ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     2 Mahāsārajātakaṃ
     ukkaṭṭhe sūramicchantīti idaṃ satthā jetavane viharanto āyasmantaṃ
ānandattheraṃ ārabbha kathesi.
     Ekasmiṃ samaye kosalarañño itthiyo cintayiṃsu buddhuppādo
nāma dullabho tathā manussappaṭilābho paripuṇṇāyatanatā ca mayañca
imaṃ dullabhaṃ khaṇasamavāyaṃ labhitvāpi attano ruciyā vihāraṃ gantvā
dhammaṃ vā sotuṃ pūjaṃ vā kātuṃ dānaṃ vā dātuṃ na labhāma mañjusāya
Pakkhittā viya vasāma rañño kathetvā amhākaṃ dhammaṃ kathetuṃ
anucchavikaṃ ekaṃ bhikkhuṃ pakkosāpetvā tassa santike dhammaṃ sossāma
tato yaṃ sikkhissāma taṃ uggaṇhissāma dānādīni puññāni
karissāma evaṃ no ayaṃ khaṇappaṭilābho saphalo bhavissatīti. Tā
sabbāpi rājānaṃ upasaṅkamitvā attanā cintitaṃ kāraṇaṃ kathayiṃsu.
Rājā sādhūti sampaṭicchitvā athekadivasaṃ uyyānakīḷaṃ kīḷitukāmo
uyyānapālaṃ pakkosāpetvā uyyānaṃ sodhehīti āha.
Uyyānapālo uyyānaṃ sodhento satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ
disvā rañño santikaṃ gantvā suddhaṃ deva uyyānaṃ apicettha
aññatarasmiṃ rukkhamūle bhagavā nisinnoti āha. Rājā sādhu
samma satthu santike dhammaṃ sossāmāti alaṅkatarathaṃ abhiruyha
uyyānaṃ gantvā satthu santikaṃ agamāsi.
     Tasmiñca samaye chattapāṇi nāmeko anāgāmiupāsako satthu
santike dhammaṃ suṇamāno nisinno hoti. Rājā taṃ disvā
āsaṅkamāno muhuttaṃ ṭhatvā puna sacāyaṃ pāpako bhaveyya na
satthu santike nisīditvā dhammaṃ suṇeyya apāpakena iminā
bhavitabbanti cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ
nisīdi. Upāsako buddhagāravena rañño paccuṭṭhānaṃ vā vandanaṃ
vā na akāsi. Tenassa rājā anattamano ahosi. Satthā
tassa anattamanabhāvaṃ ñatvā upāsakassa guṇaṃ kathesi ayaṃ mahārāja
upāsako bahussuto āgatāgamo kāme vītarāgoti. Rājā na
Iminā orakena bhavitabbaṃ yassa satthā guṇaṃ vaṇṇetīti cintetvā
upāsaka vadeyyāsi yena te atthoti  āha. Upāsako sādhūti
sampaṭicchi. Rājā satthu santike dhammaṃ sutvā satthāraṃ padakkhiṇaṃ
katvā pakkāmi.
     So ekadivasaṃ uparippāsāde mahāvātapānaṃ vivaritvā ṭhito taṃ
upāsakaṃ bhuttapātarāsaṃ chattamādāya jetavanaṃ gacchantaṃ disvā
pakkosāpetvā evamāha tvaṃ kira upāsaka bahussuto amhākañca
itthiyo dhammaṃ sotukāmā ceva uggahetukāmā ca sādhu vatassa
sace tāsaṃ dhammaṃ vāceyyāsīti. Gihīnaṃ nāma rājantepure dhammaṃ
desetuṃ vā vācetuṃ vā na paṭirūpaṃ etaṃ ayyānameva paṭirūpanti.
