ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    6. Ārāmadūsakajātakaṃ
     na ve anatthakusalenāti idaṃ satthā jetavane viharanto
aññatarasmiṃ kosalagāmake uyyānadūsakaṃ ārabbha kathesi.
     Satthā kira kosalesu cārikañcaramāno aññataraṃ gāmakaṃ
sampāpuṇi. Tattheko kuṭumbiko tathāgataṃ nimantetvā attano uyyāne
nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhante
yathāruciyā imasmiṃ uyyāne vicarathāti āha. Bhikkhū uṭṭhāya
uyyānapālaṃ gahetvā uyyāne vicarantā ekaṃ aṅgaṇaṭṭhānaṃ disvā
uyyānapālaṃ pucchiṃsu upāsaka imaṃ uyyānaṃ aññattha saṇḍacchāyaṃ
imasmiṃ pana ṭhāne koci rukkho vā gaccho vā natthi kiṃ nu kho
kāraṇanti. Bhante imassa uyyānassa ropanakāle eko gāmadārako
udakaṃ siñcanto imasmiṃ ṭhāne rukkhapotake uddhamūlaṃ katvā
mūlappamāṇena udakaṃ siñci te rukkhapotakā milāyitvā matā iminā
kāraṇena idaṃ ṭhānaṃ aṅgaṇaṃ jātanti. Bhikkhū satthāraṃ upasaṅkamitvā
etamatthaṃ ārocesuṃ. Satthā na bhikkhave so gāmadārako idāneva
ārāmadūsako pubbepi ārāmadūsakoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ
nakkhattaṃ ghosayiṃsu. Nakkhattabherisaddassavanakālato paṭṭhāya
sakalanagaravāsino nakkhattanissitakā hutvā vicaranti. Tadā rañño uyyāne
bahū makkaṭā vasanti. Uyyānapālo cintesi nagare nakkhattaṃ
Saṅghuṭṭhaṃ ime vānare udakaṃ siñcathāti vatvā ahaṃ nakkhattaṃ
kīḷissāmīti jeṭṭhakavānaraṃ upasaṅkamitvā samma vānarajeṭṭhaka idaṃ
uyyānaṃ tumhākampi bahupakāraṃ tumhe ettha pupphaphalapallavāni
khādatha nagare nakkhattaṃ saṅghuṭṭhaṃ ahaṃ nakkhattaṃ kīḷissāmi yāvāhaṃ
na āgacchāmi tāva imasmiṃ uyyāne rukkhapotakesu udakaṃ siñcituṃ
sakkhissathāti pucchi. Sādhu siñcissāmāti. Tenahi appamattā
hothāti udakaṃ siñcanatthāya tesaṃ cammakūṭe ceva dārukūṭe ca datvā
gato. Vānarā cammakūṭe ceva dārukūṭe ca gahetvā rukkhapotakesu
udakaṃ siñcanti. Atha ne vānarajeṭṭhako evamāha  bhonto vānarā
udakaṃ nāma rakkhitabbaṃ tumhe rukkhapotakesu udakaṃ siñcantā
uppāṭetvā uppāṭetvā mūlaṃ oloketvā gambhīragatesu mūlesu bahuṃ
udakaṃ siñcatha agambhīraṭṭhānesu appaṃ pacchā amhākaṃ udakaṃ dullabhaṃ
bhavissatīti. Te sādhūti sampaṭicchitvā tathā akaṃsu. Tasmiṃ
samaye eko paṇḍitapuriso rājuyyāne te vānare tathā karonte
disvā evamāha bhonto vānarā kasmā tumhe rukkhapotake
uppāṭetvā mūlappamāṇena udakaṃ siñcathāti. Te evaṃ vānarajeṭṭhako
ovadatīti āhaṃsu. So taṃ vacanaṃ sutvā aho vata bho bālā
apaṇḍitā atthaṃ karissāmāti anatthameva karontīti cintetvā
imaṃ gāthamāha
         na ve anatthakusalena       atthacariyā sukhāvahā
         hāpeti atthaṃ dummedho     kapi ārāmiko yathāti.
     Tattha veti nipātamattaṃ. Anatthakusalenāti anatthe anāyatane
kusalena atthe āyatane kāraṇe akusalena vāti attho.
Atthacariyāti vuḍḍhikiriyā. Sukhāvahāti evarūpena anatthakusalena
kāyikacetasikasukhasaṅkhātassa atthassa cariyā na sukhāvahā na sakkā āvahitunti
attho. Kiṃkāraṇā. Ekanteneva hi hāpeti atthaṃ dummedhoti
bālapuggalo atthaṃ karissāmīti atthaṃ hāpetvā anatthameva karoti.
Kapi ārāmiko yathāti yathā ārāme niyutto ārāmarakkhanako makkaṭo
atthaṃ karissāmīti anatthameva karoti evaṃ yokoci anatthakusalo tena
na sakkā atthacariyaṃ āvahituṃ so taññeva atthaṃ hāpetiyevāti.
Evaṃ so paṇḍitapuriso imāya gāthāya vānarajeṭṭhakaṃ vigarahitvā
attano parisaṃ ādāya uyyānā nikkhami.
     Satthāpi na bhikkhave esa gāmadārako idāneva ārāmadūsako
pubbepi ārāmadūsakoyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā vānarajeṭṭhako
ārāmadūsakagāmadārako ahosi paṇḍitapuriso pana ahamevāti.
                  Ārāmadūsakajātakaṃ chaṭṭhaṃ.
                  ------------------



             The Pali Atthakatha in Roman Book 36 page 23-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=452              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=452              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=305              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=303              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=303              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]