ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page203.

7. Maṅgalajātakaṃ yassa maṅgalā samūhatāti idaṃ satthā veḷuvane viharanto ekaṃ sāṭakalakkhaṇabrāhmaṇaṃ ārabbha kathesi. Rājagahavāsiko kireko brāhmaṇo kotuhalamaṅgaliko tīsu ratanesu appasanno micchādiṭṭhi aḍḍho mahaddhano mahābhogo. Tassa samugge ṭhapitaṃ sāṭakayugalaṃ mūsikā khādi. Athassa sīsaṃ nhāyitvā sāṭake āharathāti vuttakāle mūsikāya khāditabhāvaṃ ārocayiṃsu. So cintesi sace idaṃ mūsikaḍaṭṭhaṃ sāṭakayugalaṃ imasmiṃ gehe bhavissati mahāvināso bhavissati idaṃ hi avamaṅgalaṃ kāḷakaṇṇisadisaṃ puttadhītānaṃ vā dāsakammakarādīnaṃ vā na sakkā dātuṃ yo hi imaṃ gaṇhissati sabbassa mahāvināso bhavissati āmakasusāne taṃ chaḍḍāpessāmi na kho pana sakkā dāsādīnaṃ hatthe dātuṃ te hi ettha lobhaṃ uppādetvā idaṃ gahetvā vināsaṃ pāpuṇeyyuṃ puttassa taṃ hatthe dassāmīti. So puttaṃ pakkosāpetvā tamatthaṃ ārocetvā tvaṃpi naṃ tāta hatthena aphusitvā daṇḍakena gahetvā āmakasusāne chaḍḍetvā sīsaṃ nhāyitvā ehīti pesesi. Satthāpi kho taṃ divasaṃ paccūsasamaye veneyyabandhave olokento imesaṃ pitāputtānaṃ sotāpattiphalassa upanissayaṃ disvā migavīthiṃ gahetvā migaluddako viya gantvā āmakasusānadvāre aṭṭhāsi

--------------------------------------------------------------------------------------------- page204.

Chabbaṇṇabuddharaṃsiyo vissajjento. Māṇavopi pitu vacanaṃ sampaṭicchitvā gharasappaṃ viya taṃ sāṭakayugaṃ yaṭṭhikoṭiyā gahetvā āmakasusānadvāraṃ pāpuṇi. Atha naṃ satthā kiṃ karosi māṇavāti āha. Bho gotama imaṃ sāṭakayugaṃ mūsikāḍaṭṭhaṃ kāḷakaṇṇisadisaṃ halāhalavisūpamaṃ mama pitā añño etaṃ chaḍḍento lobhaṃ uppādetvā gaṇheyyāti bhayena maṃ pahiṇi ahameva taṃ chaḍḍetvā sīsaṃ nhāyitvā gamissāmīti āgatomhi bho gotamāti. Tenahi chaḍḍehīti. Māṇavo chaḍḍesi. Satthā amhākaṃdāni vaṭṭatīti tassa sammukhāva gaṇhi. Avamaṅgalaṃ bho gotama etaṃ kāḷakaṇṇisadisaṃ mā gaṇha mā gaṇhāti tasmiṃ vārayamāneyeva naṃ gahetvā veḷuvanābhimukho pāyāsi. Māṇavo vegena gantvā pitu ārocesi tāta mayā āmakasusāne chaḍḍitaṃ sāṭakayugaṃ samaṇo gotamo amhākaṃ vaṭṭatīti mayā vāriyamānopi gahetvā veḷuvanaṃ gatoti. Brāhmaṇo cintesi taṃ sāṭakayugaṃ avamaṅgalaṃ kāḷakaṇṇisadisaṃ taṃ valañjanto samaṇopi gotamo nassissati vihāropi nassissati tato amhākaṃ garahā bhavissati samaṇassa gotamassa aññe bahū sākaṭe datvā taṃ chaḍḍāpessāmīti. So bahū sāṭake gāhāpatveā puttena saddhiṃ veḷuvanaṃ gantvā satthāraṃ vanditvā ekamantaṃ ṭhito evamāha saccaṃ kira te bho gotama āmakasusāne sāṭakayugaṃ gahitanti. Saccaṃ brāhmaṇāti. Bho gotama taṃ sāṭakayugaṃ avamaṅgalaṃ tumhe taṃ paribhuñjamānā nassissatha sakalavihāropi nassissati sace vo

--------------------------------------------------------------------------------------------- page205.

