ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                   4. Atthassadvārajātakaṃ
     ārogyamicche paramañca lābhanti idaṃ satthā jetavane viharanto
ekaṃ atthakusalaṃ kulaputtaṃ ārabbha kathesi.
     Sāvatthiyamhi ekassa mahāvibhavassa seṭṭhino putto jātiyā
sattavasso paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṅkamitvā
atthassa dvārapañhaṃ nāma pucchi. So taṃ na jānāti. Athassa
etadahosi ayaṃ pañho atisukhumo ṭhapetvā sabbaññubuddhaṃ añño
upari bhavaggena heṭṭhā ca avīcinā paricchinne lokasannivāse etaṃ
pañhaṃ kathetuṃ samattho nāma natthīti. So puttaṃ ādāya
bahumālāgandhavilepanaṃ gāhāpetvā jetavanaṃ gantvā satthāraṃ pūjetvā
vanditvā  ekamantaṃ  nisinno bhagavantaṃ etadavoca ayaṃ bhante
dārako paññavā atthakusalo maṃ atthassa dvārapañhaṃ nāma pucchi
ahaṃ taṃ pañhaṃ ajānanto tumhākaṃ  santikaṃ āgato sādhu me
bhante bhagavā taṃ pañhaṃ kathetūti. Satthā pubbepāhaṃ upāsaka
iminā kumārakena taṃ pañhaṃ puṭṭho mayā cassa kathito tadā
taṃ esa jānāti idāni pana bhavasaṅkhepagatattā na sallakkhetīti
vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mahāvibhavo seṭṭhī ahosi. Athassa putto sattavassiko jātiyā
paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṅkamitvā tāta
Atthassa dvārannāma kinti atthassa dvārapañhaṃ pucchi. Athassa
pitā taṃ pañhaṃ kathento imaṃ gāthamāha
                ārogyamicche paramañca lābhaṃ
                sīlañca buddhānumataṃ sutañca
                dhammānuvattī ca alīnatā ca
                atthassa dvārā pamukhā chaḷeteti.
     Tattha ārogyamicche paramañca lābhanti cakāro nipātamattaṃ.
Tāta paṭhamameva ārogyasaṅkhātaṃ paramaṃ lābhaṃ iccheyyāti imamatthaṃ
dīpento evamāha. Tattha ārogyaṃ nāma sarīrassa ca cittassa
ca arogabhāvo anāturatā. Sarīre hi rogāture neva aladdhaṃ
bhogalābhaṃ uppādetuṃ sakkoti na laddhaṃ paribhuñjituṃ anāturo
pana ubhayampetaṃ sakkotīti citte ca upakkilesāture neva aladdhaṃ
jhānādilābhaṃ uppādetuṃ sakkoti na laddhaṃ puna samāpattivasena
paribhuñjituṃ etasmiṃ roge sati aladdhopi lābho na labbhati
laddhopi niratthako hoti asati panetasmiṃ aladdhopi lābho labbhati
laddhopi sātthiko hotīti ārogyaṃ paramo lābho nāma taṃ
sabbappaṭhamaṃ icchitabbaṃ idamekamatthassa dvāranti ayamettha attho.
Sīlañcāti ācārasīlaṃ. Iminā lokacārittaṃ dasseti.
Buddhānumatanti guṇavuḍḍhānaṃ paṇḍitānaṃ anumataṃ. Iminā ñāṇasampannānaṃ
garūnaṃ ovādaṃ dasseti. Sutañcāti kāraṇanissitaṃ sutaṃ. Iminā
imasmiṃ loke attanissitaṃ bāhusaccaṃ dasseti. Dhammānuvattī
Cāti tividhassa sucaritadhammassa anuvattanaṃ. Iminā duccaritadhamme
vajjetvā sucaritadhammānuvattanabhāvaṃ dasseti. Alīnatā cāti cittassa
alīnatā anīcatā. Iminā cittassa asaṅkocappaṇītabhāvauttamabhāvaṃ
dasseti. Atthassa dvārā pamukhā chaḷeteti attho nāma
vuḍḍhisaṅkhātassa lokiyalokuttarassa atthassa ete pamukhā uttamā cha
dvārā upāyā adhigamanamukhāti.
     Evaṃ bodhisatto puttassa atthassa dvārapañhaṃ kathesi. So
tato paṭṭhāya tesu chasu dhammesu pavattati. Bodhisatto dānādīni
puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
putto paccuppannaputto mahāseṭṭhī pana ahamevāti.
                 Atthassadvārajātakaṃ catutthaṃ.
                     -----------



             The Pali Atthakatha in Roman Book 36 page 194-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3911              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3911              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=556              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=550              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=550              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]