ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     2 Mahāsārajātakaṃ
     ukkaṭṭhe sūramicchantīti idaṃ satthā jetavane viharanto āyasmantaṃ
ānandattheraṃ ārabbha kathesi.
     Ekasmiṃ samaye kosalarañño itthiyo cintayiṃsu buddhuppādo
nāma dullabho tathā manussappaṭilābho paripuṇṇāyatanatā ca mayañca
imaṃ dullabhaṃ khaṇasamavāyaṃ labhitvāpi attano ruciyā vihāraṃ gantvā
dhammaṃ vā sotuṃ pūjaṃ vā kātuṃ dānaṃ vā dātuṃ na labhāma mañjusāya

--------------------------------------------------------------------------------------------- page218.

Pakkhittā viya vasāma rañño kathetvā amhākaṃ dhammaṃ kathetuṃ anucchavikaṃ ekaṃ bhikkhuṃ pakkosāpetvā tassa santike dhammaṃ sossāma tato yaṃ sikkhissāma taṃ uggaṇhissāma dānādīni puññāni karissāma evaṃ no ayaṃ khaṇappaṭilābho saphalo bhavissatīti. Tā sabbāpi rājānaṃ upasaṅkamitvā attanā cintitaṃ kāraṇaṃ kathayiṃsu. Rājā sādhūti sampaṭicchitvā athekadivasaṃ uyyānakīḷaṃ kīḷitukāmo uyyānapālaṃ pakkosāpetvā uyyānaṃ sodhehīti āha. Uyyānapālo uyyānaṃ sodhento satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvā rañño santikaṃ gantvā suddhaṃ deva uyyānaṃ apicettha aññatarasmiṃ rukkhamūle bhagavā nisinnoti āha. Rājā sādhu samma satthu santike dhammaṃ sossāmāti alaṅkatarathaṃ abhiruyha uyyānaṃ gantvā satthu santikaṃ agamāsi. Tasmiñca samaye chattapāṇi nāmeko anāgāmiupāsako satthu santike dhammaṃ suṇamāno nisinno hoti. Rājā taṃ disvā āsaṅkamāno muhuttaṃ ṭhatvā puna sacāyaṃ pāpako bhaveyya na satthu santike nisīditvā dhammaṃ suṇeyya apāpakena iminā bhavitabbanti cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Upāsako buddhagāravena rañño paccuṭṭhānaṃ vā vandanaṃ vā na akāsi. Tenassa rājā anattamano ahosi. Satthā tassa anattamanabhāvaṃ ñatvā upāsakassa guṇaṃ kathesi ayaṃ mahārāja upāsako bahussuto āgatāgamo kāme vītarāgoti. Rājā na

--------------------------------------------------------------------------------------------- page219.

Iminā orakena bhavitabbaṃ yassa satthā guṇaṃ vaṇṇetīti cintetvā upāsaka vadeyyāsi yena te atthoti āha. Upāsako sādhūti sampaṭicchi. Rājā satthu santike dhammaṃ sutvā satthāraṃ padakkhiṇaṃ katvā pakkāmi. So ekadivasaṃ uparippāsāde mahāvātapānaṃ vivaritvā ṭhito taṃ upāsakaṃ bhuttapātarāsaṃ chattamādāya jetavanaṃ gacchantaṃ disvā pakkosāpetvā evamāha tvaṃ kira upāsaka bahussuto amhākañca itthiyo dhammaṃ sotukāmā ceva uggahetukāmā ca sādhu vatassa sace tāsaṃ dhammaṃ vāceyyāsīti. Gihīnaṃ nāma rājantepure dhammaṃ desetuṃ vā vācetuṃ vā na paṭirūpaṃ etaṃ ayyānameva paṭirūpanti. Rājā saccaṃ esa vadatīti taṃ uyyojetvā itthiyo pakkosāpetvā bhadde ahaṃ tumhākaṃ dhammaṃ desanatthāya ca dhammaṃ vācanatthāya ca satthu santikaṃ gantvā ekaṃ bhikkhuṃ yācissāmi asītiyā mahāsāvakesu kataraṃ yācissāmīti āha. Tā sabbā mantetvā dhammabhaṇḍāgārikaṃ ānandattherameva ārocesuṃ. Rājā satthu santikaṃ gantvā vanditvā ekamantaṃ nisinno evamāha bhante amhākaṃ gehe itthiyo ānandattherassa santike dhammaṃ sotuñca uggahetuñca icchanti sādhu vatassa sace thero amhākaṃ gehe dhammaṃ deseyya ceva vāceyya cāti. Satthā sādhūti sampaṭicchitvā theraṃ āṇāpesi. Tato paṭṭhāya rañño itthiyo therassa santike dhammaṃ suṇanti ceva uggaṇhanti ca.