Rājā saccaṃ esa vadatīti taṃ uyyojetvā itthiyo pakkosāpetvā
bhadde ahaṃ tumhākaṃ dhammaṃ desanatthāya ca dhammaṃ vācanatthāya ca
satthu santikaṃ gantvā ekaṃ bhikkhuṃ yācissāmi asītiyā mahāsāvakesu
kataraṃ yācissāmīti āha. Tā sabbā mantetvā dhammabhaṇḍāgārikaṃ
ānandattherameva ārocesuṃ. Rājā satthu santikaṃ gantvā
vanditvā ekamantaṃ nisinno evamāha bhante amhākaṃ gehe itthiyo
ānandattherassa santike dhammaṃ sotuñca uggahetuñca icchanti sādhu
vatassa sace thero amhākaṃ gehe dhammaṃ deseyya ceva vāceyya
cāti. Satthā sādhūti sampaṭicchitvā theraṃ āṇāpesi. Tato
paṭṭhāya rañño itthiyo therassa santike dhammaṃ suṇanti ceva
uggaṇhanti ca.
     Athekadivasaṃ rañño cūḷāmaṇi naṭṭho. Rājā tassa naṭṭhabhāvaṃ
sutvā amacce āṇāpesi sabbe antovalañjanakamanusse gahetvā
cūḷāmaṇiṃ āharāpethāti. Amaccā mātugāme ādiṃ katvā cūḷāmaṇiṃ
paripucchantā adisvā mahājanaṃ kilamenti. Taṃ divasaṃ ānandatthero
rājanivesanaṃ paviṭṭho. Yathā tā itthiyo pubbe theraṃ disvāva
haṭṭhatuṭṭhā dhammaṃ suṇanti ceva gaṇhanti ca tathā akatvā
sabbā domanassappattāva ahesuṃ tato therena kasmā tumhe
ajja evarūpā jātāti pucchitā evamāhaṃsu bhante rañño
cūḷāmaṇiṃ pariyesissāmāti amaccā mātugāme upādāya
antovalañjanake kilamenti na jānāma kassa kiṃ bhavissatīti tenamhā
domanassappattāti. Thero mā cintethāti tā samassāsetvā
rañño santikaṃ gantvā paññattāsane nisīditvā maṇi kira te
mahārāja naṭṭhoti pucchi. Āma bhanteti. Asakkhi pana taṃ
āharāpetunti. Bhante sabbaṃ antojanaṃ gahetvā kilamentopi
na sakkomi āharāpetunti. Mahārāja mahājanaṃ akilametvāva
āharaṇupāyo atthīti. Kataro bhanteti. Piṇḍadānaṃ mahārājāti.
Kataraṃ piṇḍadānaṃ bhanteti. Mahārāja yattakesu āsaṅkā atthi
te gahetvā ekekassa ekekaṃ palāsapiṇḍaṃ vā mattikāpiṇḍaṃ
vā datvā imaṃ paccūsakāle āharitvā asukaṭṭhāne nāma pātethāti
vattabbaṃ yena gahito bhavissati so tasmiṃ pakkhipitvā āharissati
sace paṭhamadivaseyeva pātenti iccetaṃ kusalaṃ no ce pātenti
Dutiyadivasepi tatiyadivasepi tatheva kātabbaṃ evaṃ mahājano ca na
kilamissati maṇiñca labhissasīti evaṃ vatvā thero agamāsi.
Rājā vuttanayeneva tayo divase dāpesi. Neva maṇiṃ āhariṃsu.
Thero tatiyadivase āgantvā kiṃ mahārāja pātito maṇīti
pucchi. Na pātenti bhanteti. Tenahi mahārāja mahātalasmiṃyeva
paṭicchannaṭṭhāne mahācāṭiṃ ṭhapāpetvā udakassa pūrāpetvā sāṇīhi
parikkhipāpetvā sabbe antovalañjanakamanussā ca itthiyo ca
uttarāsaṅgaṃ katvā ekeko antosāṇiṃ pavisitvā hatthaṃ dhovitvā
āgacchatūti vadehīti. Thero imaṃ upāyaṃ ācikkhitvā pakkāmi.
Rājā tathā kāreti. Maṇicoro cintesi dhammabhaṇḍāgāriko
imaṃ adhikaraṇaṃ ādāya maṇiṃ adassetvā osakkissati taṃ
pātetuṃdāni vaṭṭatīti maṇiṃ paṭicchannaṃ katvā ādāya antosāṇiṃ
pavisitvā cāṭiyaṃ pātetvā nikkhami. Sabbesaṃ nikkhantakāle udakaṃ
chaḍḍetvā maṇiṃ addasaṃsu. Rājā theraṃ nissāya mahājanaṃ
akilametvāva me maṇi laddhoti tussi. Antovalañjanakamanussāpi
theraṃ nissāya mayaṃ mahādukkhato muttamhāti tussiṃsu. Therassānubhāvena
raññā cūḷāmaṇi laddhoti therassānubhāvo sakalanagare
ceva bhikkhusaṅghe ca pākaṭo jāto.
