ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page177.

9. Kharassarajātakaṃ yato viluttā ca hatā ca gāvoti idaṃ satthā jetavane viharanto aññataraṃ amaccaṃ ārabbha kathesi. Kosalarañño kira eko amacco rājānaṃ ārādhetvā paccantagāme balaṃ labhitvā corehi saddhiṃ ekato hutvā ahaṃ manusse ādāya araññaṃ pavisissāmi tumhe gāmaṃ vilumpitvā upaḍḍhaṃ mayhaṃ dadeyyāthāti vatvā pageva manusse sannipātetvā araññaṃ gantvā coresu āgantvā gāviyo ghātetvā maṃsaṃ khāditvā gāmaṃ vilumpitvā gatesu sāyaṇhasamaye mahājanaparivuto āgacchati. Tassa nacirasseva taṃ kammaṃ pākaṭaṃ jātaṃ. Manussā rañño ārocesuṃ. Rājā taṃ pakkosāpetvā dosaṃ patiṭṭhāpetvā suniggahitaṃ niggahetvā aññaṃ gāmabhojakaṃ pesetvā jetavanaṃ gantvā tathāgataṃ vanditvā bhagavato etamatthaṃ ārocesi. Bhagavā na mahārāja idānevesa evaṃsīlo pubbepi evaṃsīloyevāti tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento ekassa amaccassa paccantagāmaṃ adāsi. Sabbaṃ purimasadisameva. Tadā bodhisatto vaṇijjāya paccante vicaranto hutvā tasmiṃ gāmake nivāsaṃ kappesi. So tasmiṃ gāmabhojake sāyaṇhasamaye mahājanaparivārena bheriyā vajjamānāya āgacchante ayaṃ duṭṭhagāmabhojako corehi ekato hutvā gāmaṃ vilumpāpetvā coresu palāyitvā

--------------------------------------------------------------------------------------------- page178.

Aṭaviṃ paviṭṭhesu idāni upasantupasanto viya bheriyā vajjamānāya āgacchatīti vatvā imaṃ gāthamāha yato viluttā ca hatā ca gāvo daḍḍhāni gehāni jano ca nīto athāgamā puttahatāya putto kharassaraṃ deṇḍimaṃ vādayantoti. Tattha yatoti yadā. Viluttā ca hatā cāti vilumpitvā vadhitvā maṃsakhādanatthāya ca hatā ca. Gāvoti gorūpāni. Daḍḍhānīti aggiṃ datvā jhāpitāni. Jano ca nītoti karamaraggāhaṃ gahetvā nīto. Puttahatāya puttoti hataputtāya putto nillajjoti attho. Chinnahirottappassa hi mātā nāma natthi. Iti so tassā jīvanatopi puttaṭṭhāne na tiṭṭhatīti hataputtāya putto nāma hoti. Kharassaranti thaddhasaddaṃ. Deṇḍimanti pahaṭabheriṃ. Evaṃ bodhisatto imāya gāthāya taṃ paribhāsi. Nacirasseva tassa taṃ kammaṃ pākaṭaṃ jātaṃ. Athassa rājā dosānurūpaṃ niggahaṃ akāsi. Satthā na mahārāja idānevesa evaṃsīlo pubbepi evaṃsīloyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā amacco idāni amaccoyeva gāthāya udāharaṇakapaṇḍitapuriso pana ahamevāti. Kharassarajātakaṃ navamaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 177-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3562&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3562&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=507              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=507              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]