ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                       4 Makasajātakaṃ
     seyyo amittoti idaṃ satthā magadhesu cārikaṃ caramāno
aññatarasmiṃ gāmake bālamanusse ārabbha kathesi.
     Tathāgato kira ekasmiṃ samaye sāvatthito magadharaṭṭhaṃ gantvā
tattha cārikaṃ caramāno aññataraṃ gāmaṃ sampāpuṇi. Sopi gāmako
yebhuyyena andhabālamanussehiyeva ussanno. Athekadivasaṃ
andhabālamanussā sannipatitvā bho amhe araññaṃ pavisitvā kammaṃ
karonte makasā khādanti tappaccayā amhākaṃ kammacchedo hoti
sabbeva dhanūni ceva āvudhāni ca ādāya gantvā makasehi saddhiṃ
yujjhitvā sabbe makase vijjhitvā chinditvāva māressāmāti
mantayitvā araññaṃ gantvā makase vijjhissāmāti aññamaññaṃ
vijjhitvā paharitvā ca dukkhappattā āgantvā antogāme ca
gāmamajjhe ca gāmadvāre ca nipajjiṃsu. Satthā bhikkhusaṅghaparivuto
taṃ gāmaṃ piṇḍāya pāvisi. Avasesā paṇḍitamanussā bhagavantaṃ
disvā gāmadvāre maṇḍapaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā satthāraṃ vanditvā nisīdiṃsu. Tadā satthā tasmiṃ
Tasmiṃ ṭhāne patite manusse disvā te upāsake pucchi bahū
ime gilānamanussā kiṃ etehi katanti. Bhante ete manussā
makasayuddhaṃ karissāmāti gantvā aññamaññaṃ vijjhitvā sayaṃ gilānā
jātāti. Satthā na idāneva andhabālamanussā makase
paharissāmāti attānaṃ paharanti pubbepi makasaṃ paharissāmāti paraṃ
paharaṇakamanussā ahesuṃyevāti vatvā tuṇhī ahosi tehi manussehi yācito
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
vaṇijjāya jīvikaṃ kappesi. Tadā kāsīraṭṭhe ekasmiṃ paccantagāme
bahū vaḍḍhakī vasanti. Tattheko khallātavaḍḍhakī rukkhaṃ tacchati.
Athassa eko makaso tambalohathālakapiṭṭhisadise sīse nisīditvā
sattiyā paharanto viya sīsaṃ mukhatuṇḍakena vijjhi. So attano
santike nisinnaṃ puttaṃ āha tāta mayhaṃ sīsaṃ makaso sattiyā
paharanto viya vijjhati mārehi nanti. Tāta adhivāsehi
ekappahārena taṃ māressāmīti. Tasmiṃ samaye bodhisattopi attano
bhaṇḍaṃ pariyesamāno taṃ gāmaṃ patvā tassa vaḍḍhakīsālāya nisinno
hoti. Atha so vaḍḍhakī puttaṃ āha tāta imaṃ makasaṃ vārehīti.
So vāressāmi tātāti tikhiṇaṃ mahāpharasuṃ ukkhipitvā pitu
piṭṭhipasse ṭhatvā makasaṃ paharissāmīti pitu matthakaṃ dvidhā bhindi.
Vaḍḍhakī tattheva jīvitakkhayaṃ patto. Bodhisatto tassa taṃ kammaṃ
disvā paccāmittopi paṇḍito seyyo so hi daṇḍabhayenāpi
Na manussaṃ māressatīti cintetvā imaṃ gāthamāha
               seyyo amitto matiyā upeto
               na tveva mitto mativippahīno
               makasaṃ vadhissanti hi elamūgo
               putto pitu abbhidā uttamaṅganti.
     Tattha seyyoti pavaro uttamo. Matiyā upetoti paññāya
samannāgato. Elamūgoti lālāmūgo bālo. Putto pitu
abbhidā uttamaṅganti attano bālatāya puttopi hutvā pitu
uttamaṅgaṃ matthakaṃ makasaṃ māressāmīti dvidhā bhindi tasmā
bālamittato paṇḍito amittova seyyoti.
     Imaṃ gāthaṃ vatvā bodhisatto uṭṭhāya yathākammaṃ gato.
Vaḍḍhakissāpi ñātakā sarīrakiccaṃ akaṃsu.
     Satthā evaṃ upāsakā pubbepi makasaṃ paharissāmāti paraṃ
paharaṇakamanussā ahesuṃyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā gāthaṃ vatvā pakkanto
paṇḍitavāṇijo pana ahameva ahosīti.
                    Makasajātakaṃ catutthaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 36 page 18-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=357              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=357              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=294              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=291              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=291              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]