     Dhammasabhāyaṃ sannisinnā bhikkhū therassa guṇaṃ vaṇṇayiṃsu āvuso
ānandatthero attano bahussutatāya paṇḍiccena upāyakusalatāya
ca mahājanaṃ akilametvā upāyeneva rañño maṇiṃ dassesīti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva ānandeneva
parahatthagataṃ bhaṇḍaṃ dassitaṃ pubbepi paṇḍitā mahājanaṃ akilametvāva
upāyeneva tiracchānahatthagataṃ bhaṇḍaṃ dassayiṃsūti vatvā
tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sabbasippānaṃ nipphattiṃ patto tasseva amacco ahosi.
Athekadivasaṃ rājā mahantena parivārena uyyānaṃ gantvā vanantarāni
vicaritvā udakakīḷaṃ kīḷitukāmo maṅgalapokkharaṇiṃ otaritvā
itthāgārampi pakkosi. Itthiyo attano sīsūpagagīvūpagādīni ābharaṇāni
omuñcitvā uttarāsaṅge pakkhipitvā samuggapiṭṭhesu ṭhapetvā dāsiyo
paṭicchāpetvā pokkharaṇiṃ otariṃsu. Athekā uyyānamakkaṭī sākhantare
nisinnā deviṃ pilandhanāni omuñcitvā uttarāsaṅge pakkhipitvā
samuggapiṭṭhesu ṭhapiyamānaṃ disvā tassā muttāhāraṃ pilandhitukāmā
hutvā dāsiyā pamādaṃ olokayamānā nisīdi. Dāsīpi rakkhamānā
tahiṃ tahiṃ oloketvā nisinnāyeva niddāyituṃ ārabhi. Makkaṭī
tassā pamādabhāvaṃ ñatvā vātavegena otaritvā mahāmuttāhāraṃ
gīvāyaṃ paṭimuñcitvā vātavegeneva uppatitvā sākhantare nisīditvā
aññāsaṃ makkaṭīnaṃ dassanabhayena ekasmiṃ rukkhasusiraṭṭhāne ṭhapetvā
upasantupasantā viya taṃ rakkhamānā nisīdi. Sāpi kho dāsī
pabujjhitvā muttāhāraṃ apassantī kampamānā aññaṃ upāyaṃ adisvā
Puriso deviyā mttāhāraṃ gahetvā palātoti mahāviravaṃ viravi.
Ārakkhamanussā tato tato sannipatitvā tassā vacanaṃ sutvā rañño
ārocesuṃ. Rājā coraṃ gaṇhathāti āha. Purisā uyyānā
nikkhamitvā coraṃ gaṇhatha gaṇhathāti ito cito ca olokenti.
     Atheko jānapado balikārakapuriso taṃ saddaṃ sutvā kampamāno
palāyi. Taṃ disvā rājapurisā ayaṃ coro bhavissatīti anubandhiṃsu
taṃ gahetvā pothetvā are duṭṭhacora evaṃ mahāsāraṃ nāma
pilandhanaṃ harasīti paribhāsiṃsu. So cintesi sacāhaṃ na gaṇhāmīti
vakkhāmi ajja me jīvitaṃ natthi pothentāyeva maṃ māressanti
sampaṭicchāmi nanti. So āma sāmi gahitaṃ meti āha. Atha
naṃ bandhitvā rañño santikaṃ ānayiṃsu. Rājāpi naṃ pucchi gahitaṃ
te mahāsārapilandhananti. Āma devāti. Idāni naṃ kahanti.
