ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                      9. Kuhakajatakam
     vacava kira te asiti idam sattha jetavane viharanto ekam
kuhakam bhikkhum arabbha kathesi. Kuhanavatthu uddalajatake avibhavissati.
     Atite baranasiyam brahmadatte rajjam karente ekam gamakam
Upanissaya eko kutakhatilo kuhakatapaso vasati. Eko kutumbiko
tassa aranne pannasalam karetva tattha nam vasento attano
gehe panitaharena patijaggati. So tam kutajatilam silava esoti
saddahitva corabhayena suvannanikkhasatam tassa pannasalam netva
bhumigatam katva imam olokeyyasi bhanteti aha. Atha nam tapaso
pabbajitanam nama avuso evarupam kathetum na vattati amhakam
parasantake lobho nama natthiti aha. So sadhu bhanteti
tassa vacanam saddahitva pakkami. Dutthatapaso sakka ettakena
jivitunti katipaham atikkamitva tam suvannam gahetva antaramagge
ekasmim thane thapetva agantva pannasalameva pavisitva
punadivase tassa gehe bhattakiccam katva evamaha avuso mayam
tumhe nissaya ciram vasimha aticiranhi ekasmim thane vasantanam
manussehi saddhim samsaggo hoti samsaggo ca nama pabbajitanam
malam tasma gacchamahanti vatva tena punappunam yaciyamanopi
nivattitum na icchi. Atha nam so evam sante gacchatha bhanteti
yava gamadvaram anugantva nivatti. Tapaso thokam gantva
imam kutumbikam maya vancetum vattatiti cintetva jatanam antare
tinam thapetva patinivatti. Kutumbiko kim bhante nivattitthati
pucchi. Avuso tumhakam gehacchadanato me jatasu ekam tinam laggam
adinnadanannama pabbajitanam na vattati tam adaya agatomhiti.
Kutumbiko chaddetva gacchatha bhanteti vatva tinasalakampi nama
parasantakam na ganhati aho kukkuccako me ayyoti pasiditva
vanditva uyyojesi.
     Tada pana bodhisattena bhandatthaya paccantam gacchantena
tasmim nivesane nivaso gahito hoti. So tapasassa vacanam
sutva addha imina dutthatapasena imassa kinci gahitam bhavissatiti
kutumbikam pucchi atthi pana te samma kinci etassa tapasassa
santike nikkhittanti. Atthi samma suvannanikkhasatanti. Tenahi
gaccha tam upadharehiti. So tam pannasalam gantva tam adisva
vegenagantva natthi sammati aha. Na te suvannam annena
gahitam teneva kutatapasena gahitam ehi tam anubandhitva ganhamati
vegena gantva kutatapasam ganhitva hatthehi ca padehi ca
pothetva suvannam aharapetva ganhimsu. Bodhisatto suvannam
disva nikkhasatam nama haramano asajjitva tinamatte sattositi
vatva tam garahanto imam gathamaha
         vacava kira te asi    sanha sakhilabhanino
         tinamatte asajjittho     no ca nikkhasatam haranti.
     Tattha vacava kira te asi sanha sakhilabhaninoti
pabbajitanam tinamattampi adinnam adatum na vattatiti evam sakhilam
muduvacanam vadantassa vacaeva kira te sanha asi vacanameva
mattha ahositi attho. Tinamatte asajjitthoti kutajatila ekissa
Tinasalakaya kukkuccam kurumano tvam satto asatto laggo
ahosi. No ca nikkhasatam haranti imam pana nikkhasatam haranto
asatto nillaggova jatositi.
     Evam bodhisatto tam garahitva panassa ma puna kutajatila
evarupamakasiti ovadam datva yathakammam gato.
     Satatha imam dhammadesanam aharitva na bhikkhave idanevesa
bhikkhu kuhako pubbepi kuhakoyevati vatva jatakam samodhanesi tada
kutatapaso kuhako bhikkhu ahosi panditapuriso pana ahamevati.
                     Kuhakajatakam navamam.
                     -------------



             The Pali Atthakatha in Roman Book 36 page 208-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4212&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4212&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=89              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=585              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=580              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=580              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]