ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      3 Veḷukajātakaṃ
     yo atthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ
dubbacaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ hi bhagavā saccaṃ kira tvaṃ bhikkhu dubbacoti pucchitvā
saccaṃ bhanteti vutte na tvaṃ bhikkhu idāneva dubbaco pubbepi

--------------------------------------------------------------------------------------------- page16.

Dubbacoyeva dubbacatāyeva ca paṇḍitānaṃ vacanaṃ akatvā sappamukhe jīvitakkhayaṃ pattosīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsīraṭṭhe mahābhogakule nibbatto viññutaṃ patvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā kāme pahāya himvantaṃ pavisitvā isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañcābhiññāaṭṭhasamāpattiyo uppādetvā jhānasukhena vītināmetvā aparabhāge mahāparivāro pañcahi tāpasasatehi parivuto gaṇasatthā hutvā vihāsi. Atheko āsīvisapotako attano dhammatāya caranto aññatarassa tāpasassa assamapadaṃ patto. Tāpaso tasmiṃ puttasinehaṃ uppādetvā taṃ ekasmiṃ veḷupabbe sayāpetvā paṭijaggati. Tassa veḷupabbe sayanato veḷukotveva nāmaṃ akaṃsu. Taṃ puttasinehena paṭijagganato tāpasassa veḷukapitātveva nāmaṃ akaṃsu. Tadā bodhisatto eko kira tāpaso āsīvisaṃ paṭijaggatīti sutvā pakkositvā saccaṃ kira tvaṃ āsīvisaṃ paṭijaggasīti pucchitvā saccanti vutte āsīvisena saddhiṃ vissāso nāma natthi mā etaṃ paṭijaggasīti āha. Tāpaso āha so me ācariya puttonāhaṃ tena vinā vattituṃ sakkhissāmīti. Tenahi etasseva santikā jīvitakkhayaṃ pāpuṇissasīti. Tāpaso bodhisattassa vacanaṃ na gaṇhi āsīvisaṃpi chaḍḍituṃ nāsakkhi. Tato katipāhaccayeneva sabbe tāpasā phalāphalatthāya gantvā gataṭṭhāne phalāphalassa sulabhabhāvaṃ disvā dve

--------------------------------------------------------------------------------------------- page17.

Tayo divase tattheva vasiṃsu. Veḷukapitāpi tehi saddhiṃ gacchanto āsīvisaṃ veḷupabbeyeva sayāpetvā pidahitvā gato. So puna tāpasehi saddhiṃ dvīhatīhaccayena āgantvā veḷukassa gocaraṃ dassāmīti veḷupabbaṃ ugghātetvā ehi puttaka chātakosīti hatthaṃ pasāresi. Āsīviso dvīhaṃ tīhaṃ nirāhāratāya kujjhitvā pasāritahatthaṃ ḍaṃsitvā tāpasaṃ tattheva jīvitakkhayaṃ pāpetvā araññaṃ pāvisi. Tāpasā taṃ disvā bodhisattassa ārocesuṃ. Bodhisatto tassa sarīrakiccaṃ kāretvā isigaṇassa majjhe nisīditvā isīnaṃ ovādavasena imaṃ gāthamāha yo atthakāmassa hitānukampino ovajjamāno na karoti sāsanaṃ evaṃ so nihato seti veḷukassa yathā pitāti. Tattha evaṃ so nihato setīti yo hi isīnaṃ ovādaṃ na gaṇhāti so yathā esa tāpaso āsīvisamukhe pūtibhāvaṃ patvā nihato sayati evaṃ mahāvināsaṃ patvā nihato setīti attho. Evaṃ bodhisatto isigaṇaṃ ovaditvā cattāro brahmavihāre bhāvetvā āyuhapariyosāne brahmaloke uppajji. Satthāpi na tvaṃ bhikkhu idāneva dubbaco pubbepi dubbaco dubbacabhāvena ca āsīvisamukhe pūtibhāvaṃ pattosīti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā

--------------------------------------------------------------------------------------------- page18.

Veḷukapitā dubbacabhikkhu ahosi sesaparisā buddhaparisā gaṇasatthā pana ahamevāti. Veḷukajātakaṃ tatiyaṃ. --------------


             The Pali Atthakatha in Roman Book 36 page 15-18. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=307&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=307&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=288              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=284              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]