--------------------------------------------------------------------------------------------- page220.

Athekadivasaṃ rañño cūḷāmaṇi naṭṭho. Rājā tassa naṭṭhabhāvaṃ sutvā amacce āṇāpesi sabbe antovalañjanakamanusse gahetvā cūḷāmaṇiṃ āharāpethāti. Amaccā mātugāme ādiṃ katvā cūḷāmaṇiṃ paripucchantā adisvā mahājanaṃ kilamenti. Taṃ divasaṃ ānandatthero rājanivesanaṃ paviṭṭho. Yathā tā itthiyo pubbe theraṃ disvāva haṭṭhatuṭṭhā dhammaṃ suṇanti ceva gaṇhanti ca tathā akatvā sabbā domanassappattāva ahesuṃ tato therena kasmā tumhe ajja evarūpā jātāti pucchitā evamāhaṃsu bhante rañño cūḷāmaṇiṃ pariyesissāmāti amaccā mātugāme upādāya antovalañjanake kilamenti na jānāma kassa kiṃ bhavissatīti tenamhā domanassappattāti. Thero mā cintethāti tā samassāsetvā rañño santikaṃ gantvā paññattāsane nisīditvā maṇi kira te mahārāja naṭṭhoti pucchi. Āma bhanteti. Asakkhi pana taṃ āharāpetunti. Bhante sabbaṃ antojanaṃ gahetvā kilamentopi na sakkomi āharāpetunti. Mahārāja mahājanaṃ akilametvāva āharaṇupāyo atthīti. Kataro bhanteti. Piṇḍadānaṃ mahārājāti. Kataraṃ piṇḍadānaṃ bhanteti. Mahārāja yattakesu āsaṅkā atthi te gahetvā ekekassa ekekaṃ palāsapiṇḍaṃ vā mattikāpiṇḍaṃ vā datvā imaṃ paccūsakāle āharitvā asukaṭṭhāne nāma pātethāti vattabbaṃ yena gahito bhavissati so tasmiṃ pakkhipitvā āharissati sace paṭhamadivaseyeva pātenti iccetaṃ kusalaṃ no ce pātenti

--------------------------------------------------------------------------------------------- page221.

Dutiyadivasepi tatiyadivasepi tatheva kātabbaṃ evaṃ mahājano ca na kilamissati maṇiñca labhissasīti evaṃ vatvā thero agamāsi. Rājā vuttanayeneva tayo divase dāpesi. Neva maṇiṃ āhariṃsu. Thero tatiyadivase āgantvā kiṃ mahārāja pātito maṇīti pucchi. Na pātenti bhanteti. Tenahi mahārāja mahātalasmiṃyeva paṭicchannaṭṭhāne mahācāṭiṃ ṭhapāpetvā udakassa pūrāpetvā sāṇīhi parikkhipāpetvā sabbe antovalañjanakamanussā ca itthiyo ca uttarāsaṅgaṃ katvā ekeko antosāṇiṃ pavisitvā hatthaṃ dhovitvā āgacchatūti vadehīti. Thero imaṃ upāyaṃ ācikkhitvā pakkāmi. Rājā tathā kāreti. Maṇicoro cintesi dhammabhaṇḍāgāriko imaṃ adhikaraṇaṃ ādāya maṇiṃ adassetvā osakkissati taṃ pātetuṃdāni vaṭṭatīti maṇiṃ paṭicchannaṃ katvā ādāya antosāṇiṃ pavisitvā cāṭiyaṃ pātetvā nikkhami. Sabbesaṃ nikkhantakāle udakaṃ chaḍḍetvā maṇiṃ addasaṃsu. Rājā theraṃ nissāya mahājanaṃ akilametvāva me maṇi laddhoti tussi. Antovalañjanakamanussāpi theraṃ nissāya mayaṃ mahādukkhato muttamhāti tussiṃsu. Therassānubhāvena raññā cūḷāmaṇi laddhoti therassānubhāvo sakalanagare ceva bhikkhusaṅghe ca pākaṭo jāto. Dhammasabhāyaṃ sannisinnā bhikkhū therassa guṇaṃ vaṇṇayiṃsu āvuso ānandatthero attano bahussutatāya paṇḍiccena upāyakusalatāya ca mahājanaṃ akilametvā upāyeneva rañño maṇiṃ dassesīti.

