ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6. Sīlavīmaṃsanajātakaṃ
     sīlaṃ kireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ
sīlavīmaṃsakaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira kosalarājānaṃ nissāya jīvati tisaraṇagato
akhaṇḍapañcasīlo tiṇṇaṃ vedānaṃ pāragū. Rājā ayaṃ sīlavāti tassa
atirekaṃ sammānaṃ karoti. So cintesi ayaṃ rājā mayhaṃ aññehi
brāhmaṇehi atirekaṃ sammānaṃ karoti ativiya maṃ garuṃ katvā passati
kiṃ nu kho esa mama jātigottakulappadesasippasampattiṃ nissāya
imaṃ sammānaṃ karoti udāhu sīlasampattiṃ vīmaṃsissāmi tāvāti.
So ekadivasaṃ rājupaṭṭhānaṃ gantvā gharaṃ gacchanto ekassa
heraññikassa phalakato anāpucchitvāva ekaṃ kahāpaṇaṃ gahetvā agamāsi.
Atha naṃ heraññiko brāhmaṇe garubhāvena kiñci avatvā nisīdi.
Punadivase dve kahāpaṇe gaṇhi. Heraññiko tatheva adhivāsesi.
Tatiyadivase kahāpaṇamuṭṭhiṃ aggahesi. Atha naṃ heraññiko ajja
te tatiyo divaso rājakuṭumbaṃ vilumpantassāti rājakuṭumbaṃ
vilumpakacoro me gahitoti tikkhattuṃ viravi. Atha naṃ manussā ito
cito ca āgantvā cirandāni tvaṃ sīlavā viya vicarīti dve tayo
pahāre datvā bandhitvā rañño dassesuṃ. Rājā vippaṭisārī
hutvā kasmā brāhmaṇa evarūpaṃ dussīlakammaṃ karosīti vatvā
gacchatha tassa rājāṇaṃ karothāti āha. Brāhmaṇo nāhaṃ
mahārāja coroti āha. Atha kasmā rājakuṭumbikassa phalakato
Kahāpaṇe gaṇhīti. Evaṃ mayā tayi mama atisammānaṃ karonte
kiṃ nu kho rājā mama jātiādīni nissāya atisammānaṃ karoti udāhu
sīlaṃ nissāyāti vīmaṃsanatthāya taṃ kataṃ idāni pana mayā ekaṃsena
ñātaṃ yathā sīlameva nissāya tayā mama sammāno kato na
jātiādīni tathā hi medāni rājāṇaṃ kāresīti vatvā svāhaṃ
iminā kāraṇena imasmiṃ loke sīlameva uttamaṃ sīlaṃ pamukhanti
sanniṭṭhānaṃ gato imassa panāhaṃ sīlassa anucchavikaṃ karonto gehe
ṭhito kilese paribhuñjanto na sakkhissāmi kātuṃ ajjeva jetavanaṃ
gantvā satthu santike pabbajissāmi pabbajjaṃ me dehi devāti
rājānaṃ anujānāpetvā jetavanābhimukho pāyāsi. Atha naṃ
ñātisuhajjabandhavā sannipatitvā nivāretuṃ asakkontā nivattiṃsu.
     So satthu santikaṃ gantvā pabbajjaṃ yācitvā pabbajjañca
upasampadañca labhitvā avissaṭṭhakammaṭṭhāno vipassanaṃ vaḍḍhetvā
arahattaṃ patvā satthāraṃ upasaṅkamitvā bhante mayhaṃ pabbajjā
matthakaṃ pattāti aññaṃ byākāsi. Tassa taṃ aññabyākaraṇaṃ
bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ dhammasabhāyaṃ sannipatitvā
bhikkhū āvuso asuko nāma rañño upaṭṭhāko brāhmaṇo
attano sīlaṃ vīmaṃsitvā rājānaṃ āpucchitvā pabbajitvā arahatte
patiṭṭhitoti tassa guṇaṃ kathayamānā nisīdiṃsu. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva ayameva brāhmaṇo attano
Sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ akāsi pubbepi paṇḍitā
attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ kariṃsūti vatvā
tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa
purohito ahosi dānādhimutto sīlajjhāsayo akhaṇḍapañcasīlo.
Rājā sesabrāhmaṇehi atirekataraṃ tassa sammānaṃ karotīti sabbaṃ
purimasadisameva. Bodhisatte pana bandhitvā rañño santikaṃ nīyamāne
ahiguṇḍikā antaravīthiyaṃ sappaṃ kīḷāpentā naṃ naṅguṭṭhe gaṇhanti
gīvāya gaṇhanti gale veṭhenti. Bodhisatto te disvā mā tātā
etaṃ sappaṃ naṅguṭṭhe gaṇhatha mā gīvāyaṃ gaṇhatha mā gale veṭhetha
ayañhi te ḍaṃsitvāva jīvitakkhayaṃ pāpeyyāti āha. Ahiguṇḍikā
ayaṃ brāhmaṇa sappo sīlavā ācārasampanno tādiso dussīlo
na hoti tvaṃ pana attano dussīlatāya anācāro rājakuṭumba-
vilumpakacoroti bandhitvā niyyāsīti āhaṃsu. So cintesi sappāpi
tāva aḍaṃsantā aviheṭhentā sīlavantoti nāmaṃ labhanti kimaṅgaṃ
pana manussabhūtā sīlameva imasmiṃ loke uttamaṃ nāma natthi tato
uttaritaranti. Atha naṃ netvā rañño dassesuṃ. Rājā kiṃ
idaṃ tātāti pucchi. Rājakuṭumbavilumpakacoro devāti. Tenahissa
rājāṇaṃ karothāti. Brāhmaṇo nāhaṃ mahārāja coroti āha.
Atha kasmā kahāpaṇe aggahesīti ca vutte purimanayeneva sabbaṃ
Ārocento svāhaṃ iminā kāraṇena imasmiṃ loke sīlameva
uttamaṃ sīlaṃ pāmokkhanti sanniṭṭhānaṃ gatoti vatvā tiṭṭhatu tāva
idaṃ āsīvisopi tāva aḍaṃsanto aviheṭhento sīlavāti vattabbataṃ
labhati imināpi kāraṇena sīlameva uttamaṃ sīlaṃ pavaranti sīlaṃ
vaṇṇento imaṃ gāthamāha
         sīlaṃ kireva kalyāṇaṃ    sīlaṃ loke anuttaraṃ
         passa ghoraviso nāgo  sīlavāti na haññatīti.
     Tattha sīlaṃ kirevāti kāyavācācittehi avītikkamanasaṅkhātaṃ
ācārasīlameva. Kireti anussavavasena vadati. Kalyāṇanti sundaraṃ
pavaraṃ. Anuttaranti jeṭṭhakaṃ sabbaguṇadāyakaṃ. Passāti attanā
diṭṭhakāraṇaṃ abhimukhaṃ karonto kathesi. Sīlavāti na haññatīti
ghoravisopi samāno aḍaṃsanaaviheṭhanamattakena sīlavāti pasaṃsaṃ labhati
na haññati na vihaññatīti imināpi kāraṇena sīlameva uttamanti.
     Evaṃ bodhisatto imāya gāthāya rañño dhammaṃ desetvā kāme
pahāya isipabbajjaṃ pabbajitvā himavantaṃ pavisitvā pañcābhiññā ca
aṭṭha samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi parisā buddhaparisā purohito pana
ahamevāti.
                   Sīlavīmaṃsanajātakaṃ chaṭṭhaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 199-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4011              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4011              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=563              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=563              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]