ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      5. Rohiṇījātakaṃ
     seyyo amittoti idaṃ satthā jetavane viharanto ekaṃ
anāthapiṇḍikaseṭṭhino dāsiṃ ārabbha kathesi.
     Anāthapiṇḍikassa kira ekā rohiṇī nāma dāsī ahosi.
Tassā vīhippaharaṇaṭṭhāne āgantvā mahallikā mātā nipajji. Taṃ
makkhikā samparivāretvā sūciyā vijjhiyamānā viya khādanti. Sā
dhītaraṃ āha amma makkhikā maṃ khādanti etā vārehīti. Sā
vāressāmi ammāti musalaṃ ukkhipitvā mātu sarīre makkhikā
māretvā vināsaṃ pāpessāmīti mātaraṃ musalena paharitvā jīvitakkhayaṃ
pāpesi. Taṃ disvā mātā me matāti rodituṃ ārabhi. Taṃ
pavuttiṃ seṭṭhissa ārocesuṃ. Seṭṭhī tassā sarīrakiccaṃ kāretvā
vihāraṃ gantvā sabbaṃ pavuttiṃ satthu ārocesi. Satthā na kho
gahapati esā mātu sarīre makkhikā māressāmīti idāneva musalena
paharitvā mātaraṃ māresi pubbepi māresiyevāti vatvā tena yācito
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
seṭṭhikule nibbattitvā pitu accayena seṭṭhiṭṭhānaṃ sampāpuṇi.
Tassāpi ekā rohiṇīyeva nāma dāsī ahosi. Sāpi attano
vīhippaharaṇaṭṭhānaṃ āgantvā nipannaṃ mātaraṃ makkhikā me amma
vārehīti vuttā evameva musalena paharitvā mātaraṃ jīvitakkhayaṃ
Pāpetvā rodituṃ ārabhi. Bodhisatto taṃ pavuttiṃ sutvā amittopi
hi imasmiṃ loke paṇḍitova seyyoti cintetvā imaṃ gāthamāha
     seyyo amitto medhāvī       yañce bālānukampako
     passa rohiṇikaṃ jammiṃ           mātaraṃ hantvāna socatīti.
     Tattha medhāvīti paṇḍito ñāṇī vibhāvī. Yañce
bālānukampakoti ettha yanti liṅgavipallāso kato. Ceti nāmatthe
nipāto. Yo nāma bālo anukampako tato sataguṇena
sahassaguṇena paṇḍito amitto hontopi seyyoyevāti attho. Athavā.
Yanti paṭisedhatthe nipāto . No ce  bālānukampakoti attho.
Jamminti lāmikaṃ dandhaṃ. Mātaraṃ hantvāna socatīti makkhikaṃ
māressāmīti mātaraṃ hantvā idāni ayaṃ bālā sayameva rodati
paridevati. Iminā kāraṇena imasmiṃ loke amittopi paṇḍitova
seyyo hotīti. Bodhisatto paṇḍitaṃ pasaṃsanto imāya gāthāya
dhammaṃ desesi.
     Satthā na kho gahapati esā idāneva makkhikā māressāmīti
mātaraṃ ghātesi pubbepi ghātesiyevāti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mātāyeva mātā
ahosi dhītāyeva ca dhītā mahāseṭṭhī pana ahameva ahosīti.
                    Rohiṇījātakaṃ pañcamaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 36 page 21-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=412              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=412              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=45              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=300              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=298              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=298              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]