--------------------------------------------------------------------------------------------- page222.

Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva ānandeneva parahatthagataṃ bhaṇḍaṃ dassitaṃ pubbepi paṇḍitā mahājanaṃ akilametvāva upāyeneva tiracchānahatthagataṃ bhaṇḍaṃ dassayiṃsūti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sabbasippānaṃ nipphattiṃ patto tasseva amacco ahosi. Athekadivasaṃ rājā mahantena parivārena uyyānaṃ gantvā vanantarāni vicaritvā udakakīḷaṃ kīḷitukāmo maṅgalapokkharaṇiṃ otaritvā itthāgārampi pakkosi. Itthiyo attano sīsūpagagīvūpagādīni ābharaṇāni omuñcitvā uttarāsaṅge pakkhipitvā samuggapiṭṭhesu ṭhapetvā dāsiyo paṭicchāpetvā pokkharaṇiṃ otariṃsu. Athekā uyyānamakkaṭī sākhantare nisinnā deviṃ pilandhanāni omuñcitvā uttarāsaṅge pakkhipitvā samuggapiṭṭhesu ṭhapiyamānaṃ disvā tassā muttāhāraṃ pilandhitukāmā hutvā dāsiyā pamādaṃ olokayamānā nisīdi. Dāsīpi rakkhamānā tahiṃ tahiṃ oloketvā nisinnāyeva niddāyituṃ ārabhi. Makkaṭī tassā pamādabhāvaṃ ñatvā vātavegena otaritvā mahāmuttāhāraṃ gīvāyaṃ paṭimuñcitvā vātavegeneva uppatitvā sākhantare nisīditvā aññāsaṃ makkaṭīnaṃ dassanabhayena ekasmiṃ rukkhasusiraṭṭhāne ṭhapetvā upasantupasantā viya taṃ rakkhamānā nisīdi. Sāpi kho dāsī pabujjhitvā muttāhāraṃ apassantī kampamānā aññaṃ upāyaṃ adisvā

--------------------------------------------------------------------------------------------- page223.

Puriso deviyā mttāhāraṃ gahetvā palātoti mahāviravaṃ viravi. Ārakkhamanussā tato tato sannipatitvā tassā vacanaṃ sutvā rañño ārocesuṃ. Rājā coraṃ gaṇhathāti āha. Purisā uyyānā nikkhamitvā coraṃ gaṇhatha gaṇhathāti ito cito ca olokenti. Atheko jānapado balikārakapuriso taṃ saddaṃ sutvā kampamāno palāyi. Taṃ disvā rājapurisā ayaṃ coro bhavissatīti anubandhiṃsu taṃ gahetvā pothetvā are duṭṭhacora evaṃ mahāsāraṃ nāma pilandhanaṃ harasīti paribhāsiṃsu. So cintesi sacāhaṃ na gaṇhāmīti vakkhāmi ajja me jīvitaṃ natthi pothentāyeva maṃ māressanti sampaṭicchāmi nanti. So āma sāmi gahitaṃ meti āha. Atha naṃ bandhitvā rañño santikaṃ ānayiṃsu. Rājāpi naṃ pucchi gahitaṃ te mahāsārapilandhananti. Āma devāti. Idāni naṃ kahanti. Deva mayā mahāsāraṃ nāma mañcapīṭhampi na diṭṭhapubbaṃ seṭṭhī pana maṃ mahāsāraṃ pilandhanaṃ gaṇhāpesi sohaṃ gahetvāva tassa adāsi sopi naṃ jānātīti. Rājā seṭṭhiṃ pakkosāpetvā gahitaṃ te imassa hatthato mahāsārapilandhananti pucchi. Āma devāti. Kahaṃ tanti. Purohitassa me dinnanti. Purohitampi pakkosāpetvā tatheva pucchi. Sopi sampaṭicchitvā gandhabbassa me dinnanti āha. Tampi pakkosāpetvā purohitassa te hatthato mahāsārapilandhanaṃ gahitanti pucchi. Āma devāti. Kahaṃ tanti. Kilesavasena me vaṇṇadāsiyā dinnanti. Tampi pakkosāpetvā

