ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page199.

6. Sīlavīmaṃsanajātakaṃ sīlaṃ kireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ sīlavīmaṃsakaṃ brāhmaṇaṃ ārabbha kathesi. So kira kosalarājānaṃ nissāya jīvati tisaraṇagato akhaṇḍapañcasīlo tiṇṇaṃ vedānaṃ pāragū. Rājā ayaṃ sīlavāti tassa atirekaṃ sammānaṃ karoti. So cintesi ayaṃ rājā mayhaṃ aññehi brāhmaṇehi atirekaṃ sammānaṃ karoti ativiya maṃ garuṃ katvā passati kiṃ nu kho esa mama jātigottakulappadesasippasampattiṃ nissāya imaṃ sammānaṃ karoti udāhu sīlasampattiṃ vīmaṃsissāmi tāvāti. So ekadivasaṃ rājupaṭṭhānaṃ gantvā gharaṃ gacchanto ekassa heraññikassa phalakato anāpucchitvāva ekaṃ kahāpaṇaṃ gahetvā agamāsi. Atha naṃ heraññiko brāhmaṇe garubhāvena kiñci avatvā nisīdi. Punadivase dve kahāpaṇe gaṇhi. Heraññiko tatheva adhivāsesi. Tatiyadivase kahāpaṇamuṭṭhiṃ aggahesi. Atha naṃ heraññiko ajja te tatiyo divaso rājakuṭumbaṃ vilumpantassāti rājakuṭumbaṃ vilumpakacoro me gahitoti tikkhattuṃ viravi. Atha naṃ manussā ito cito ca āgantvā cirandāni tvaṃ sīlavā viya vicarīti dve tayo pahāre datvā bandhitvā rañño dassesuṃ. Rājā vippaṭisārī hutvā kasmā brāhmaṇa evarūpaṃ dussīlakammaṃ karosīti vatvā gacchatha tassa rājāṇaṃ karothāti āha. Brāhmaṇo nāhaṃ mahārāja coroti āha. Atha kasmā rājakuṭumbikassa phalakato

--------------------------------------------------------------------------------------------- page200.

Kahāpaṇe gaṇhīti. Evaṃ mayā tayi mama atisammānaṃ karonte kiṃ nu kho rājā mama jātiādīni nissāya atisammānaṃ karoti udāhu sīlaṃ nissāyāti vīmaṃsanatthāya taṃ kataṃ idāni pana mayā ekaṃsena ñātaṃ yathā sīlameva nissāya tayā mama sammāno kato na jātiādīni tathā hi medāni rājāṇaṃ kāresīti vatvā svāhaṃ iminā kāraṇena imasmiṃ loke sīlameva uttamaṃ sīlaṃ pamukhanti sanniṭṭhānaṃ gato imassa panāhaṃ sīlassa anucchavikaṃ karonto gehe ṭhito kilese paribhuñjanto na sakkhissāmi kātuṃ ajjeva jetavanaṃ gantvā satthu santike pabbajissāmi pabbajjaṃ me dehi devāti rājānaṃ anujānāpetvā jetavanābhimukho pāyāsi. Atha naṃ ñātisuhajjabandhavā sannipatitvā nivāretuṃ asakkontā nivattiṃsu. So satthu santikaṃ gantvā pabbajjaṃ yācitvā pabbajjañca upasampadañca labhitvā avissaṭṭhakammaṭṭhāno vipassanaṃ vaḍḍhetvā arahattaṃ patvā satthāraṃ upasaṅkamitvā bhante mayhaṃ pabbajjā matthakaṃ pattāti aññaṃ byākāsi. Tassa taṃ aññabyākaraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ dhammasabhāyaṃ sannipatitvā bhikkhū āvuso asuko nāma rañño upaṭṭhāko brāhmaṇo attano sīlaṃ vīmaṃsitvā rājānaṃ āpucchitvā pabbajitvā arahatte patiṭṭhitoti tassa guṇaṃ kathayamānā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva ayameva brāhmaṇo attano

--------------------------------------------------------------------------------------------- page201.

Sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ akāsi pubbepi paṇḍitā attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ kariṃsūti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi dānādhimutto sīlajjhāsayo akhaṇḍapañcasīlo. Rājā sesabrāhmaṇehi atirekataraṃ tassa sammānaṃ karotīti sabbaṃ purimasadisameva. Bodhisatte pana bandhitvā rañño santikaṃ nīyamāne ahiguṇḍikā antaravīthiyaṃ sappaṃ kīḷāpentā naṃ naṅguṭṭhe gaṇhanti gīvāya gaṇhanti gale veṭhenti. Bodhisatto te disvā mā tātā etaṃ sappaṃ naṅguṭṭhe gaṇhatha mā gīvāyaṃ gaṇhatha mā gale veṭhetha ayañhi te ḍaṃsitvāva jīvitakkhayaṃ pāpeyyāti āha. Ahiguṇḍikā ayaṃ brāhmaṇa sappo sīlavā ācārasampanno tādiso dussīlo na hoti tvaṃ pana attano dussīlatāya anācāro rājakuṭumba- vilumpakacoroti bandhitvā niyyāsīti āhaṃsu. So cintesi sappāpi tāva aḍaṃsantā aviheṭhentā sīlavantoti nāmaṃ labhanti kimaṅgaṃ pana manussabhūtā sīlameva imasmiṃ loke uttamaṃ nāma natthi tato uttaritaranti. Atha naṃ netvā rañño dassesuṃ. Rājā kiṃ idaṃ tātāti pucchi. Rājakuṭumbavilumpakacoro devāti. Tenahissa rājāṇaṃ karothāti. Brāhmaṇo nāhaṃ mahārāja coroti āha. Atha kasmā kahāpaṇe aggahesīti ca vutte purimanayeneva sabbaṃ

--------------------------------------------------------------------------------------------- page202.

Ārocento svāhaṃ iminā kāraṇena imasmiṃ loke sīlameva uttamaṃ sīlaṃ pāmokkhanti sanniṭṭhānaṃ gatoti vatvā tiṭṭhatu tāva idaṃ āsīvisopi tāva aḍaṃsanto aviheṭhento sīlavāti vattabbataṃ labhati imināpi kāraṇena sīlameva uttamaṃ sīlaṃ pavaranti sīlaṃ vaṇṇento imaṃ gāthamāha sīlaṃ kireva kalyāṇaṃ sīlaṃ loke anuttaraṃ passa ghoraviso nāgo sīlavāti na haññatīti. Tattha sīlaṃ kirevāti kāyavācācittehi avītikkamanasaṅkhātaṃ ācārasīlameva. Kireti anussavavasena vadati. Kalyāṇanti sundaraṃ pavaraṃ. Anuttaranti jeṭṭhakaṃ sabbaguṇadāyakaṃ. Passāti attanā diṭṭhakāraṇaṃ abhimukhaṃ karonto kathesi. Sīlavāti na haññatīti ghoravisopi samāno aḍaṃsanaaviheṭhanamattakena sīlavāti pasaṃsaṃ labhati na haññati na vihaññatīti imināpi kāraṇena sīlameva uttamanti. Evaṃ bodhisatto imāya gāthāya rañño dhammaṃ desetvā kāme pahāya isipabbajjaṃ pabbajitvā himavantaṃ pavisitvā pañcābhiññā ca aṭṭha samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi parisā buddhaparisā purohito pana ahamevāti. Sīlavīmaṃsanajātakaṃ chaṭṭhaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 199-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4011&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4011&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=563              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=563              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]