭṭhāpetvā puna sāvatthiṃ āgantvā satthāraṃ upasaṅkamitvā bhante attānaṃ rakkhamānā pararakkhakā hontīti pucchi. Āma upāsaka attānaṃ rakkhanto paraṃ rakkhati paraṃ rakkhanto attānaṃ rakkhatiyevāti. So yāva subhāsitamidaṃ bhante bhagavatā ahaṃ ekena satthavāhena saddhiṃ maggaṃ paṭipanno rukkhamūle caṅkamanto attānaṃ rakkhissāmīti sakalaṃ satthaṃ rakkhinti āha. Satthā upāsaka pubbepi paṇḍitā attānaṃ rakkhantā paraṃ rakkhiṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā bodhisatto brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā isipabbajjaṃ pabbajitvā himavante vasanto loṇambilasevanatthāya janapadaṃ āgantvā janapadacārikaṃ caranto ekena satthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne satthe niviṭṭhe satthato avidūre jhānasukhena vītināmento aññatarasmiṃ rukkhamūle caṅkamanto aṭṭhāsi. Atha kho pañcasatacorā sāyamāsabhattassa bhuttakāle

--------------------------------------------------------------------------------------------- page145.

Taṃ sakaṭasatthaṃ valumpissāmāti āgantvā parivārayiṃsu. Te taṃ tāpasaṃ disvā sace ayaṃ amhe passissati satthavāsikānaṃ ārocessati etassa niddūpagatavelāya vilumpissāmāti tattheva aṭṭhaṃsu. Tāpasopi sakalampi rattiṃ caṅkamatiyeva. Corā okāsaṃ alabhitvā gahitamuggarapāsāṇe chaḍḍetvā sakaṭasatthavāsīnaṃ saddaṃ datvā bhonto satthavāsino sace esa rukkhamūle caṅkamanatāpaso ajja nābhavissa sabbe mahāvilopaṃ patvā abhavissaṃsu sve tāpasassa mahāsakkāraṃ kareyyāthāti vatvā pakkamiṃsu. Te pabhātāya rattiyā corehi chaḍḍite muggarapāsāṇādayo disvā bhītā bodhisattassa santikaṃ gantvā vanditvā bhante diṭṭhā vo corāti pucchiṃsu. Āma āvuso diṭṭhāti. Bhante ettake vo core disvā bhayaṃ vā sārajjaṃ vā na uppajjīti. Bodhisatto āvuso core disvā bhayaṃ vā sārajjaṃ vā sadhanassa hoti ahampana niddhano svāhaṃ kiṃ bhāyissāmi mayhaṃ hi gāmepi araññepi vasantassa bhayaṃ vā sārajjaṃ vā natthīti vatvā tesaṃ dhammaṃ desento imaṃ gāthamāha asaṅkiyomhi gāmamhi araññe natthi me bhayaṃ ujumaggaṃ samāruḷho mettāya karuṇāya cāti. Tattha asaṅkiyomhi gāmamhīti saṅkāya niyutto patiṭṭhitoti saṅkiyo na saṅkiyo asaṅkiyo ahaṃ gāme vasantopi saṅkāya appatiṭṭhitattā asaṅkiyo nibbhayo nirāsaṅkoti dīpeti. Araññeti

--------------------------------------------------------------------------------------------- page146.

Gāmagāmūpacāravinimuttaṭṭhāne. Ujumaggaṃ samāruḷho mettāya karuṇāya cāti ahaṃ tikacatukkajjhānikāhi mettākaruṇāhi kāyavaṅkādivirahitaṃ ujuṃ brahmalokagāmimaggaṃ āruḷhoti vadati. Athavā. Parisuddhasīlatāya kāyavacīmanovaṅkavirahitaṃ ujuṃ devalokamaggaṃ āruḷhomhīti dassetvā tato uttariṃ mettāya karuṇāya ca patiṭṭhitattā ujuṃ brahmalokamaggaṃ āruḷhomhīti dasseti. Aparihīnajjhānassa hi ekantena brahmalokaparāyanattā mettākaruṇādayo ujumaggā nāma. Evaṃ bodhisatto imāya gāthāya dhammaṃ desetvā tuṭṭhacittehi tehi manussehi sakkato pūjito yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmaloke nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā satthavāsino buddhaparisā ahesuṃ tāpaso pana ahamevāti. Asaṅkiyajātakaṃ chaṭṭhaṃ. -----------


             The Pali Atthakatha in Roman Book 36 page 143-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2871&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2871&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=76              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=497              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=485              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=485              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]