--------------------------------------------------------------------------------------------- page224.

Pucchi. Sā na gaṇhāmīti āha. Te pañca jane pucchantānaññeva suriyo aṭṭhaṅgato. Rājā idāni vikālo jāto sve jānissāmīti te pañca jane amaccānaṃ datvā nagaraṃ pāvisi. Bodhisatto cintesi idaṃ pilandhanaṃ antovalañje naṭṭhaṃ ayañca gahapatiko bahivalañjo dvārepi balavārakkho tasmā antovalañjanakānampi taṃ gahetvā palāyituṃ na sakkā evaṃ neva bahivalañjanakānaṃ na antouyyāne valañjanakānaṃ gahaṇupāyo dissati iminā duggatamanussena seṭṭhissa me dinnanti kathentena attano mokkhatthāya kathitaṃ bhavissati seṭṭhināpi purohitassa me dinnanti kathentena ekato hutvā nittharissāmāti cintetvā kathitaṃ bhavissati purohitenāpi gandhabbassa me dinnanti kathentena bandhanāgāre gandhabbaṃ nissāya sukhena vasissāmāti cintetvā kathitaṃ bhavissati gandhabbenāpi vaṇṇadāsiyā me dinnanti kathentena anukkaṇṭhitā vasissāmāti cintetvā kathitaṃ bhavissati imehi pañcahipi acorehi bhavitabbaṃ uyyāne makkaṭā bahū pilandhanena ekissā makkaṭiyā hatthe āruḷhena bhavitabbanti. So rājānaṃ upasaṅkamitvā mahārāja te core amhākaṃ niyyādetha mayaṃ taṃ kiccaṃ sodhessāmāti āha. Rājā sādhu paṇḍita sodhehīti tassa niyyādesi. Bodhisatto attano dāsapurise pakkosāpetvā te pañcapi jane ekasmiṃyeva ṭhāne vasāpetvā samantā ārakkhaṃ katvā kaṇṇaṃ datvā yaṃ te aññamaññaṃ kathenti taṃ mayhaṃ ārocethāti vatvā pakkāmi. Te tathā akaṃsu.

--------------------------------------------------------------------------------------------- page225.

Tato manussānaṃ sannisinnavelāya seṭṭhī taṃ gahapatikaṃ are duṭṭhagahapatika tayā ahaṃ mayā vā tvaṃ kahaṃ diṭṭhapubbo kadā te mayhaṃ pilandhanaṃ dinnanti āha. Sāmi mahāseṭṭhi ahaṃ mahāsāraṃ nāma rukkhasārapādakaṃ mañcapīṭhakaṃpi na jānāmi taṃ nissāya pana mokkhaṃ labhissāmīti evaṃ avacaṃ mā me kujjha sāmīti. Purohitopi seṭṭhiṃ āha mahāseṭṭhi tvaṃ iminā pilandhanaṃ attano adinnakameva mayhaṃ kathaṃ adāsīti. Mayaṃ dvepi issarā amhākaṃ ekato hutvā kathitakāle kammaṃ khippaṃ nippajjissatīti kathemīti. Gandhabbopi purohitaṃ āha brāhmaṇa kadā tayā mayhaṃ pilandhanaṃ dinnanti. Ahaṃ taṃ nissāya vasanaṭṭhāne sukhaṃ vasissāmīti kathesinti. Vaṇṇadāsīpi gandhabbaṃ āha are duṭṭhagandhabba ahaṃ kadā tava santikaṃ gatapubbā tvaṃ vā mama santikaṃ āgatapubbo kadā te mayhaṃ pilandhanaṃ dinnanti. Bhagini kiṃkāraṇā kujjhasi amhesu pañcasu ekato vasantesu gharāvāso bhavissati anukkaṇṭhamānā sukhaṃ vasissāmāti kathesinti. Bodhisatto payojitamanussānaṃ santikā taṃ kathaṃ sutvā tesaṃ tattato acorabhāvaṃ ñatvā makkaṭiyā gahitaṃ pilandhanaṃ upāyeneva pātessāmīti geṇḍumayāni pilandhanāni kāretvā uyyāne makkaṭiyo gāhāpetvā hatthapādagīvāsu geṇḍupilandhanāni pilandhāpetvā vissajjesi. Itarā makkaṭī pilandhanaṃ rakkhamānā uyyāneyeva

