ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page191.

3. Kāḷakaṇṇijātakaṃ mitto have sattapadena hotīti idaṃ satthā jetavane viharanto ekaṃ anāthapiṇḍikassa mittaṃ ārabbha kathesi. So kira anāthapiṇḍikena saddhiṃ sahapaṃsukīḷako ekācariyasseva santike uggahitasippo nāmena kāḷakaṇṇī nāma. So gacchante kāle duggato hutvā jīvituṃ asakkonto seṭṭhino santikaṃ agamāsi. So taṃ samassāsetvā paribbayaṃ datvā attano kuṭumbaṃ paṭicchāpesi. So seṭṭhino upakārako hutvā sabbakiccāni karoti. Taṃ seṭṭhissa santikaṃ āgatakāle tiṭṭha kāḷakaṇṇi nisīda kāḷakaṇṇi bhuñja kāḷakaṇṇīti vadanti. Athekadivasaṃ seṭṭhino mittāmaccā mahāseṭṭhiṃ upasaṅkamitvā evamāhaṃsu mahāseṭṭhi mā evaṃ taṃ tava santike kari tiṭṭha kāḷakaṇṇi nisīda kāḷakaṇṇi bhuñja kāḷakaṇṇīti hi iminā saddena yakkhopi palāpeyya na esa tayā samāno duggato durupeto kinte imināti. Anāthapiṇḍiko nāmaṃ nāma vohāramattaṃ na taṃ paṇḍitā pamāṇaṃ karonti sutamaṅgalikena nāma bhavituṃ na vaṭṭati na sakkā mayā nāmamattaṃ nissāya sahapaṃsukīḷakaṃ sahāyaṃ pariccajitunti tesaṃ vacanaṃ anādāya ekadivasaṃ attano bhogagāmaṃ gacchanto taṃ geharakkhakaṃ katvā agamāsi. Corā seṭṭhī kira bhogagāmaṃ gato gehamassa vilumpissāmāti nānāvudhahatthā rattibhāge āgantvā gehaṃ parivāresuṃ. Itaropi corānañceva āgamanaṃ āsaṅkamāno aniddāyantova nisīdi. So

--------------------------------------------------------------------------------------------- page192.

Corānaṃ āgatabhāvaṃ ñatvā manusse pabodhetuṃ tvaṃ saṅkhaṃ dhama tvaṃ ālaḷiṅgaṃ vādehīti mahāsamajjaṃ karonto viya sakalanivesanaṃ ekasaddaṃ kāresi. Corā suññaṃ gehanti dussutaṃ amhehi attheva mahāseṭṭhīti pāsāṇamuggarādīni tattheva chaḍḍetvā palāyiṃsu. Punadivase manussā tattha tattha chaḍḍite pāsāṇamuggarādayo disvā saṃvegappattā hutvā sace ajja evarūpo buddhisampanno gharavicārako nābhavissa corehi yathāruciyā pavisitvā sabbaṃ gehaṃ vilumpitaṃ assa imaṃ daḷhamittaṃ nissāya seṭṭhino vuḍḍhi jātāti taṃ pasaṃsitvā seṭṭhissa bhogagāmato āgatakāle sabbantaṃ pavuttiṃ ārocayiṃsu. Atha ne seṭṭhī avoca tumhe evarūpaṃ mama geharakkhakaṃ mittaṃ nikkaḍḍhāpetha sacāyaṃ tumhākaṃ vacanena mayā nikkaḍḍhito assa ajja me kuṭumbaṃ kiñci nābhavissa nāmaṃ nāma appamāṇaṃ hitacittameva pamāṇanti. Tassa uttaritaraṃ paribbayaṃ datvā atthidāni me idaṃ kathāpābhatanti satthu santikaṃ gantvā ādito paṭṭhāya taṃ pavuttiṃ bhagavato ārocesi. Satthā na kho gahapati idāneva kāḷakaṇṇī mitto attano mittasseva gharakuṭumbaṃ rakkhati pubbepi rakkhiyevāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāyaso seṭṭhī ahosi. Tassa kāḷakaṇṇī nāma mittoti sabbaṃ paccuppannasadisameva. Bodhisatto bhogagāmato āgato taṃ pavuttiṃ sutvā sace mayā tumhākaṃ vacanena evarūpo mitto nikkaḍḍhito

--------------------------------------------------------------------------------------------- page193.

Assa ajja me kuṭumbaṃ kiñci nābhavissāti vatvā imaṃ gāthamāha mitto have sattapadena hoti sahāyo pana dvādasakena hoti māsaḍḍhamāsena ca ñāti hoti tatuttariṃ attasamopi hoti sohaṃ kathaṃ attasukhassa hetu cirasaṇṭhitaṃ kāḷakaṇṇiṃ jaheyyanti. Tattha haveti nipātamattaṃ. Mettāyatīti mitto. Mettiṃ paccupaṭṭhapeti sinehaṃ karotīti attho. So panesa sattapadena hoti ekato sattapadavītihāragamanamattena hotīti attho. Sahāyo pana dvādasakena hotīti sabbakiccānaṃ ekato karaṇavasena sabbiriyāpathesu saha gacchatīti sahāyo. So panesa dvādasakena padavītihāramattena hotīti attho. Māsaḍḍhamāsenāti māsena vā aḍḍhamāsena vā. Ñāti hotīti ñātisamo hoti. Tatuttarinti tato uttariṃ ekato nivāsena attasamopi hotiyeva. Jaheyyanti evarūpaṃ sahāyaṃ kathaṃ jaheyyanti mittasseva guṇaṃ kathesi. Tato paṭṭhāya puna koci tassa antare vattā nāma nāhosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kāḷakaṇṇī ānando ahosi bārāṇasīseṭṭhī pana ahamevāti. Kāḷakaṇṇijātakaṃ tatiyaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 191-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3848&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3848&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=548              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=541              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=541              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]