Deva mayā mahāsāraṃ nāma mañcapīṭhampi na diṭṭhapubbaṃ seṭṭhī
pana maṃ mahāsāraṃ pilandhanaṃ gaṇhāpesi sohaṃ gahetvāva tassa
adāsi sopi naṃ jānātīti. Rājā seṭṭhiṃ pakkosāpetvā gahitaṃ
te imassa hatthato mahāsārapilandhananti pucchi. Āma devāti.
Kahaṃ tanti. Purohitassa me dinnanti. Purohitampi pakkosāpetvā
tatheva pucchi. Sopi sampaṭicchitvā gandhabbassa me
dinnanti āha. Tampi pakkosāpetvā purohitassa te hatthato
mahāsārapilandhanaṃ gahitanti pucchi. Āma devāti. Kahaṃ tanti.
Kilesavasena me vaṇṇadāsiyā dinnanti. Tampi pakkosāpetvā
Pucchi. Sā na gaṇhāmīti āha. Te pañca jane pucchantānaññeva
suriyo aṭṭhaṅgato. Rājā idāni vikālo jāto
sve jānissāmīti te pañca jane amaccānaṃ datvā nagaraṃ pāvisi.
     Bodhisatto cintesi idaṃ pilandhanaṃ antovalañje naṭṭhaṃ ayañca
gahapatiko bahivalañjo dvārepi balavārakkho tasmā antovalañjanakānampi
taṃ gahetvā palāyituṃ na sakkā evaṃ neva bahivalañjanakānaṃ
na antouyyāne valañjanakānaṃ gahaṇupāyo dissati iminā duggatamanussena
seṭṭhissa me dinnanti kathentena attano mokkhatthāya kathitaṃ
bhavissati seṭṭhināpi purohitassa me dinnanti kathentena ekato
hutvā nittharissāmāti cintetvā kathitaṃ bhavissati purohitenāpi
gandhabbassa me dinnanti kathentena bandhanāgāre gandhabbaṃ nissāya
sukhena vasissāmāti cintetvā kathitaṃ bhavissati gandhabbenāpi
vaṇṇadāsiyā me dinnanti kathentena anukkaṇṭhitā vasissāmāti cintetvā
kathitaṃ bhavissati imehi pañcahipi acorehi bhavitabbaṃ uyyāne makkaṭā
bahū pilandhanena ekissā makkaṭiyā hatthe āruḷhena bhavitabbanti.
So rājānaṃ upasaṅkamitvā mahārāja te core amhākaṃ niyyādetha
mayaṃ taṃ kiccaṃ sodhessāmāti āha. Rājā sādhu paṇḍita sodhehīti
tassa niyyādesi. Bodhisatto attano dāsapurise pakkosāpetvā
te pañcapi jane ekasmiṃyeva ṭhāne vasāpetvā samantā ārakkhaṃ
katvā kaṇṇaṃ datvā yaṃ te aññamaññaṃ  kathenti taṃ mayhaṃ
ārocethāti vatvā pakkāmi. Te tathā akaṃsu.
     Tato manussānaṃ sannisinnavelāya seṭṭhī taṃ gahapatikaṃ are
duṭṭhagahapatika tayā ahaṃ mayā vā tvaṃ kahaṃ diṭṭhapubbo kadā
te mayhaṃ pilandhanaṃ dinnanti āha. Sāmi mahāseṭṭhi ahaṃ mahāsāraṃ
nāma rukkhasārapādakaṃ mañcapīṭhakaṃpi na jānāmi taṃ nissāya pana
mokkhaṃ labhissāmīti evaṃ avacaṃ mā me kujjha sāmīti. Purohitopi
seṭṭhiṃ āha mahāseṭṭhi tvaṃ iminā pilandhanaṃ attano adinnakameva
mayhaṃ kathaṃ adāsīti. Mayaṃ dvepi issarā amhākaṃ ekato
hutvā kathitakāle kammaṃ khippaṃ nippajjissatīti kathemīti. Gandhabbopi
purohitaṃ āha brāhmaṇa kadā tayā mayhaṃ pilandhanaṃ dinnanti.
