ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page215.

10. Littavaggavaṇṇanā --------- 1. Littajātakaṃ littaṃ paramena tejasāti idaṃ satthā jetavane viharanto apaccavekkhitaparibhogaṃ ārabbha kathesi. Tasmiṃ kira kāle bhikkhū cīvarādīni labhitvā yebhuyyena apaccavekkhitvā paribhuñjanti. Te cattāro paccaye apaccavekkhitvā paribhuñjamānā yebhuyyena nirayatiracchānayonito na muccanti. Satthā taṃ kāraṇaṃ ñatvā bhikkhūnaṃ anekapariyāyena dhammakathaṃ kathetvā apaccavekkhitaparibhoge ādīnavaṃ kathetvā bhikkhave bhikkhunā nāma cattāro paccaye labhitvā apaccavekkhitvā paribhuñjituṃ na vaṭṭati tasmā ito paṭṭhāya paccavekkhitvā paribhuñjeyyāthāti paccavekkhaṇavidhiṃ dassento idha pana bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati .pe. Hirikopinappaṭicchādanatthāyāti ādinā nayena tantiṃ ṭhapetvā bhikkhave cattāro paccaye evaṃ paccavekkhitvā paribhuñjituṃ vaṭṭati apaccavekkhitvā paribhogo nāma mahāhalāhalavisaparibhogasadiso porāṇakā hi apaccavekkhitvā dosaṃ ajānitvā visaṃ paribhuñjitvā vipākante mahādukkhaṃ anubhaviṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page216.

Aññatarasmiṃ mahābhogakule nibbattitvā vayappatto akkhadhutto ahosi. Athāparo kūṭakkhadhutto bodhisattena saddhiṃ kīḷanto attano jaye vattamāne keḷimaṇḍalaṃ na bhindati parājayakāle pana akkhaṃ mukhe pakkhipitvā akkho naṭṭhoti keḷimaṇḍalaṃ bhinditvā pakkāmi. Bodhisatto tassa kāraṇaṃ ñatvā hotu jānissāmettha paṭirūpanti akkhe ādāya attano ghare halāhalavisena rañjitvā punappunaṃ sukkhāpetvā te ādāya tassa santikaṃ gantvā ehi samma akkhehi kīḷāmāti āha. So sādhu sammāti keḷimaṇḍalaṃ sajjitvā tena saddhiṃ kīḷanto attano parājayakāle ekaṃ akkhaṃ mukhe pakkhipi. Atha naṃ bodhisatto tathākarontaṃ disvā gilāhi tāva pacchā idannāmetanti jānissasīti codetuṃ imaṃ gāthamāha littaṃ paramena tejasā gilamakkhaṃ puriso na bujjhati gila re gila pāpadhuttaka pacchā te kaṭukaṃ bhavissatīti. Tattha littanti makkhitaṃ rañjitaṃ. Paramena tejasāti uttamena tejasampannena halāhalavisena. Gilanti gilanto. Akkhanti guḷakaṃ. Na bujjhatīti ayaṃ me gilato idaṃ nāma karissatīti na jānāti. Gila reti gilāhi are. Gilāti punapi codento vadati. Pacchā te kaṭukaṃ bhavissatīti imasmiṃ te akkhe galite pacchā etaṃ visaṃ tikhiṇaṃ bhavissatīti attho.

--------------------------------------------------------------------------------------------- page217.

So bodhisattassa kathentasseva visavegena mucchito akkhīni parivattetvā khandhaṃ nāmetvā pati. Bodhisatto idānissāpi jīvitadānaṃ dātuṃ vaṭṭatīti osadhaparibhāvitaṃ vamanayogaṃ datvā vametvā sappiphāṇitamadhusakkharādayo tañca khādāpetvā arogaṃ katvā puna evarūpaṃ mā akāsīti ovaditvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā bhikkhave apaccavekkhitaparibhogo nāma katavisaparibhogasadiso hotīti vatvā jātakaṃ samodhānesi tadā paṇḍitadhutto ahameva ahosi. Kūṭadhutto panettha na kathīyati yathā cettha evaṃ sabbattha yo pana imasmiṃ kāle na paññāyati so na kathīyatevāti. Littajātakaṃ paṭhamaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 215-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4324&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4324&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=604              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=597              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=597              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]