ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                  3. Vissāsabhojanajātakaṃ
     na vissase avissaṭṭheti idaṃ satthā jetavane viharanto
vissāsabhojanaṃ ārabbha kathesi.
     Tasmiṃ hi kira samaye yebhuyyena bhikkhū mātarā no dinnaṃ
pitarā no dinnaṃ bhātarā bhaginiyā cūḷamātarā cūḷapitarā mātulena
mātulāniyā dinnaṃ amhākaṃ gihikālepi bhikkhukālepi ete dātuṃ

--------------------------------------------------------------------------------------------- page228.

Yuttarūpāti ñātīhi dinne cattāro paccaye vissaṭṭhā hutvā apaccavekkhitvā paribhuñjanti . satthā taṃ kāraṇaṃ ñatvā bhikkhūnaṃ mayā dhammadesanaṃ kātuṃ vaṭṭatīti bhikkhū sannipātāpetvā bhikkhave bhikkhunā nāma ñātīhipi dinnake cattāro paccaye paccavekkhitvā paribhogo kātabbo apaccavekkhitaparibhogaṃ katvā hi kālaṃ kurumānā bhikkhū yakkhappetaattabhāvato na muccanti apaccavekkhitaparibhogo nāmesa visaparibhogasadiso vissāsikena dinnakaṃpi avissāsikena dinnakaṃpi māretiyeva pubbepi vissāsena dinnakaṃ visaṃ paribhuñjitvā jīvitakkhayaṃ pattāti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahamdatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhī ahosi. Tasseko gopālako kiṭṭhasambādhasamaye gāvo gahetvā araññaṃ pavisitvā tattha gopallikaṃ katvā rakkhanto vasati seṭṭhino ca kālena kālaṃ gorasaṃ āharati. Athassa gopālakassa avidūre sīho nivāsaṃ gaṇhi. Gāvīnaṃ sīhasantāsena milātānaṃ khīraṃ maṇḍaṃ ahosi. Atha naṃ ekadivasaṃ sappiṃ ādāya āgataṃ seṭṭhī pucchi kinnu kho samma gopālaka maṇḍaṃ sappīti. So taṃ kāraṇaṃ ācikkhi. Atthi pana samma tassa sīhassa katthaci paṭibaddhoti. Atthi sāmi ekāya migamātukāya saddhiṃ saṃsaggoti. Sakkā pana taṃ gāhāpetunti. Sakkā sāmīti. Tenahi taṃ gahetvā tassā nalāṭato paṭṭhāya sarīre lomāni visena punappunaṃ rajitvā sukkhāpetvā dve tayo divase atikkamitvā

--------------------------------------------------------------------------------------------- page229.

Taṃ migamātukaṃ vissajjehi so tassā sinehena sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇissati athassa cammanakhadāṭhā ceva maṃsañca gahetvā āgaccheyyāsīti halāhalavisaṃ datvā uyyojesi. Gopālako jālaṃ khipitvā upāyena taṃ migamātukaṃ gahetvā tathā akāsi. Sīho taṃ disvā balavasinehena tassā sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇi. Gopālakopi cammādīni gahetvā bodhisattassa santikaṃ agamāsi. Bodhisatto taṃ kāraṇaṃ ñatvā paresu sineho nāma na kātabbo evaṃ balasampannopi sīho migarājā kilesavasena saṃsaggaṃ nissāya migamātukāya sarīraṃ lehanto visaparibhogaṃ katvā jīvitakkhayaṃ pattoti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthamāha na vissase avissaṭṭhe vissaṭṭhepi na vissase vissāsā bhayamanveti sīhaṃva migamātukāti. Tatrāyaṃ saṅkhepattho yo pubbe sabhayo attani avissaṭṭho ahosi tasmiṃ avissaṭṭhe yo pubbepi nibbhayo attani vissāsikoyeva tasmiṃ vissaṭṭhepi na vissase neva vissāsaṃ kareyya. Kiṃkāraṇā. Vissāsā bhayamanvetīti yo hi mittepi amittepi vissāso tato bhayameva āgacchati. Kathaṃ. Sīhaṃva migamātukāti yathā mittasanthavavasena katavissāsāya migamātukāya santikā sīhassa bhayaṃ anventaṃ upagataṃ sampattanti attho yathā vā vissāsavasena sīhaṃ migamātukā anvetukāmā upagatātipi attho. Evaṃ bodhisatto sampattaparisāya dhammaṃ desetvā dānādīni

--------------------------------------------------------------------------------------------- page230.

Puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā mahāseṭṭhī ahameva ahosīti. Vissāsabhojanajātakaṃ tatiyaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 227-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4587&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4587&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=611              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=611              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]