Ahaṃ taṃ nissāya vasanaṭṭhāne sukhaṃ vasissāmīti kathesinti. Vaṇṇadāsīpi
gandhabbaṃ āha are duṭṭhagandhabba ahaṃ kadā tava santikaṃ gatapubbā
tvaṃ vā mama santikaṃ āgatapubbo kadā te mayhaṃ pilandhanaṃ
dinnanti. Bhagini kiṃkāraṇā kujjhasi amhesu pañcasu ekato
vasantesu gharāvāso bhavissati anukkaṇṭhamānā sukhaṃ vasissāmāti
kathesinti.
     Bodhisatto payojitamanussānaṃ santikā taṃ kathaṃ sutvā tesaṃ
tattato acorabhāvaṃ ñatvā makkaṭiyā gahitaṃ pilandhanaṃ upāyeneva
pātessāmīti geṇḍumayāni pilandhanāni kāretvā uyyāne
makkaṭiyo gāhāpetvā hatthapādagīvāsu geṇḍupilandhanāni pilandhāpetvā
vissajjesi. Itarā makkaṭī pilandhanaṃ rakkhamānā uyyāneyeva
Nisīdi. Bodhisatto manusse āṇāpesi gacchatha tumhe uyyāne sabbā
makkaṭiyo upadhāretha yassā taṃ pilandhanaṃ passatha taṃ uttāsetvā
pilandhanaṃ gaṇhathāti. Tāpi kho makkaṭiyo pilandhanaṃ no laddhanti
tuṭṭhappahaṭṭhā uyyāne vicarantiyo tassā santikaṃ gantvā passa
amhākaṃ pilandhananti āhaṃsu. Sā makkaṭī asahamānā kiṃ iminā
geṇḍupilandhanenāti muttāhāraṃ pilandhitvā nikkhami. Atha naṃ te
purisā disvā pilandhanaṃ chaḍḍāpetvā āharitvā bodhisattassa
adaṃsu. So taṃ ādāya rañño dassetvā idaṃ te deva
pilandhanaṃ te pañcapi acorā idampana uyyāne makkaṭiyā
ābhatanti āha. Kathaṃ pana te paṇḍita makkaṭiyā hatthaṃ āruḷhabhāvo
ñāto kathaṃ gahitanti. So sabbaṃ ācikkhi. Rājā tuṭṭhamānaso
saṅgāmasīsādīsu nāma sūrādayo icchitabbā hontīti bodhisattassa
thutiṃ karonto imaṃ gāthamāha
         ukkaṭṭhe sūramicchanti    mantīsu akutūhalaṃ
         piyañca annapānamhi     atthe jāte ca paṇḍitanti.
     Tattha ukkaṭṭheti upakaṭṭhe ubhato byūḷhe saṅgāme
sampahāre vattamāneti attho. Sūramicchantīti asaniyāpi matthake
pavattamānāya apalāyinaṃ sūraṃ icchanti tasmiṃ hi khaṇe evarūpo
saṅgāmayodho paṭṭhetabbo hoti. Mantīsu akutūhalanti
kattabbākattabbaṃ kiccaṃ sammantanakāle uppanne mantīsu yo akutūhalo
avikiṇṇavāco mantaṃ na bhindati taṃ icchanti tādiso hi
Tesu ṭhānesu paṭṭhetabbo hoti. Piyañca annapānamhīti madhure
annapāne paccupaṭṭhite sahaparibhuñjanatthāya piyaṃ puggalaṃ paṭṭhenti
tādiso hi tasmiṃ kāle paṭṭhetabbo hoti. Atthe jāte ca
paṇḍitanti atthagambhīre dhammagambhīre kismiñcideva kāraṇe vā
pañhe vā uppanne paṇḍitaṃ vicakkhaṇaṃ icchanti tathārūpo hi
tasmiṃ samaye paṭṭhetabbo hotīti.
     Evaṃ rājā bodhisattaṃ vaṇṇetvā thometvā ghanavassaṃ vassanto
mahāmegho viya sattahi ratanehi pūjetvā tassovāde ṭhatvā dānādīni
puññāni katvā yathākammaṃ gato. Bodhisattopi yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā therassa guṇaṃ kathetvā
jātakaṃ samodhānesi tadā rājā ānando ahosi
paṇḍitāmacco pana ahamevāti.
                   Mahāsārajātakaṃ dutiyaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 217-227. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4378              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4378              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=606              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=606              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]