ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page23.

6. Ārāmadūsakajātakaṃ na ve anatthakusalenāti idaṃ satthā jetavane viharanto aññatarasmiṃ kosalagāmake uyyānadūsakaṃ ārabbha kathesi. Satthā kira kosalesu cārikañcaramāno aññataraṃ gāmakaṃ sampāpuṇi. Tattheko kuṭumbiko tathāgataṃ nimantetvā attano uyyāne nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhante yathāruciyā imasmiṃ uyyāne vicarathāti āha. Bhikkhū uṭṭhāya uyyānapālaṃ gahetvā uyyāne vicarantā ekaṃ aṅgaṇaṭṭhānaṃ disvā uyyānapālaṃ pucchiṃsu upāsaka imaṃ uyyānaṃ aññattha saṇḍacchāyaṃ imasmiṃ pana ṭhāne koci rukkho vā gaccho vā natthi kiṃ nu kho kāraṇanti. Bhante imassa uyyānassa ropanakāle eko gāmadārako udakaṃ siñcanto imasmiṃ ṭhāne rukkhapotake uddhamūlaṃ katvā mūlappamāṇena udakaṃ siñci te rukkhapotakā milāyitvā matā iminā kāraṇena idaṃ ṭhānaṃ aṅgaṇaṃ jātanti. Bhikkhū satthāraṃ upasaṅkamitvā etamatthaṃ ārocesuṃ. Satthā na bhikkhave so gāmadārako idāneva ārāmadūsako pubbepi ārāmadūsakoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ nakkhattaṃ ghosayiṃsu. Nakkhattabherisaddassavanakālato paṭṭhāya sakalanagaravāsino nakkhattanissitakā hutvā vicaranti. Tadā rañño uyyāne bahū makkaṭā vasanti. Uyyānapālo cintesi nagare nakkhattaṃ

--------------------------------------------------------------------------------------------- page24.

Saṅghuṭṭhaṃ ime vānare udakaṃ siñcathāti vatvā ahaṃ nakkhattaṃ kīḷissāmīti jeṭṭhakavānaraṃ upasaṅkamitvā samma vānarajeṭṭhaka idaṃ uyyānaṃ tumhākampi bahupakāraṃ tumhe ettha pupphaphalapallavāni khādatha nagare nakkhattaṃ saṅghuṭṭhaṃ ahaṃ nakkhattaṃ kīḷissāmi yāvāhaṃ na āgacchāmi tāva imasmiṃ uyyāne rukkhapotakesu udakaṃ siñcituṃ sakkhissathāti pucchi. Sādhu siñcissāmāti. Tenahi appamattā hothāti udakaṃ siñcanatthāya tesaṃ cammakūṭe ceva dārukūṭe ca datvā gato. Vānarā cammakūṭe ceva dārukūṭe ca gahetvā rukkhapotakesu udakaṃ siñcanti. Atha ne vānarajeṭṭhako evamāha bhonto vānarā udakaṃ nāma rakkhitabbaṃ tumhe rukkhapotakesu udakaṃ siñcantā uppāṭetvā uppāṭetvā mūlaṃ oloketvā gambhīragatesu mūlesu bahuṃ udakaṃ siñcatha agambhīraṭṭhānesu appaṃ pacchā amhākaṃ udakaṃ dullabhaṃ bhavissatīti. Te sādhūti sampaṭicchitvā tathā akaṃsu. Tasmiṃ samaye eko paṇḍitapuriso rājuyyāne te vānare tathā karonte disvā evamāha bhonto vānarā kasmā tumhe rukkhapotake uppāṭetvā mūlappamāṇena udakaṃ siñcathāti. Te evaṃ vānarajeṭṭhako ovadatīti āhaṃsu. So taṃ vacanaṃ sutvā aho vata bho bālā apaṇḍitā atthaṃ karissāmāti anatthameva karontīti cintetvā imaṃ gāthamāha na ve anatthakusalena atthacariyā sukhāvahā hāpeti atthaṃ dummedho kapi ārāmiko yathāti.

--------------------------------------------------------------------------------------------- page25.

Tattha veti nipātamattaṃ. Anatthakusalenāti anatthe anāyatane kusalena atthe āyatane kāraṇe akusalena vāti attho. Atthacariyāti vuḍḍhikiriyā. Sukhāvahāti evarūpena anatthakusalena kāyikacetasikasukhasaṅkhātassa atthassa cariyā na sukhāvahā na sakkā āvahitunti attho. Kiṃkāraṇā. Ekanteneva hi hāpeti atthaṃ dummedhoti bālapuggalo atthaṃ karissāmīti atthaṃ hāpetvā anatthameva karoti. Kapi ārāmiko yathāti yathā ārāme niyutto ārāmarakkhanako makkaṭo atthaṃ karissāmīti anatthameva karoti evaṃ yokoci anatthakusalo tena na sakkā atthacariyaṃ āvahituṃ so taññeva atthaṃ hāpetiyevāti. Evaṃ so paṇḍitapuriso imāya gāthāya vānarajeṭṭhakaṃ vigarahitvā attano parisaṃ ādāya uyyānā nikkhami. Satthāpi na bhikkhave esa gāmadārako idāneva ārāmadūsako pubbepi ārāmadūsakoyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā vānarajeṭṭhako ārāmadūsakagāmadārako ahosi paṇḍitapuriso pana ahamevāti. Ārāmadūsakajātakaṃ chaṭṭhaṃ. ------------------


             The Pali Atthakatha in Roman Book 36 page 23-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=452&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=452&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=305              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=303              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=303              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]