--------------------------------------------------------------------------------------------- page226.

Nisīdi. Bodhisatto manusse āṇāpesi gacchatha tumhe uyyāne sabbā makkaṭiyo upadhāretha yassā taṃ pilandhanaṃ passatha taṃ uttāsetvā pilandhanaṃ gaṇhathāti. Tāpi kho makkaṭiyo pilandhanaṃ no laddhanti tuṭṭhappahaṭṭhā uyyāne vicarantiyo tassā santikaṃ gantvā passa amhākaṃ pilandhananti āhaṃsu. Sā makkaṭī asahamānā kiṃ iminā geṇḍupilandhanenāti muttāhāraṃ pilandhitvā nikkhami. Atha naṃ te purisā disvā pilandhanaṃ chaḍḍāpetvā āharitvā bodhisattassa adaṃsu. So taṃ ādāya rañño dassetvā idaṃ te deva pilandhanaṃ te pañcapi acorā idampana uyyāne makkaṭiyā ābhatanti āha. Kathaṃ pana te paṇḍita makkaṭiyā hatthaṃ āruḷhabhāvo ñāto kathaṃ gahitanti. So sabbaṃ ācikkhi. Rājā tuṭṭhamānaso saṅgāmasīsādīsu nāma sūrādayo icchitabbā hontīti bodhisattassa thutiṃ karonto imaṃ gāthamāha ukkaṭṭhe sūramicchanti mantīsu akutūhalaṃ piyañca annapānamhi atthe jāte ca paṇḍitanti. Tattha ukkaṭṭheti upakaṭṭhe ubhato byūḷhe saṅgāme sampahāre vattamāneti attho. Sūramicchantīti asaniyāpi matthake pavattamānāya apalāyinaṃ sūraṃ icchanti tasmiṃ hi khaṇe evarūpo saṅgāmayodho paṭṭhetabbo hoti. Mantīsu akutūhalanti kattabbākattabbaṃ kiccaṃ sammantanakāle uppanne mantīsu yo akutūhalo avikiṇṇavāco mantaṃ na bhindati taṃ icchanti tādiso hi

--------------------------------------------------------------------------------------------- page227.

Tesu ṭhānesu paṭṭhetabbo hoti. Piyañca annapānamhīti madhure annapāne paccupaṭṭhite sahaparibhuñjanatthāya piyaṃ puggalaṃ paṭṭhenti tādiso hi tasmiṃ kāle paṭṭhetabbo hoti. Atthe jāte ca paṇḍitanti atthagambhīre dhammagambhīre kismiñcideva kāraṇe vā pañhe vā uppanne paṇḍitaṃ vicakkhaṇaṃ icchanti tathārūpo hi tasmiṃ samaye paṭṭhetabbo hotīti. Evaṃ rājā bodhisattaṃ vaṇṇetvā thometvā ghanavassaṃ vassanto mahāmegho viya sattahi ratanehi pūjetvā tassovāde ṭhatvā dānādīni puññāni katvā yathākammaṃ gato. Bodhisattopi yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā therassa guṇaṃ kathetvā jātakaṃ samodhānesi tadā rājā ānando ahosi paṇḍitāmacco pana ahamevāti. Mahāsārajātakaṃ dutiyaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 217-227. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4378&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4378&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=606              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=606              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]