ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    5. Kimpakkajātakaṃ
     āyatiṃ dosaṃ nāññāyāti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Aññataro kira kulaputto buddhasāsane uraṃ datvā pabbajito
ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkataṃ itthiṃ disvā
ukkaṇṭhi. Atha naṃ ācariyupajjhāyā satthu santikaṃ ānayiṃsu.
Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccanti

--------------------------------------------------------------------------------------------- page197.

Vutte bhikkhu pañca kāmaguṇā nāmete paribhogakāle rammaṇīyā so pana nesaṃ paribhogo nirayādīsu paṭisandhidāyakattā kimpakkaphalaparibhogasadiso hoti kimpakkaphalaṃ nāma vaṇṇagandharasasampannaṃ khāditaṃ pana antāni khaṇḍetvā jīvitakkhayaṃ pāpeti pubbe bahū janā tassa dosaṃ adisvā vaṇṇagandharasesu bajjhitvā taṃ phalaṃ paribhuñjitvā jīvitakkhayaṃ pāpuṇiṃsūti vatvā tehi bhikkhūhi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāho hutvā pañcahi sakaṭasatehi pubbantāparantaṃ gacchanto aṭavīmukhaṃ patvā manusse sannipātetvā imissā aṭaviyā visarukkhā nāma atthi mā kho maṃ anāpucchā pubbe akhāditapubbāni phalāphalāni khāditthāti ovadi. Manussā aṭaviṃ atikkamitvā aṭavīmukhe ekaṃ kimpakkarukkhaṃ phalabhāraonamitasākhaṃ addasaṃsu. Tassa khandhasākhāpattaphalāni saṇṭhānavaṇṇagandharasehi ambasadisāneva. Tesu ekacce vaṇṇagandharasesu bajjhitvā ambaphalasaññāya phalāni khādiṃsu ekacce satthavāhaṃ pucchitvā khādissāmāti gahetvā aṭṭhaṃsu. Bodhisatto taṃ ṭhānaṃ patvā te gahetvā ṭhite phalāni chaḍḍāpetvā ye khāditvā aṭṭhaṃsu te vamanaṃ kāretvā tesaṃ bhesajjaṃ adāsi. Tesu ekacce arogā jātā paṭhamameva khāditvā ṭhitā pana jīvitakkhayaṃ pattā. Bodhisattopi icchitaṭṭhānaṃ sotthinā gantvā lābhaṃ labhitvā puna sakaṭṭhānameva āgantvā dānādīni puññāni katvā yathākammaṃ gato.

--------------------------------------------------------------------------------------------- page198.

Satthā taṃ vatthuṃ kathetvā abhisambuddho hutvā imaṃ gāthamāha āyatiṃ dosaṃ nāññāya yo kāme paṭivisevati vipākante hanantī naṃ kimpakkamiva bhakkhitanti. Tattha āyatiṃ dosaṃ nāññāyāti anāgate dosaṃ na aññāya ajānitvāti attho. Yo kāme paṭisevatīti yo vatthukāme ca kilesakāme ca paṭisevati. Vipākante hanantī nanti te kāmā naṃ purisaṃ attano vipākasaṅkhāte ante nirayādīsu uppannaṃ nānappakārena dukkhena saṃyojiyamānā hananti. Kathaṃ. Kimpakkamiva bhakkhitanti yathā paribhogakāle vaṇṇagandharasasampattiyā manāpaṃ kimpakkaphalaṃ anāgatadosaṃ adisvā bhakkhitaṃ jīvitakkhayaṃ pāpeti evaṃ paribhogakāle manāpāpi kāmā vipākakāle hanantīti. Satthā desanaṃ yathānusandhiṃ pāpetvā saccāni pakāsesi. Ukkaṇṭhitabhikkhu sotāpattiphalaṃ pāpuṇi. Sesaparisā keci sotāpannā keci sakadāgāmino keci anāgāmino keci arahanto ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā parisā buddhaparisā ahesuṃ satthavāho pana ahamevāti. Kimpakkajātakaṃ pañcamaṃ. ------------


             The Pali Atthakatha in Roman Book 36 page 196-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3965&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3965&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=563              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=558              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=558              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]