Nivāsanaṃ vā pārupanaṃ vā nappahoti ime sāṭake gahetvā taṃ chaḍḍāpethāti. Atha naṃ satthā mayaṃ brāhmaṇa pabbajitā nāma amhākaṃ āmakasusāne antaravīthiyaṃ saṅkāraṭṭhāne nhānatiṭṭhe mahāmaggeti evarūpesu ṭhānesu chaḍḍitā vā patitā vā pilotikā vaṭṭati tvaṃ pana na idāneva evaṃladdhiko pubbepi evaṃladdhikoyevāti vatvā tena yācito atītaṃ āhari. Atīte magadharaṭṭhe rājagahanagare dhammiko magadharājā rajjaṃ kāresi. Tadā bodhisatto ekasmiṃ udiccabrāhmaṇakule nibbattitvā viññutaṃ patto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavante vasamāno ekasmiṃ kāle himavantato nikkhamitvā rājagahanagare rājuyyānaṃ patvā tattha vasitvā dutiyadivase bhikkhācāratthāya nagaraṃ pāvisi. Rājā taṃ disvā pakkosāpetvā pāsāde nisīdāpetvā bhojetvā uyyāneyeva vasanatthāya paṭiññaṃ gaṇhi. Bodhisatto rañño nivesane bhuñjitvā uyyāne vasati. Tasmiṃ kāle rājagahanagare dussalakkhaṇabrāhmaṇo nāma ahosi. Tassa samugge ṭhapitaṃ sāṭakayuganti sabbaṃ purimasadisameva. Māṇave pana susānaṃ gacchante bodhisatto paṭhamataraṃ gantvā susānadvāre nisīditvā tena taṃ chaḍḍitaṃ sāṭakayugaṃ gahetvā uyyānaṃ agamāsi. Māṇavo gantvā pitu ārocesi. Pitā rājakulupako tāpaso nasseyyāti bodhisattassa santikaṃ gantvā tāpasa tayā gahitasāṭake chaḍḍehi mā nassāti āha. Tāpaso amhākaṃ

--------------------------------------------------------------------------------------------- page206.

Susāne chaḍḍitapilotikā vaṭṭati na mayaṃ kotuhalamaṅgalikā kotuhalamaṅgalannāmetaṃ na buddhapaccekabuddhabodhisattehi vaṇṇitaṃ tasmā paṇḍitena kotuhalamaṅgalikena na bhavitabbanti brāhmaṇassa dhammaṃ desesi. Brāhmaṇo dhammaṃ sutvā diṭṭhiṃ bhinditvā bodhisattaṃ saraṇaṃ gato. Bodhisattopi aparihīnajjhāno brahmalokaparāyano ahosi. Satthāpi imaṃ atītaṃ āharitvā abhisambuddho hutvā brāhmaṇassa dhammaṃ desento imaṃ gāthamāha yassa maṅgalā samūhatā uppātā supinā ca lakkhaṇā ca so maṅgaladosavītivatto yugayogādhigato na jātumetīti. Tattha yassa maṅgalā samūhatāti yassa arahato khīṇāsavassa diṭṭhamaṅgalaṃ sutamaṅgalaṃ mutamaṅgalanti ete maṅgalā samucchinnā. Uppātā supinā ca lakkhaṇā cāti evarūpo candaggāho bhavissati evarūpo suriyaggāho bhavissati evarūpo nakkhattaggāho bhavissati evarūpo ukkāpāto bhavissati evarūpo disādāho bhavissatīti ime pañca mahāuppātā nānappakārā ca supināpi subhagalakkhaṇaṃ dubbhagalakkhaṇaṃ itthīlakkhaṇaṃ purisalakkhaṇaṃ dāsalakkhaṇaṃ dāsīlakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ āvudhalakkhaṇaṃ vatthalakkhaṇanti evamādikāni lakkhaṇāni ime ca diṭṭhiṭṭhānā yassa samūhatā na etehi uppātādīhi attano maṅgalaṃ vā avamaṅgalaṃ vā pacceti. So

--------------------------------------------------------------------------------------------- page207.

Maṅgaladosavītivattoti so khīṇāsavo sabbamaṅgaladose vītivatto atikkanto pajahitvā ṭhito. Yugayogādhigato na jātumetīti kodho ca upanāho ca makkho ca paḷāso cāti ādinā nayena dve dve ekato āgatakkilesā yugā nāma. Kāmayogo bhavayogo diṭṭhiyogo avijjāyogoti ime saṃsāre yojanabhāvato cattāro yogā nāma. Te yuge ca yoge cāti yugayoge adhigato abhibhavitvā gato vītivatto samatikkanto khīṇāsavo bhikkhu. Na jātumetīti puna paṭisandhivasena ekaṃseneva imaṃ lokaṃ na eti nāgacchati. Evaṃ satthā imāya gāthāya brāhmaṇassa dhammaṃ desetvā puna saccāni pakāsesi. Saccapariyosāne brāhmaṇo saddhiṃ puttena sotāpattiphale patiṭṭhahi. Satthā jātakaṃ samodhānesi tadā eteva pitāputtā ahesuṃ tāpaso pana ahamevāti. Maṅgalajātakaṃ sattamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 203-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4094&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4094&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=87              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=574              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=568              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=568              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]